sutta » kn » ud » vagga5 » Udāna 5.9

Translators: sujato

Heartfelt Sayings 5.9

Sadhāyamānasutta

Teasing

Evaṁ me sutaṁ—
So I have heard.

ekaṁ samayaṁ bhagavā kosalesu cārikaṁ carati mahatā bhikkhusaṅghena saddhiṁ.
At one time the Buddha was wandering in the land of the Kosalans together with a large Saṅgha of mendicants.

Tena kho pana samayena sambahulā māṇavakā bhagavato avidūre sadhāyamānarūpā atikkamanti.
Now at that time several students were passing by not far from the Buddha in a teasing manner.

Addasā kho bhagavā sambahule māṇavake avidūre sadhāyamānarūpe atikkante.
The Buddha saw them.

Atha kho bhagavā etamatthaṁ viditvā tāyaṁ velāyaṁ imaṁ udānaṁ udānesi:
Then, understanding this matter, on that occasion the Buddha expressed this heartfelt sentiment:

“Parimuṭṭhā paṇḍitābhāsā,
“Dolts pretending to be astute,

vācāgocarabhāṇino;
they talk, their words right out of bounds.

Yāvicchanti mukhāyāmaṁ,
They blab at will, their mouths agape,

yena nītā na taṁ vidū”ti.
and no-one knows what leads them on.”

Navamaṁ.