sutta » kn » ud » vagga5 » Udāna 5.7

Translators: sujato

Heartfelt Sayings 5.7

Kaṅkhārevatasutta

With Revata the Doubter

Evaṁ me sutaṁ—
So I have heard.

ekaṁ samayaṁ bhagavā sāvatthiyaṁ viharati jetavane anāthapiṇḍikassa ārāme.
At one time the Buddha was staying near Sāvatthī in Jeta’s Grove, Anāthapiṇḍika’s monastery.

Tena kho pana samayena āyasmā kaṅkhārevato bhagavato avidūre nisinno hoti pallaṅkaṁ ābhujitvā ujuṁ kāyaṁ paṇidhāya attano kaṅkhāvitaraṇavisuddhiṁ paccavekkhamāno.
Now at that time Venerable Revata the Doubter was sitting not far from the Buddha, cross-legged, with his body straight, reviewing his own purification through overcoming doubt.

Addasā kho bhagavā āyasmantaṁ kaṅkhārevataṁ avidūre nisinnaṁ pallaṅkaṁ ābhujitvā ujuṁ kāyaṁ paṇidhāya attano kaṅkhāvitaraṇavisuddhiṁ paccavekkhamānaṁ.
The Buddha saw him meditating there.

Atha kho bhagavā etamatthaṁ viditvā tāyaṁ velāyaṁ imaṁ udānaṁ udānesi:
Then, understanding this matter, on that occasion the Buddha expressed this heartfelt sentiment:

“Yā kāci kaṅkhā idha vā huraṁ vā,
“Any doubts about this world or the world beyond,

Sakavediyā vā paravediyā vā;
about one’s own experiences or those of another:

Ye jhāyino tā pajahanti sabbā,
those who meditate give them all up,

Ātāpino brahmacariyaṁ carantā”ti.
keenly practicing the spiritual life.”

Sattamaṁ.