sutta » kn » ud » vagga5 » Udāna 5.8

Translators: sujato

Heartfelt Sayings 5.8

Saṅghabhedasutta

Schism in the Saṅgha

Evaṁ me sutaṁ—
So I have heard.

ekaṁ samayaṁ bhagavā rājagahe viharati veḷuvane kalandakanivāpe.
At one time the Buddha was staying near Rājagaha, in the Bamboo Grove, the squirrels’ feeding ground.

Tena kho pana samayena āyasmā ānando tadahuposathe pubbaṇhasamayaṁ nivāsetvā pattacīvaramādāya rājagahaṁ piṇḍāya pāvisi.
Now at that time Venerable Ānanda robed up in the morning and, taking his bowl and robe, entered Rājagaha for alms.

Addasā kho devadatto āyasmantaṁ ānandaṁ rājagahe piṇḍāya carantaṁ.
Devadatta saw him wandering for alms,

Disvāna yenāyasmā ānando tenupasaṅkami; upasaṅkamitvā āyasmantaṁ ānandaṁ etadavoca:
so he went up to him and said,

“ajjatagge dānāhaṁ, āvuso ānanda, aññatreva bhagavatā aññatra bhikkhusaṅghā uposathaṁ karissāmi saṅghakammāni cā”ti.
“From this day forth, Reverend Ānanda, I shall perform the sabbath and legal proceedings of the Saṅgha apart from the Buddha and the Saṅgha of mendicants.”

Atha kho āyasmā ānando rājagahe piṇḍāya caritvā pacchābhattaṁ piṇḍapātapaṭikkanto yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi.
Then Ānanda wandered for alms in Rājagaha. After the meal, on his return from almsround, he went to the Buddha, bowed, sat down to one side,

Ekamantaṁ nisinno kho āyasmā ānando bhagavantaṁ etadavoca:
and told him what had just happened, adding:

“Idhāhaṁ, bhante, pubbaṇhasamayaṁ nivāsetvā pattacīvaramādāya rājagahaṁ piṇḍāya pāvisiṁ.

Addasā kho maṁ, bhante, devadatto rājagahe piṇḍāya carantaṁ.

Disvāna yenāhaṁ tenupasaṅkami; upasaṅkamitvā maṁ etadavoca:

‘ajjatagge dānāhaṁ, āvuso ānanda, aññatreva bhagavatā aññatra bhikkhusaṅghā uposathaṁ karissāmi saṅghakammāni cā’ti.

Ajja, bhante, devadatto saṅghaṁ bhindissati, uposathañca karissati saṅghakammāni cā”ti.
“Today, sir, Devadatta will split the Saṅgha. He will perform the sabbath and legal proceedings of the Saṅgha.”

Atha kho bhagavā etamatthaṁ viditvā tāyaṁ velāyaṁ imaṁ udānaṁ udānesi:
Then, understanding this matter, on that occasion the Buddha expressed this heartfelt sentiment:

“Sukaraṁ sādhunā sādhu,
“It’s easy for the good to do good,

Sādhu pāpena dukkaraṁ;
and hard for the good to do bad.

Pāpaṁ pāpena sukaraṁ,
It’s easy for the bad to do bad,

Pāpamariyehi dukkaran”ti.
but for the noble ones, bad is hard to do.”

Aṭṭhamaṁ.