sutta » kn » ud » vagga3 » Udāna 3.4

Translators: sujato

Heartfelt Sayings 3.4

Sāriputtasutta

With Sāriputta

Evaṁ me sutaṁ—
So I have heard.

ekaṁ samayaṁ bhagavā sāvatthiyaṁ viharati jetavane anāthapiṇḍikassa ārāme.
At one time the Buddha was staying near Sāvatthī in Jeta’s Grove, Anāthapiṇḍika’s monastery.

Tena kho pana samayena āyasmā sāriputto bhagavato avidūre nisinno hoti pallaṅkaṁ ābhujitvā ujuṁ kāyaṁ paṇidhāya parimukhaṁ satiṁ upaṭṭhapetvā.
Now at that time Venerable Sāriputta was sitting not far from the Buddha, cross-legged, his body set straight, and mindfulness established in front of him.

Addasā kho bhagavā āyasmantaṁ sāriputtaṁ avidūre nisinnaṁ pallaṅkaṁ ābhujitvā ujuṁ kāyaṁ paṇidhāya parimukhaṁ satiṁ upaṭṭhapetvā.
The Buddha saw him meditating there.

Atha kho bhagavā etamatthaṁ viditvā tāyaṁ velāyaṁ imaṁ udānaṁ udānesi:
Then, understanding this matter, on that occasion the Buddha expressed this heartfelt sentiment:

“Yathāpi pabbato selo,
“As a rocky mountain

acalo suppatiṭṭhito;
is unwavering and well grounded,

Evaṁ mohakkhayā bhikkhu,
so when delusion ends,

pabbatova na vedhatī”ti.
a monk, like a mountain, doesn’t tremble.”

Catutthaṁ.