sutta » kn » ud » vagga4 » Udāna 4.7

Translators: sujato

Heartfelt Sayings 4.7

Sāriputtasutta

With Sāriputta

Evaṁ me sutaṁ—
So I have heard.

ekaṁ samayaṁ bhagavā sāvatthiyaṁ viharati jetavane anāthapiṇḍikassa ārāme.
At one time the Buddha was staying near Sāvatthī in Jeta’s Grove, Anāthapiṇḍika’s monastery.

Tena kho pana samayena āyasmā sāriputto bhagavato avidūre nisinno hoti pallaṅkaṁ ābhujitvā ujuṁ kāyaṁ paṇidhāya appiccho santuṭṭho pavivitto asaṁsaṭṭho āraddhavīriyo adhicittamanuyutto.
Now at that time Venerable Sāriputta was sitting not far from the Buddha, cross-legged, with his body straight. He was of few wishes, content, secluded, aloof, energetic, dedicated to the higher mind.

Addasā kho bhagavā āyasmantaṁ sāriputtaṁ avidūre nisinnaṁ pallaṅkaṁ ābhujitvā ujuṁ kāyaṁ paṇidhāya appicchaṁ santuṭṭhaṁ pavivittaṁ asaṁsaṭṭhaṁ āraddhavīriyaṁ adhicittamanuyuttaṁ.
The Buddha saw him meditating there.

Atha kho bhagavā etamatthaṁ viditvā tāyaṁ velāyaṁ imaṁ udānaṁ udānesi:
Then, understanding this matter, on that occasion the Buddha expressed this heartfelt sentiment:

“Adhicetaso appamajjato,
“A sage of higher consciousness, diligent,

Munino monapathesu sikkhato;
training in the ways of sagacity:

Sokā na bhavanti tādino,
there are no sorrows for one thus poised,

Upasantassa sadā satīmato”ti.
calm and ever mindful.”

Sattamaṁ.