sutta » kn » ud » vagga6 » Udāna 6.6

Translators: sujato

Heartfelt Sayings 6.6

Tatiyanānātitthiyasutta

Followers of Various Other Religions (3rd)

Evaṁ me sutaṁ—
So I have heard.

ekaṁ samayaṁ bhagavā sāvatthiyaṁ viharati jetavane anāthapiṇḍikassa ārāme.
At one time the Buddha was staying near Sāvatthī in Jeta’s Grove, Anāthapiṇḍika’s monastery.

Tena kho pana samayena sambahulā nānātitthiyasamaṇabrāhmaṇaparibbājakā sāvatthiyaṁ paṭivasanti nānādiṭṭhikā nānākhantikā nānārucikā nānādiṭṭhinissayanissitā.
Now at that time several ascetics, brahmins, and wanderers who followed various other religions were residing in Sāvatthī, holding different views, beliefs, and opinions, relying on different views.

Santeke samaṇabrāhmaṇā evaṁvādino evaṁdiṭṭhino:
There were some ascetics and brahmins who had this doctrine and view:

“sassato attā ca loko ca, idameva saccaṁ moghamaññan”ti.
“The self and the cosmos are eternal. This is the only truth, other ideas are silly.”

Santi paneke samaṇabrāhmaṇā evaṁvādino evaṁdiṭṭhino:
Others held views such as the following, each regarding their own view as true and others as silly.

“asassato attā ca loko ca, idameva saccaṁ moghamaññan”ti.
“The self and the cosmos are not eternal.”

Santeke samaṇabrāhmaṇā evaṁvādino evaṁdiṭṭhino:

“sassato ca asassato ca attā ca loko ca, idameva saccaṁ moghamaññan”ti.
“The self and the cosmos are both eternal and not eternal.”

Santi paneke samaṇabrāhmaṇā evaṁvādino evaṁdiṭṭhino:

“neva sassato nāsassato attā ca loko ca, idameva saccaṁ moghamaññan”ti.
“The self and the cosmos are neither eternal nor not eternal.”

Santeke samaṇabrāhmaṇā evaṁvādino evaṁdiṭṭhino:

“sayaṅkato attā ca loko ca, idameva saccaṁ moghamaññan”ti.
“The self and the cosmos are made by oneself.”

Santi paneke samaṇabrāhmaṇā evaṁvādino evaṁdiṭṭhino:

“paraṅkato attā ca loko ca, idameva saccaṁ moghamaññan”ti.
“The self and the cosmos are made by another.”

Santeke samaṇabrāhmaṇā evaṁvādino evaṁdiṭṭhino:

“sayaṅkato ca paraṅkato ca attā ca loko ca, idameva saccaṁ moghamaññan”ti.
“The self and the cosmos are made by both oneself and another.”

Santi paneke samaṇabrāhmaṇā evaṁvādino evaṁdiṭṭhino:

“asayaṅkāro aparaṅkāro adhiccasamuppanno attā ca loko ca, idameva saccaṁ moghamaññan”ti.
“The self and the cosmos have arisen by chance, not made by oneself or another.”

Santeke samaṇabrāhmaṇā evaṁvādino evaṁdiṭṭhino:

“sassataṁ sukhadukkhaṁ attā ca loko ca, idameva saccaṁ moghamaññan”ti.
“Pleasure and pain are eternal, and the self and the cosmos.”

Santi paneke samaṇabrāhmaṇā evaṁvādino evaṁdiṭṭhino:

“asassataṁ sukhadukkhaṁ attā ca loko ca, idameva saccaṁ moghamaññan”ti.
“Pleasure and pain are not eternal, and the self and the cosmos.”

Santeke samaṇabrāhmaṇā evaṁvādino evaṁdiṭṭhino:

“sassatañca asassatañca sukhadukkhaṁ attā ca loko ca, idameva saccaṁ moghamaññan”ti.
“Pleasure and pain are both eternal and not eternal, and the self and the cosmos.”

Santi paneke samaṇabrāhmaṇā evaṁvādino evaṁdiṭṭhino:

“neva sassataṁ nāsassataṁ sukhadukkhaṁ attā ca loko ca, idameva saccaṁ moghamaññan”ti.
“Pleasure and pain are neither eternal nor not eternal, and the self and the cosmos.”

Santeke samaṇabrāhmaṇā evaṁvādino evaṁdiṭṭhino:

“sayaṅkataṁ sukhadukkhaṁ attā ca loko ca, idameva saccaṁ moghamaññan”ti.
“Pleasure and pain are made by oneself, and the self and the cosmos.”

Santi paneke samaṇabrāhmaṇā evaṁvādino evaṁdiṭṭhino:

“paraṅkataṁ sukhadukkhaṁ attā ca loko ca, idameva saccaṁ moghamaññan”ti.
“Pleasure and pain are made by another, and the self and the cosmos.”

Santeke samaṇabrāhmaṇā evaṁvādino evaṁdiṭṭhino:

“sayaṅkatañca paraṅkatañca sukhadukkhaṁ attā ca loko ca, idameva saccaṁ moghamaññan”ti.
“Pleasure and pain are made by both oneself and another, and the self and the cosmos.”

Santi paneke samaṇabrāhmaṇā evaṁvādino evaṁdiṭṭhino:

“asayaṅkāraṁ aparaṅkāraṁ adhiccasamuppannaṁ sukhadukkhaṁ attā ca loko ca, idameva saccaṁ moghamaññan”ti.
“Pleasure and pain have arisen by chance, not made by oneself or another, and the self and the cosmos.”

Te bhaṇḍanajātā kalahajātā vivādāpannā aññamaññaṁ mukhasattīhi vitudantā viharanti:
They were arguing, quarreling, and disputing, continually wounding each other with barbed words:

“ediso dhammo, nediso dhammo;
‘Such is Truth, such is not!

nediso dhammo, ediso dhammo”ti.
Such is not Truth, such is Truth!”

Atha kho sambahulā bhikkhū pubbaṇhasamayaṁ nivāsetvā pattacīvaramādāya sāvatthiṁ piṇḍāya pāvisiṁsu.
Then several mendicants robed up in the morning and, taking their bowls and robes, entered Sāvatthī for alms.

Sāvatthiyaṁ piṇḍāya caritvā pacchābhattaṁ piṇḍapātapaṭikkantā yena bhagavā tenupasaṅkamiṁsu; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdiṁsu.
Then, after the meal, when they returned from almsround, they went up to the Buddha, bowed, sat down to one side, and told him what was happening.

Ekamantaṁ nisinnā kho te bhikkhū bhagavantaṁ etadavocuṁ:

“Idha, bhante, sambahulā nānātitthiyasamaṇabrāhmaṇaparibbājakā sāvatthiyaṁ paṭivasanti nānādiṭṭhikā nānākhantikā nānārucikā nānādiṭṭhinissayanissitā.

Santeke samaṇabrāhmaṇā evaṁvādino evaṁdiṭṭhino:

‘sassato attā ca loko ca, idameva saccaṁ moghamaññan’ti …pe…

te bhaṇḍanajātā kalahajātā vivādāpannā aññamaññaṁ mukhasattīhi vitudantā viharanti:

‘ediso dhammo, nediso dhammo;

nediso dhammo, ediso dhammo’”ti.

“Aññatitthiyā, bhikkhave, paribbājakā andhā acakkhukā.

Te atthaṁ na jānanti anatthaṁ na jānanti, dhammaṁ na jānanti adhammaṁ na jānanti.

Te atthaṁ ajānantā anatthaṁ ajānantā, dhammaṁ ajānantā adhammaṁ ajānantā bhaṇḍanajātā kalahajātā vivādāpannā aññamaññaṁ mukhasattīhi vitudantā viharanti:

‘ediso dhammo, nediso dhammo;

nediso dhammo, ediso dhammo’”ti.

Atha kho bhagavā etamatthaṁ viditvā tāyaṁ velāyaṁ imaṁ udānaṁ udānesi:
Then, understanding this matter, on that occasion the Buddha expressed this heartfelt sentiment:

“Ahaṅkārapasutāyaṁ pajā,
“Folk are fixated on the I-maker,

Paraṅkārūpasaṁhitā;
which is tied up with the other-maker.

Etadeke nābbhaññaṁsu,
There are some who do not realize this,

Na naṁ sallanti addasuṁ.
they do not see the dart.

Etañca sallaṁ paṭikacca passato,
But when they see this dart,

Ahaṁ karomīti na tassa hoti;
they do not think, ‘I make it’,

Paro karotīti na tassa hoti.
nor ‘another makes it’.

Mānupetā ayaṁ pajā,
These folk are caught up in conceit,

Mānaganthā mānavinibaddhā;
tied by conceit, shackled by conceit.

Diṭṭhīsu sārambhakathā,
Vehemently defending their views,

Saṁsāraṁ nātivattatī”ti.
they don’t escape transmigration.”

Chaṭṭhaṁ.