sutta » kn » ud » vagga6 » Udāna 6.7

Translators: sujato

Heartfelt Sayings 6.7

Subhūtisutta

With Subhūti

Evaṁ me sutaṁ—
So I have heard.

ekaṁ samayaṁ bhagavā sāvatthiyaṁ viharati jetavane anāthapiṇḍikassa ārāme.
At one time the Buddha was staying near Sāvatthī in Jeta’s Grove, Anāthapiṇḍika’s monastery.

Tena kho pana samayena āyasmā subhūti bhagavato avidūre nisinno hoti pallaṅkaṁ ābhujitvā ujuṁ kāyaṁ paṇidhāya avitakkaṁ samādhiṁ samāpajjitvā.
Now at that time Venerable Subhūti was sitting not far from the Buddha, cross-legged, with his body straight, having attained the immersion free of placing the mind.

Addasā kho bhagavā āyasmantaṁ subhūtiṁ avidūre nisinnaṁ pallaṅkaṁ ābhujitvā ujuṁ kāyaṁ paṇidhāya avitakkaṁ samādhiṁ samāpannaṁ.
The Buddha saw him meditating there.

Atha kho bhagavā etamatthaṁ viditvā tāyaṁ velāyaṁ imaṁ udānaṁ udānesi:
Then, understanding this matter, on that occasion the Buddha expressed this heartfelt sentiment:

“Yassa vitakkā vidhūpitā,
“In whom mental vibrations are cleared away,

Ajjhattaṁ suvikappitā asesā;
internally clipped off entirely,

Taṁ saṅgamaticca arūpasaññī,
perceiving the formless, beyond attachments,

Catuyogātigato na jātu metī”ti.
having overcome the four yokes, <j>they never return.”

Sattamaṁ.