sutta » kn » ud » vagga5 » Udāna 5.10

Translators: sujato

Heartfelt Sayings 5.10

Cūḷapanthakasutta

With Cūḷapanthaka

Evaṁ me sutaṁ—
So I have heard.

ekaṁ samayaṁ bhagavā sāvatthiyaṁ viharati jetavane anāthapiṇḍikassa ārāme.
At one time the Buddha was staying near Sāvatthī in Jeta’s Grove, Anāthapiṇḍika’s monastery.

Tena kho pana samayena āyasmā cūḷapanthako bhagavato avidūre nisinno hoti pallaṅkaṁ ābhujitvā ujuṁ kāyaṁ paṇidhāya parimukhaṁ satiṁ upaṭṭhapetvā.
Now at that time Venerable Cūḷapanthaka was sitting not far from the Buddha, cross-legged, his body set straight, and mindfulness established in front of him.

Addasā kho bhagavā āyasmantaṁ cūḷapanthakaṁ avidūre nisinnaṁ pallaṅkaṁ ābhujitvā ujuṁ kāyaṁ paṇidhāya parimukhaṁ satiṁ upaṭṭhapetvā.
The Buddha saw him meditating there.

Atha kho bhagavā etamatthaṁ viditvā tāyaṁ velāyaṁ imaṁ udānaṁ udānesi:
Then, understanding this matter, on that occasion the Buddha expressed this heartfelt sentiment:

“Ṭhitena kāyena ṭhitena cetasā,
“Steady in body, steady in mind,

Tiṭṭhaṁ nisinno uda vā sayāno;
standing, sitting or lying down:

Etaṁ satiṁ bhikkhu adhiṭṭhahāno,
a mendicant focusing on this mindfulness

Labhetha pubbāpariyaṁ visesaṁ;
gains an ever higher distinction.

Laddhāna pubbāpariyaṁ visesaṁ,
And when they have done so,

Adassanaṁ maccurājassa gacche”ti.
they vanish from the King of Death.”

Dasamaṁ.

Soṇavaggo pañcamo.

Tassuddānaṁ

Piyo appāyukā kuṭṭhī,

kumārakā uposatho;

Soṇo ca revato bhedo,

sadhāya panthakena cāti.