sutta » kn » ud » vagga4 » Udāna 4.6

Translators: sujato

Heartfelt Sayings 4.6

Piṇḍolasutta

The Alms-Gatherer

Evaṁ me sutaṁ—
So I have heard.

ekaṁ samayaṁ bhagavā sāvatthiyaṁ viharati jetavane anāthapiṇḍikassa ārāme.
At one time the Buddha was staying near Sāvatthī in Jeta’s Grove, Anāthapiṇḍika’s monastery.

Tena kho pana samayena āyasmā piṇḍolabhāradvājo bhagavato avidūre nisinno hoti pallaṅkaṁ ābhujitvā ujuṁ kāyaṁ paṇidhāya āraññiko piṇḍapātiko paṁsukūliko tecīvariko appiccho santuṭṭho pavivitto asaṁsaṭṭho āraddhavīriyo dhutavādo adhicittamanuyutto.
Now at that time Venerable Bhāradvāja the Alms-Gatherer was sitting not far from the Buddha, cross-legged, with his body straight. He was one who lived in the wilderness, ate only almsfood, wore rag robes, and owned just three robes. He was of few wishes, content, secluded, aloof, and energetic, an advocate of austerities, dedicated to the higher mind.

Addasā kho bhagavā āyasmantaṁ piṇḍolabhāradvājaṁ avidūre nisinnaṁ pallaṅkaṁ ābhujitvā ujuṁ kāyaṁ paṇidhāya āraññikaṁ piṇḍapātikaṁ paṁsukūlikaṁ tecīvarikaṁ appicchaṁ santuṭṭhaṁ pavivittaṁ asaṁsaṭṭhaṁ āraddhavīriyaṁ dhutavādaṁ adhicittamanuyuttaṁ.
The Buddha saw him meditating there.

Atha kho bhagavā etamatthaṁ viditvā tāyaṁ velāyaṁ imaṁ udānaṁ udānesi:
Then, understanding this matter, on that occasion the Buddha expressed this heartfelt sentiment:

“Anūpavādo anūpaghāto,
“Not speaking ill nor doing harm;

Pātimokkhe ca saṁvaro;
restraint in the monastic code;

Mattaññutā ca bhattasmiṁ,
moderation in eating;

Pantañca sayanāsanaṁ;
staying in remote lodgings;

Adhicitte ca āyogo,
commitment to the higher mind—

Etaṁ buddhāna sāsanan”ti.
this is the instruction of the Buddhas.”

Chaṭṭhaṁ.