sutta » kn » ud » vagga3 » Udāna 3.1

Translators: sujato

Heartfelt Sayings 3.1

Kammavipākajasutta

Born of the Fruits of deeds

Evaṁ me sutaṁ—
So I have heard.

ekaṁ samayaṁ bhagavā sāvatthiyaṁ viharati jetavane anāthapiṇḍikassa ārāme.
At one time the Buddha was staying near Sāvatthī in Jeta’s Grove, Anāthapiṇḍika’s monastery.

Tena kho pana samayena aññataro bhikkhu bhagavato avidūre nisinno hoti pallaṅkaṁ ābhujitvā ujuṁ kāyaṁ paṇidhāya purāṇakammavipākajaṁ dukkhaṁ tibbaṁ kharaṁ kaṭukaṁ vedanaṁ adhivāsento sato sampajāno avihaññamāno.
Now, at that time a certain mendicant was sitting not far from the Buddha, cross-legged, with his body straight. As a result of past deeds, he suffered painful, sharp, severe, and acute feelings, which he endured unbothered, with mindfulness and awareness.

Addasā kho bhagavā taṁ bhikkhuṁ avidūre nisinnaṁ pallaṅkaṁ ābhujitvā ujuṁ kāyaṁ paṇidhāya purāṇakammavipākajaṁ dukkhaṁ tibbaṁ kharaṁ kaṭukaṁ vedanaṁ adhivāsentaṁ sataṁ sampajānaṁ avihaññamānaṁ.
The Buddha saw him meditating and enduring that pain.

Atha kho bhagavā etamatthaṁ viditvā tāyaṁ velāyaṁ imaṁ udānaṁ udānesi:
Then, understanding this matter, on that occasion the Buddha expressed this heartfelt sentiment:

“Sabbakammajahassa bhikkhuno,
“A mendicant who has left all deeds behind,

Dhunamānassa pure kataṁ rajaṁ;
shaking off the dust of past deeds,

Amamassa ṭhitassa tādino,
unselfish, steady, poised,

Attho natthi janaṁ lapetave”ti.
has no need to complain.”

Paṭhamaṁ.