sutta » kn » ud » vagga8 » Udāna 8.9

Translators: sujato

Heartfelt Sayings 8.9

Paṭhamadabbasutta

With Dabba (1st)

Evaṁ me sutaṁ—
So I have heard.

ekaṁ samayaṁ bhagavā rājagahe viharati veḷuvane kalandakanivāpe.
At one time the Buddha was staying near Rājagaha, in the Bamboo Grove, the squirrels’ feeding ground.

Atha kho āyasmā dabbo mallaputto yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi.
Then Venerable Dabba the Mallian went up to the Buddha, bowed, sat down to one side, and said to him:

Ekamantaṁ nisinno kho āyasmā dabbo mallaputto bhagavantaṁ etadavoca:

“parinibbānakālo me dāni, sugatā”ti.
“Holy One, it is the time for my full extinguishment.”

“Yassadāni tvaṁ, dabba, kālaṁ maññasī”ti.
“Please, Dabba, do as you see fit.”

Atha kho āyasmā dabbo mallaputto uṭṭhāyāsanā bhagavantaṁ abhivādetvā padakkhiṇaṁ katvā vehāsaṁ abbhuggantvā ākāse antalikkhe pallaṅkena nisīditvā tejodhātuṁ samāpajjitvā vuṭṭhahitvā parinibbāyi.
Then Dabba rose from his seat, bowed and respectfully circled the Buddha, keeping him on his right. Then he rose into the air and, sitting cross-legged in the sky, entered and withdrew from the fire element before becoming fully extinguished.

Atha kho āyasmato dabbassa mallaputtassa vehāsaṁ abbhuggantvā ākāse antalikkhe pallaṅkena nisīditvā tejodhātuṁ samāpajjitvā vuṭṭhahitvā parinibbutassa sarīrassa jhāyamānassa ḍayhamānassa neva chārikā paññāyittha na masi.
Then when he became fully extinguished while sitting in the sky, his body burning and combusting left neither ashes nor soot to be found.

Seyyathāpi nāma sappissa vā telassa vā jhāyamānassa ḍayhamānassa neva chārikā paññāyati na masi;
It’s like when ghee or oil blaze and burn, and neither ashes nor soot are found.

evamevaṁ āyasmato dabbassa mallaputtassa vehāsaṁ abbhuggantvā ākāse antalikkhe pallaṅkena nisīditvā tejodhātuṁ samāpajjitvā vuṭṭhahitvā parinibbutassa sarīrassa jhāyamānassa ḍayhamānassa neva chārikā paññāyittha na masīti.

Atha kho bhagavā etamatthaṁ viditvā tāyaṁ velāyaṁ imaṁ udānaṁ udānesi:
Then, understanding this matter, on that occasion the Buddha expressed this heartfelt sentiment:

“Abhedi kāyo nirodhi saññā,
“The body is broken up, perception has ceased,

Vedanā sītibhaviṁsu sabbā;
all feelings have become cool;

Vūpasamiṁsu saṅkhārā,
choices are stilled,

Viññāṇaṁ atthamāgamā”ti.
and consciousness come to an end.”

Navamaṁ.