sutta » kn » ud » vagga8 » Udāna 8.10

Translators: sujato

Heartfelt Sayings 8.10

Dutiyadabbasutta

Dabba (2nd)

Evaṁ me sutaṁ—
So I have heard.

ekaṁ samayaṁ bhagavā sāvatthiyaṁ viharati jetavane anāthapiṇḍikassa ārāme.
At one time the Buddha was staying near Sāvatthī in Jeta’s Grove, Anāthapiṇḍika’s monastery.

Tatra kho bhagavā bhikkhū āmantesi:
There the Buddha addressed the mendicants,

“bhikkhavo”ti.
“Mendicants!”

“Bhadante”ti te bhikkhū bhagavato paccassosuṁ.
“Venerable sir,” they replied.

Bhagavā etadavoca:
The Buddha said this:

“Dabbassa, bhikkhave, mallaputtassa vehāsaṁ abbhuggantvā ākāse antalikkhe pallaṅkena nisīditvā tejodhātuṁ samāpajjitvā vuṭṭhahitvā parinibbutassa sarīrassa jhāyamānassa ḍayhamānassa neva chārikā paññāyittha na masi.
“Mendicants, when Dabba the Mallian rose into the air and, sitting cross-legged in the sky, entered and withdrew from the fire element before becoming fully extinguished, his body burning and combusting left neither ashes nor soot to be found.

Seyyathāpi nāma sappissa vā telassa vā jhāyamānassa ḍayhamānassa neva chārikā paññāyati na masi;
It’s like when ghee or oil blaze and burn, and neither ashes nor soot are found.

evamevaṁ kho, bhikkhave, dabbassa mallaputtassa vehāsaṁ abbhuggantvā ākāse antalikkhe pallaṅkena nisīditvā tejodhātuṁ samāpajjitvā vuṭṭhahitvā parinibbutassa sarīrassa jhāyamānassa ḍayhamānassa neva chārikā paññāyittha na masī”ti.
In the same way, when Dabba the Mallian rose into the air and, sitting cross-legged in the sky, entered and withdrew from the fire element before becoming fully extinguished, his body burning and combusting left neither ashes nor soot to be found.”

Atha kho bhagavā etamatthaṁ viditvā tāyaṁ velāyaṁ imaṁ udānaṁ udānesi:
Then, understanding this matter, on that occasion the Buddha expressed this heartfelt sentiment:

“Ayoghanahatasseva,
“When an iron bar is struck

jalato jātavedaso;
by heat and flame

Anupubbūpasantassa,
the heat gradually dissipates,

yathā na ñāyate gati.
and where it has gone no-one knows.

Evaṁ sammāvimuttānaṁ,
In the same way for the rightly released,

kāmabandhoghatārinaṁ;
who have crossed the flood of sensual bonds,

Paññāpetuṁ gati natthi,
and attained unshakable happiness,

pattānaṁ acalaṁ sukhan”ti.
where they have gone cannot be found.”

Dasamaṁ.

Pāṭaligāmiyavaggo aṭṭhamo.

Tassuddānaṁ

Nibbānā caturo vuttā,

cundo pāṭaligāmiyā;

Dvidhāpatho visākhā ca,

dabbena saha te dasāti.

Udāne vaggānamuddānaṁ

Vaggamidaṁ paṭhamaṁ varabodhi,

Vaggamidaṁ dutiyaṁ mucalindo;

Nandakavaggavaro tatiyo tu,

Meghiyavaggavaro ca catuttho.

Pañcamavaggavarantidha soṇo,

Chaṭṭhamavaggavaranti jaccandho;

Sattamavaggavaranti ca cūḷo,

Pāṭaligāmiyamaṭṭhamavaggo.

Asītimanūnakasuttavaraṁ,

Vaggamidaṭṭhakaṁ suvibhattaṁ;

Dassitaṁ cakkhumatā vimalena,

Addhā hi taṁ udānamitīdamāhu.

Udānapāḷi niṭṭhitā.
The Heartfelt Sayings are finished.