abhidhamma » vb » Vibhaṅga

Khandhavibhaṅga

1. Suttantabhājanīya

Namo tassa Bhagavato Arahato Sammāsambuddhassa.

Pañcakkhandhā—

rūpakkhandho, vedanākkhandho, saññākkhandho, saṅkhārakkhandho, viññāṇakkhandho.

1.1. Rūpakkhandha

Tattha katamo rūpakkhandho?

Yaṁ kiñci rūpaṁ atītānāgatapaccuppannaṁ ajjhattaṁ vā bahiddhā vā oḷārikaṁ vā sukhumaṁ vā hīnaṁ vā paṇītaṁ vā yaṁ dūre santike vā, tadekajjhaṁ abhisaññūhitvā abhisaṅkhipitvā—

ayaṁ vuccati rūpakkhandho.

Tattha katamaṁ rūpaṁ atītaṁ?

Yaṁ rūpaṁ atītaṁ niruddhaṁ vigataṁ vipariṇataṁ atthaṅgataṁ abbhatthaṅgataṁ uppajjitvā vigataṁ atītaṁ atītaṁsena saṅgahitaṁ, cattāro ca mahābhūtā catunnañca mahābhūtānaṁ upādāyarūpaṁ—

idaṁ vuccati rūpaṁ atītaṁ.

Tattha katamaṁ rūpaṁ anāgataṁ?

Yaṁ rūpaṁ ajātaṁ abhūtaṁ asañjātaṁ anibbattaṁ anabhinibbattaṁ apātubhūtaṁ anuppannaṁ asamuppannaṁ anuṭṭhitaṁ asamuṭṭhitaṁ anāgataṁ anāgataṁsena saṅgahitaṁ, cattāro ca mahābhūtā catunnañca mahābhūtānaṁ upādāyarūpaṁ—

idaṁ vuccati rūpaṁ anāgataṁ.

Tattha katamaṁ rūpaṁ paccuppannaṁ?

Yaṁ rūpaṁ jātaṁ bhūtaṁ sañjātaṁ nibbattaṁ abhinibbattaṁ pātubhūtaṁ uppannaṁ samuppannaṁ uṭṭhitaṁ samuṭṭhitaṁ paccuppannaṁ paccuppannaṁsena saṅgahitaṁ, cattāro ca mahābhūtā catunnañca mahābhūtānaṁ upādāyarūpaṁ—

idaṁ vuccati rūpaṁ paccuppannaṁ.

Tattha katamaṁ rūpaṁ ajjhattaṁ?

Yaṁ rūpaṁ tesaṁ tesaṁ sattānaṁ ajjhattaṁ paccattaṁ niyakaṁ pāṭipuggalikaṁ upādinnaṁ, cattāro ca mahābhūtā catunnañca mahābhūtānaṁ upādāyarūpaṁ—

idaṁ vuccati rūpaṁ ajjhattaṁ.

Tattha katamaṁ rūpaṁ bahiddhā?

Yaṁ rūpaṁ tesaṁ tesaṁ parasattānaṁ parapuggalānaṁ ajjhattaṁ paccattaṁ niyakaṁ pāṭipuggalikaṁ upādinnaṁ, cattāro ca mahābhūtā catunnañca mahābhūtānaṁ upādāyarūpaṁ—

idaṁ vuccati rūpaṁ bahiddhā.

Tattha katamaṁ rūpaṁ oḷārikaṁ?

Cakkhāyatanaṁ …pe… phoṭṭhabbāyatanaṁ—

idaṁ vuccati rūpaṁ oḷārikaṁ.

Tattha katamaṁ rūpaṁ sukhumaṁ?

Itthindriyaṁ …pe…

kabaḷīkāro āhāro—

idaṁ vuccati rūpaṁ sukhumaṁ.

Tattha katamaṁ rūpaṁ hīnaṁ?

Yaṁ rūpaṁ tesaṁ tesaṁ sattānaṁ uññātaṁ avaññātaṁ hīḷitaṁ paribhūtaṁ acittīkataṁ hīnaṁ hīnamataṁ hīnasammataṁ aniṭṭhaṁ akantaṁ amanāpaṁ, rūpā saddā gandhā rasā phoṭṭhabbā—

idaṁ vuccati rūpaṁ hīnaṁ.

Tattha katamaṁ rūpaṁ paṇītaṁ?

Yaṁ rūpaṁ tesaṁ tesaṁ sattānaṁ anuññātaṁ anavaññātaṁ ahīḷitaṁ aparibhūtaṁ cittīkataṁ paṇītaṁ paṇītamataṁ paṇītasammataṁ iṭṭhaṁ kantaṁ manāpaṁ, rūpā saddā gandhā rasā phoṭṭhabbā—

idaṁ vuccati rūpaṁ paṇītaṁ.

Taṁ taṁ vā pana rūpaṁ upādāyupādāya rūpaṁ hīnaṁ paṇītaṁ daṭṭhabbaṁ.

Tattha katamaṁ rūpaṁ dūre?

Itthindriyaṁ …pe… kabaḷīkāro āhāro, yaṁ vā panaññampi atthi rūpaṁ anāsanne anupakaṭṭhe dūre asantike—

idaṁ vuccati rūpaṁ dūre.

Tattha katamaṁ rūpaṁ santike?

Cakkhāyatanaṁ …pe… phoṭṭhabbāyatanaṁ, yaṁ vā panaññampi atthi rūpaṁ āsanne upakaṭṭhe avidūre santike—

idaṁ vuccati rūpaṁ santike.

Taṁ taṁ vā pana rūpaṁ upādāyupādāya rūpaṁ dūre santike daṭṭhabbaṁ.

1.2. Vedanākkhandha

Tattha katamo vedanākkhandho?

Yā kāci vedanā atītānāgatapaccuppannā ajjhattā vā bahiddhā vā oḷārikā vā sukhumā vā hīnā vā paṇītā vā yā dūre santike vā, tadekajjhaṁ abhisaññūhitvā abhisaṅkhipitvā—

ayaṁ vuccati vedanākkhandho.

Tattha katamā vedanā atītā?

Yā vedanā atītā niruddhā vigatā vipariṇatā atthaṅgatā abbhatthaṅgatā uppajjitvā vigatā atītā atītaṁsena saṅgahitā, sukhā vedanā dukkhā vedanā adukkhamasukhā vedanā—

ayaṁ vuccati vedanā atītā.

Tattha katamā vedanā anāgatā?

Yā vedanā ajātā abhūtā asañjātā anibbattā anabhinibbattā apātubhūtā anuppannā asamuppannā anuṭṭhitā asamuṭṭhitā anāgatā anāgataṁsena saṅgahitā, sukhā vedanā dukkhā vedanā adukkhamasukhā vedanā—

ayaṁ vuccati vedanā anāgatā.

Tattha katamā vedanā paccuppannā?

Yā vedanā jātā bhūtā sañjātā nibbattā abhinibbattā pātubhūtā uppannā samuppannā uṭṭhitā samuṭṭhitā paccuppannā paccuppannaṁsena saṅgahitā, sukhā vedanā dukkhā vedanā adukkhamasukhā vedanā—

ayaṁ vuccati vedanā paccuppannā.

Tattha katamā vedanā ajjhattā?

Yā vedanā tesaṁ tesaṁ sattānaṁ ajjhattaṁ paccattaṁ niyakā pāṭipuggalikā upādinnā, sukhā vedanā dukkhā vedanā adukkhamasukhā vedanā—

ayaṁ vuccati vedanā ajjhattā.

Tattha katamā vedanā bahiddhā?

Yā vedanā tesaṁ tesaṁ parasattānaṁ parapuggalānaṁ ajjhattaṁ paccattaṁ niyakā pāṭipuggalikā upādinnā, sukhā vedanā dukkhā vedanā adukkhamasukhā vedanā—

ayaṁ vuccati vedanā bahiddhā.

Tattha katamā vedanā oḷārikā sukhumā?

Akusalā vedanā oḷārikā, kusalābyākatā vedanā sukhumā.

Kusalākusalā vedanā oḷārikā, abyākatā vedanā sukhumā.

Dukkhā vedanā oḷārikā, sukhā ca adukkhamasukhā ca vedanā sukhumā.

Sukhadukkhā vedanā oḷārikā, adukkhamasukhā vedanā sukhumā.

Asamāpannassa vedanā oḷārikā, samāpannassa vedanā sukhumā.

Sāsavā vedanā oḷārikā, anāsavā vedanā sukhumā.

Taṁ taṁ vā pana vedanaṁ upādāyupādāya vedanā oḷārikā sukhumā daṭṭhabbā.

Tattha katamā vedanā hīnā paṇītā?

Akusalā vedanā hīnā, kusalābyākatā vedanā paṇītā.

Kusalākusalā vedanā hīnā, abyākatā vedanā paṇītā.

Dukkhā vedanā hīnā, sukhā ca adukkhamasukhā ca vedanā paṇītā.

Sukhadukkhā vedanā hīnā, adukkhamasukhā vedanā paṇītā.

Asamāpannassa vedanā hīnā, samāpannassa vedanā paṇītā.

Sāsavā vedanā hīnā, anāsavā vedanā paṇītā.

Taṁ taṁ vā pana vedanaṁ upādāyupādāya vedanā hīnā paṇītā daṭṭhabbā.

Tattha katamā vedanā dūre?

Akusalā vedanā kusalābyākatāhi vedanāhi dūre;

kusalābyākatā vedanā akusalāya vedanāya dūre;

kusalā vedanā akusalābyākatāhi vedanāhi dūre;

akusalābyākatā vedanā kusalāya vedanāya dūre;

abyākatā vedanā kusalākusalāhi vedanāhi dūre;

kusalākusalā vedanā abyākatāya vedanāya dūre.

Dukkhā vedanā sukhāya ca adukkhamasukhāya ca vedanāhi dūre;

sukhā ca adukkhamasukhā ca vedanā dukkhāya vedanāya dūre;

sukhā vedanā dukkhāya ca adukkhamasukhāya ca vedanāhi dūre;

dukkhā ca adukkhamasukhā ca vedanā sukhāya vedanāya dūre;

adukkhamasukhā vedanā sukhadukkhāhi vedanāhi dūre;

sukhadukkhā vedanā adukkhamasukhāya vedanāya dūre.

Asamāpannassa vedanā samāpannassa vedanāya dūre;

samāpannassa vedanā asamāpannassa vedanāya dūre.

Sāsavā vedanā anāsavāya vedanāya dūre;

anāsavā vedanā sāsavāya vedanāya dūre—

ayaṁ vuccati vedanā dūre.

Tattha katamā vedanā santike?

Akusalā vedanā akusalāya vedanāya santike;

kusalā vedanā kusalāya vedanāya santike;

abyākatā vedanā abyākatāya vedanāya santike.

Dukkhā vedanā dukkhāya vedanāya santike;

sukhā vedanā sukhāya vedanāya santike;

adukkhamasukhā vedanā adukkhamasukhāya vedanāya santike.

Asamāpannassa vedanā asamāpannassa vedanāya santike;

samāpannassa vedanā samāpannassa vedanāya santike.

Sāsavā vedanā sāsavāya vedanāya santike;

anāsavā vedanā anāsavāya vedanāya santike.

Ayaṁ vuccati vedanā santike.

Taṁ taṁ vā pana vedanaṁ upādāyupādāya vedanā dūre santike daṭṭhabbā.

1.3. Saññākkhandha

Tattha katamo saññākkhandho?

Yā kāci saññā atītānāgatapaccuppannā ajjhattā vā bahiddhā vā oḷārikā vā sukhumā vā hīnā vā paṇītā vā yā dūre santike vā tadekajjhaṁ abhisaññūhitvā abhisaṅkhipitvā—

ayaṁ vuccati saññākkhandho.

Tattha katamā saññā atītā?

Yā saññā atītā niruddhā vigatā vipariṇatā atthaṅgatā abbhatthaṅgatā uppajjitvā vigatā atītā atītaṁsena saṅgahitā, cakkhusamphassajā saññā sotasamphassajā saññā ghānasamphassajā saññā jivhāsamphassajā saññā kāyasamphassajā saññā manosamphassajā saññā—

ayaṁ vuccati saññā atītā.

Tattha katamā saññā anāgatā?

Yā saññā ajātā abhūtā asañjātā anibbattā anabhinibbattā apātubhūtā anuppannā asamuppannā anuṭṭhitā asamuṭṭhitā anāgatā anāgataṁsena saṅgahitā, cakkhusamphassajā saññā sotasamphassajā saññā ghānasamphassajā saññā jivhāsamphassajā saññā kāyasamphassajā saññā manosamphassajā saññā—

ayaṁ vuccati saññā anāgatā.

Tattha katamā saññā paccuppannā?

Yā saññā jātā bhūtā sañjātā nibbattā abhinibbattā pātubhūtā uppannā samuppannā uṭṭhitā samuṭṭhitā paccuppannā paccuppannaṁsena saṅgahitā, cakkhusamphassajā saññā sotasamphassajā saññā ghānasamphassajā saññā jivhāsamphassajā saññā kāyasamphassajā saññā manosamphassajā saññā—

ayaṁ vuccati saññā paccuppannā.

Tattha katamā saññā ajjhattā?

Yā saññā tesaṁ tesaṁ sattānaṁ ajjhattaṁ paccattaṁ niyakā pāṭipuggalikā upādinnā, cakkhusamphassajā saññā sotasamphassajā saññā ghānasamphassajā saññā jivhāsamphassajā saññā kāyasamphassajā saññā manosamphassajā saññā—

ayaṁ vuccati saññā ajjhattā.

Tattha katamā saññā bahiddhā?

Yā saññā tesaṁ tesaṁ parasattānaṁ parapuggalānaṁ ajjhattaṁ paccattaṁ niyakā pāṭipuggalikā upādinnā, cakkhusamphassajā saññā sotasamphassajā saññā ghānasamphassajā saññā jivhāsamphassajā saññā kāyasamphassajā saññā manosamphassajā saññā—

ayaṁ vuccati saññā bahiddhā.

Tattha katamā saññā oḷārikā sukhumā?

Paṭighasamphassajā saññā oḷārikā, adhivacanasamphassajā saññā sukhumā.

Akusalā saññā oḷārikā, kusalābyākatā saññā sukhumā.

Kusalākusalā saññā oḷārikā, abyākatā saññā sukhumā.

Dukkhāya vedanāya sampayuttā saññā oḷārikā, sukhāya ca adukkhamasukhāya ca vedanāhi sampayuttā saññā sukhumā.

Sukhadukkhāhi vedanāhi sampayuttā saññā oḷārikā, adukkhamasukhāya vedanāya sampayuttā saññā sukhumā.

Asamāpannassa saññā oḷārikā, samāpannassa saññā sukhumā.

Sāsavā saññā oḷārikā, anāsavā saññā sukhumā.

Taṁ taṁ vā pana saññaṁ upādāyupādāya saññā oḷārikā sukhumā daṭṭhabbā.

Tattha katamā saññā hīnā paṇītā?

Akusalā saññā hīnā, kusalābyākatā saññā paṇītā.

Kusalākusalā saññā hīnā, abyākatā saññā paṇītā.

Dukkhāya vedanāya sampayuttā saññā hīnā, sukhāya ca adukkhamasukhāya ca vedanāhi sampayuttā saññā paṇītā.

Sukhadukkhāhi vedanāhi sampayuttā saññā hīnā, adukkhamasukhāya vedanāya sampayuttā saññā paṇītā.

Asamāpannassa saññā hīnā, samāpannassa saññā paṇītā.

Sāsavā saññā hīnā, anāsavā saññā paṇītā.

Taṁ taṁ vā pana saññaṁ upādāyupādāya saññā hīnā paṇītā daṭṭhabbā.

Tattha katamā saññā dūre?

Akusalā saññā kusalābyākatāhi saññāhi dūre;

kusalābyākatā saññā akusalāya saññāya dūre;

kusalā saññā akusalābyākatāhi saññāhi dūre;

akusalābyākatā saññā kusalāya saññāya dūre.

Abyākatā saññā kusalākusalāhi saññāhi dūre;

kusalākusalā saññā abyākatāya saññāya dūre.

Dukkhāya vedanāya sampayuttā saññā sukhāya ca adukkhamasukhāya ca vedanāhi sampayuttāhi saññāhi dūre;

sukhāya ca adukkhamasukhāya ca vedanāhi sampayuttā saññā dukkhāya vedanāya sampayuttāya saññāya dūre;

sukhāya vedanāya sampayuttā saññā dukkhāya ca adukkhamasukhāya ca vedanāhi sampayuttāhi saññāhi dūre;

dukkhāya ca adukkhamasukhāya ca vedanāhi sampayuttā saññā sukhāya vedanāya sampayuttāya saññāya dūre;

adukkhamasukhāya vedanāya sampayuttā saññā sukhadukkhāhi vedanāhi sampayuttāhi saññāhi dūre;

sukhadukkhāhi vedanāhi sampayuttā saññā adukkhamasukhāya vedanāya sampayuttāya saññāya dūre.

Asamāpannassa saññā samāpannassa saññāya dūre;

samāpannassa saññā asamāpannassa saññāya dūre.

Sāsavā saññā anāsavāya saññāya dūre;

anāsavā saññā sāsavāya saññāya dūre—

ayaṁ vuccati saññā dūre.

Tattha katamā saññā santike?

Akusalā saññā akusalāya saññāya santike;

kusalā saññā kusalāya saññāya santike;

abyākatā saññā abyākatāya saññāya santike.

Dukkhāya vedanāya sampayuttā saññā dukkhāya vedanāya sampayuttāya saññāya santike;

sukhāya vedanāya sampayuttā saññā sukhāya vedanāya sampayuttāya saññāya santike;

adukkhamasukhāya vedanāya sampayuttā saññā adukkhamasukhāya vedanāya sampayuttāya saññāya santike.

Asamāpannassa saññā asamāpannassa saññāya santike;

samāpannassa saññā samāpannassa saññāya santike.

Sāsavā saññā sāsavāya saññāya santike;

anāsavā saññā anāsavāya saññāya santike.

Ayaṁ vuccati saññā santike.

Taṁ taṁ vā pana saññaṁ upādāyupādāya saññā dūre santike daṭṭhabbā.

1.4. Saṅkhārakkhandha

Tattha katamo saṅkhārakkhandho?

Ye keci saṅkhārā atītānāgatapaccuppannā ajjhattā vā bahiddhā vā oḷārikā vā sukhumā vā hīnā vā paṇītā vā ye dūre santike vā, tadekajjhaṁ abhisaññūhitvā abhisaṅkhipitvā—

ayaṁ vuccati saṅkhārakkhandho.

Tattha katame saṅkhārā atītā?

Ye saṅkhārā atītā niruddhā vigatā vipariṇatā atthaṅgatā abbhatthaṅgatā uppajjitvā vigatā atītā atītaṁsena saṅgahitā, cakkhusamphassajā cetanā sotasamphassajā cetanā ghānasamphassajā cetanā jivhāsamphassajā cetanā kāyasamphassajā cetanā manosamphassajā cetanā—

ime vuccanti saṅkhārā atītā.

Tattha katame saṅkhārā anāgatā?

Ye saṅkhārā ajātā abhūtā asañjātā anibbattā anabhinibbattā apātubhūtā anuppannā asamuppannā anuṭṭhitā asamuṭṭhitā anāgatā anāgataṁsena saṅgahitā, cakkhusamphassajā cetanā sotasamphassajā cetanā ghānasamphassajā cetanā jivhāsamphassajā cetanā kāyasamphassajā cetanā manosamphassajā cetanā—

ime vuccanti saṅkhārā anāgatā.

Tattha katame saṅkhārā paccuppannā?

Ye saṅkhārā jātā bhūtā sañjātā nibbattā abhinibbattā pātubhūtā uppannā samuppannā uṭṭhitā samuṭṭhitā paccuppannā paccuppannaṁsena saṅgahitā, cakkhusamphassajā cetanā sotasamphassajā cetanā ghānasamphassajā cetanā jivhāsamphassajā cetanā kāyasamphassajā cetanā manosamphassajā cetanā—

ime vuccanti saṅkhārā paccuppannā.

Tattha katame saṅkhārā ajjhattā?

Ye saṅkhārā tesaṁ tesaṁ sattānaṁ ajjhattaṁ paccattaṁ niyakā pāṭipuggalikā upādinnā, cakkhusamphassajā cetanā sotasamphassajā cetanā ghānasamphassajā cetanā jivhāsamphassajā cetanā kāyasamphassajā cetanā manosamphassajā cetanā—

ime vuccanti saṅkhārā ajjhattā.

Tattha katame saṅkhārā bahiddhā?

Ye saṅkhārā tesaṁ tesaṁ parasattānaṁ parapuggalānaṁ ajjhattaṁ paccattaṁ niyakā pāṭipuggalikā upādinnā, cakkhusamphassajā cetanā sotasamphassajā cetanā ghānasamphassajā cetanā jivhāsamphassajā cetanā kāyasamphassajā cetanā manosamphassajā cetanā—

ime vuccanti saṅkhārā bahiddhā.

Tattha katame saṅkhārā oḷārikā sukhumā?

Akusalā saṅkhārā oḷārikā, kusalābyākatā saṅkhārā sukhumā.

Kusalākusalā saṅkhārā oḷārikā, abyākatā saṅkhārā sukhumā.

Dukkhāya vedanāya sampayuttā saṅkhārā oḷārikā, sukhāya ca adukkhamasukhāya ca vedanāhi sampayuttā saṅkhārā sukhumā.

Sukhadukkhāhi vedanāhi sampayuttā saṅkhārā oḷārikā, adukkhamasukhāya vedanāya sampayuttā saṅkhārā sukhumā.

Asamāpannassa saṅkhārā oḷārikā, samāpannassa saṅkhārā sukhumā.

Sāsavā saṅkhārā oḷārikā, anāsavā saṅkhārā sukhumā.

Te te vā pana saṅkhāre upādāyupādāya saṅkhārā oḷārikā sukhumā daṭṭhabbā.

Tattha katame saṅkhārā hīnā paṇītā?

Akusalā saṅkhārā hīnā, kusalābyākatā saṅkhārā paṇītā.

Kusalākusalā saṅkhārā hīnā, abyākatā saṅkhārā paṇītā.

Dukkhāya vedanāya sampayuttā saṅkhārā hīnā, sukhāya ca adukkhamasukhāya ca vedanāhi sampayuttā saṅkhārā paṇītā.

Sukhadukkhāhi vedanāhi sampayuttā saṅkhārā hīnā, adukkhamasukhāya vedanāya sampayuttā saṅkhārā paṇītā.

Asamāpannassa saṅkhārā hīnā, samāpannassa saṅkhārā paṇītā.

Sāsavā saṅkhārā hīnā, anāsavā saṅkhārā paṇītā.

Te te vā pana saṅkhāre upādāyupādāya saṅkhārā hīnā paṇītā daṭṭhabbā.

Tattha katame saṅkhārā dūre?

Akusalā saṅkhārā kusalābyākatehi saṅkhārehi dūre;

kusalābyākatā saṅkhārā akusalehi saṅkhārehi dūre;

kusalā saṅkhārā akusalābyākatehi saṅkhārehi dūre;

akusalābyākatā saṅkhārā kusalehi saṅkhārehi dūre;

abyākatā saṅkhārā kusalākusalehi saṅkhārehi dūre;

kusalākusalā saṅkhārā abyākatehi saṅkhārehi dūre.

Dukkhāya vedanāya sampayuttā saṅkhārā sukhāya ca adukkhamasukhāya ca vedanāhi sampayuttehi saṅkhārehi dūre;

sukhāya ca adukkhamasukhāya ca vedanāhi sampayuttā saṅkhārā dukkhāya vedanāya sampayuttehi saṅkhārehi dūre;

sukhāya vedanāya sampayuttā saṅkhārā dukkhāya ca adukkhamasukhāya ca vedanāhi sampayuttehi saṅkhārehi dūre;

dukkhāya ca adukkhamasukhāya ca vedanāhi sampayuttā saṅkhārā sukhāya vedanāya sampayuttehi saṅkhārehi dūre;

adukkhamasukhāya vedanāya sampayuttā saṅkhārā sukhadukkhāhi vedanāhi sampayuttehi saṅkhārehi dūre;

sukhadukkhāhi vedanāhi sampayuttā saṅkhārā adukkhamasukhāya vedanāya sampayuttehi saṅkhārehi dūre.

Asamāpannassa saṅkhārā samāpannassa saṅkhārehi dūre;

samāpannassa saṅkhārā asamāpannassa saṅkhārehi dūre.

Sāsavā saṅkhārā anāsavehi saṅkhārehi dūre;

anāsavā saṅkhārā sāsavehi saṅkhārehi dūre.

Ime vuccanti saṅkhārā dūre.

Tattha katame saṅkhārā santike?

Akusalā saṅkhārā akusalānaṁ saṅkhārānaṁ santike;

kusalā saṅkhārā kusalānaṁ saṅkhārānaṁ santike;

abyākatā saṅkhārā abyākatānaṁ saṅkhārānaṁ santike.

Dukkhāya vedanāya sampayuttā saṅkhārā dukkhāya vedanāya sampayuttānaṁ saṅkhārānaṁ santike;

sukhāya vedanāya sampayuttā saṅkhārā sukhāya vedanāya sampayuttānaṁ saṅkhārānaṁ santike;

adukkhamasukhāya vedanāya sampayuttā saṅkhārā adukkhamasukhāya vedanāya sampayuttānaṁ saṅkhārānaṁ santike.

Asamāpannassa saṅkhārā asamāpannassa saṅkhārānaṁ santike;

samāpannassa saṅkhārā samāpannassa saṅkhārānaṁ santike.

Sāsavā saṅkhārā sāsavānaṁ saṅkhārānaṁ santike;

anāsavā saṅkhārā anāsavānaṁ saṅkhārānaṁ santike.

Ime vuccanti saṅkhārā santike.

Te te vā pana saṅkhāre upādāyupādāya saṅkhārā dūre santike daṭṭhabbā.

1.5. Viññāṇakkhandha

Tattha katamo viññāṇakkhandho?

Yaṁ kiñci viññāṇaṁ atītānāgatapaccuppannaṁ ajjhattaṁ vā bahiddhā vā oḷārikaṁ vā sukhumaṁ vā hīnaṁ vā paṇītaṁ vā yaṁ dūre santike vā, tadekajjhaṁ abhisaññūhitvā abhisaṅkhipitvā—

ayaṁ vuccati viññāṇakkhandho.

Tattha katamaṁ viññāṇaṁ atītaṁ?

Yaṁ viññāṇaṁ atītaṁ niruddhaṁ vigataṁ vipariṇataṁ atthaṅgataṁ abbhatthaṅgataṁ uppajjitvā vigataṁ atītaṁ atītaṁsena saṅgahitaṁ, cakkhuviññāṇaṁ sotaviññāṇaṁ ghānaviññāṇaṁ jivhāviññāṇaṁ kāyaviññāṇaṁ manoviññāṇaṁ—

idaṁ vuccati viññāṇaṁ atītaṁ.

Tattha katamaṁ viññāṇaṁ anāgataṁ?

Yaṁ viññāṇaṁ ajātaṁ abhūtaṁ asañjātaṁ anibbattaṁ anabhinibbattaṁ apātubhūtaṁ anuppannaṁ asamuppannaṁ anuṭṭhitaṁ asamuṭṭhitaṁ anāgataṁ anāgataṁsena saṅgahitaṁ, cakkhuviññāṇaṁ sotaviññāṇaṁ ghānaviññāṇaṁ jivhāviññāṇaṁ kāyaviññāṇaṁ manoviññāṇaṁ—

idaṁ vuccati viññāṇaṁ anāgataṁ.

Tattha katamaṁ viññāṇaṁ paccuppannaṁ?

Yaṁ viññāṇaṁ jātaṁ bhūtaṁ sañjātaṁ nibbattaṁ abhinibbattaṁ pātubhūtaṁ uppannaṁ samuppannaṁ uṭṭhitaṁ samuṭṭhitaṁ paccuppannaṁ paccuppannaṁsena saṅgahitaṁ, cakkhuviññāṇaṁ sotaviññāṇaṁ ghānaviññāṇaṁ jivhāviññāṇaṁ kāyaviññāṇaṁ manoviññāṇaṁ—

idaṁ vuccati viññāṇaṁ paccuppannaṁ.

Tattha katamaṁ viññāṇaṁ ajjhattaṁ?

Yaṁ viññāṇaṁ tesaṁ tesaṁ sattānaṁ ajjhattaṁ paccattaṁ niyakaṁ pāṭipuggalikaṁ upādinnaṁ, cakkhuviññāṇaṁ sotaviññāṇaṁ ghānaviññāṇaṁ jivhāviññāṇaṁ kāyaviññāṇaṁ manoviññāṇaṁ—

idaṁ vuccati viññāṇaṁ ajjhattaṁ.

Tattha katamaṁ viññāṇaṁ bahiddhā?

Yaṁ viññāṇaṁ tesaṁ tesaṁ parasattānaṁ parapuggalānaṁ ajjhattaṁ paccattaṁ niyakaṁ pāṭipuggalikaṁ upādinnaṁ, cakkhuviññāṇaṁ sotaviññāṇaṁ ghānaviññāṇaṁ jivhāviññāṇaṁ kāyaviññāṇaṁ manoviññāṇaṁ—

idaṁ vuccati viññāṇaṁ bahiddhā.

Tattha katamaṁ viññāṇaṁ oḷārikaṁ sukhumaṁ?

Akusalaṁ viññāṇaṁ oḷārikaṁ, kusalābyākatā viññāṇā sukhumā.

Kusalākusalā viññāṇā oḷārikā, abyākataṁ viññāṇaṁ sukhumaṁ.

Dukkhāya vedanāya sampayuttaṁ viññāṇaṁ oḷārikaṁ, sukhāya ca adukkhamasukhāya ca vedanāhi sampayuttā viññāṇā sukhumā.

Sukhadukkhāhi vedanāhi sampayuttā viññāṇā oḷārikā, adukkhamasukhāya vedanāya sampayuttaṁ viññāṇaṁ sukhumaṁ.

Asamāpannassa viññāṇaṁ oḷārikaṁ, samāpannassa viññāṇaṁ sukhumaṁ.

Sāsavaṁ viññāṇaṁ oḷārikaṁ, anāsavaṁ viññāṇaṁ sukhumaṁ.

Taṁ taṁ vā pana viññāṇaṁ upādāyupādāya viññāṇaṁ oḷārikaṁ sukhumaṁ daṭṭhabbaṁ.

Tattha katamaṁ viññāṇaṁ hīnaṁ paṇītaṁ?

Akusalaṁ viññāṇaṁ hīnaṁ, kusalābyākatā viññāṇā paṇītā.

Kusalākusalā viññāṇā hīnā, abyākataṁ viññāṇaṁ paṇītaṁ.

Dukkhāya vedanāya sampayuttaṁ viññāṇaṁ hīnaṁ, sukhāya ca adukkhamasukhāya ca vedanāhi sampayuttā viññāṇā paṇītā.

Sukhadukkhāhi vedanāhi sampayuttā viññāṇā hīnā, adukkhamasukhāya vedanāya sampayuttaṁ viññāṇaṁ paṇītaṁ.

Asamāpannassa viññāṇaṁ hīnaṁ, samāpannassa viññāṇaṁ paṇītaṁ.

Sāsavaṁ viññāṇaṁ hīnaṁ, anāsavaṁ viññāṇaṁ paṇītaṁ.

Taṁ taṁ vā pana viññāṇaṁ upādāyupādāya viññāṇaṁ hīnaṁ paṇītaṁ daṭṭhabbaṁ.

Tattha katamaṁ viññāṇaṁ dūre?

Akusalaṁ viññāṇaṁ kusalābyākatehi viññāṇehi dūre;

kusalābyākatā viññāṇā akusalā viññāṇā dūre;

kusalaṁ viññāṇaṁ akusalābyākatehi viññāṇehi dūre;

akusalābyākatā viññāṇā kusalā viññāṇā dūre;

abyākataṁ viññāṇaṁ kusalākusalehi viññāṇehi dūre;

kusalākusalā viññāṇā abyākatā viññāṇā dūre.

Dukkhāya vedanāya sampayuttaṁ viññāṇaṁ sukhāya ca adukkhamasukhāya ca vedanāhi sampayuttehi viññāṇehi dūre;

sukhāya ca adukkhamasukhāya ca vedanāhi sampayuttā viññāṇā dukkhāya vedanāya sampayuttā viññāṇā dūre;

sukhāya vedanāya sampayuttaṁ viññāṇaṁ dukkhāya ca adukkhamasukhāya ca vedanāhi sampayuttehi viññāṇehi dūre;

dukkhāya ca adukkhamasukhāya ca vedanāhi sampayuttā viññāṇā sukhāya vedanāya sampayuttā viññāṇā dūre;

adukkhamasukhāya vedanāya sampayuttaṁ viññāṇaṁ sukhadukkhāhi vedanāhi sampayuttehi viññāṇehi dūre;

sukhadukkhāhi vedanāhi sampayuttā viññāṇā adukkhamasukhāya vedanāya sampayuttā viññāṇā dūre.

Asamāpannassa viññāṇaṁ samāpannassa viññāṇā dūre;

samāpannassa viññāṇaṁ asamāpannassa viññāṇā dūre.

Sāsavaṁ viññāṇaṁ anāsavā viññāṇā dūre;

anāsavaṁ viññāṇaṁ sāsavā viññāṇā dūre—

idaṁ vuccati viññāṇaṁ dūre.

Tattha katamaṁ viññāṇaṁ santike?

Akusalaṁ viññāṇaṁ akusalassa viññāṇassa santike;

kusalaṁ viññāṇaṁ kusalassa viññāṇassa santike;

abyākataṁ viññāṇaṁ abyākatassa viññāṇassa santike.

Dukkhāya vedanāya sampayuttaṁ viññāṇaṁ dukkhāya vedanāya sampayuttassa viññāṇassa santike;

sukhāya vedanāya sampayuttaṁ viññāṇaṁ sukhāya vedanāya sampayuttassa viññāṇassa santike;

adukkhamasukhāya vedanāya sampayuttaṁ viññāṇaṁ adukkhamasukhāya vedanāya sampayuttassa viññāṇassa santike.

Asamāpannassa viññāṇaṁ asamāpannassa viññāṇassa santike;

samāpannassa viññāṇaṁ samāpannassa viññāṇassa santike.

Sāsavaṁ viññāṇaṁ sāsavassa viññāṇassa santike;

anāsavaṁ viññāṇaṁ anāsavassa viññāṇassa santike—

idaṁ vuccati viññāṇaṁ santike.

Taṁ taṁ vā pana viññāṇaṁ upādāyupādāya viññāṇaṁ dūre santike daṭṭhabbaṁ.

Suttantabhājanīyaṁ.

2. Abhidhammabhājanīya

Pañcakkhandhā—

rūpakkhandho, vedanākkhandho, saññākkhandho, saṅkhārakkhandho, viññāṇakkhandho.

2.1. Rūpakkhandha

Tattha katamo rūpakkhandho?

Ekavidhena rūpakkhandho—

sabbaṁ rūpaṁ na hetu, ahetukaṁ, hetuvippayuttaṁ, sappaccayaṁ, saṅkhataṁ, rūpaṁ, lokiyaṁ, sāsavaṁ, saṁyojaniyaṁ, ganthaniyaṁ, oghaniyaṁ, yoganiyaṁ, nīvaraṇiyaṁ, parāmaṭṭhaṁ, upādāniyaṁ, saṅkilesikaṁ, abyākataṁ, anārammaṇaṁ, acetasikaṁ, cittavippayuttaṁ, nevavipākanavipākadhammadhammaṁ, asaṅkiliṭṭhasaṅkilesikaṁ, na savitakkasavicāraṁ, na avitakkavicāramattaṁ, avitakkaavicāraṁ, na pītisahagataṁ, na sukhasahagataṁ, na upekkhāsahagataṁ, neva dassanena na bhāvanāya pahātabbaṁ, neva dassanena na bhāvanāya pahātabbahetukaṁ, nevācayagāmināpacayagāmī, nevasekkhanāsekkhaṁ, parittaṁ, kāmāvacaraṁ, na rūpāvacaraṁ, na arūpāvacaraṁ, pariyāpannaṁ, no apariyāpannaṁ, aniyataṁ, aniyyānikaṁ, uppannaṁ, chahi viññāṇehi viññeyyaṁ, aniccaṁ, jarābhibhūtaṁ.

Evaṁ ekavidhena rūpakkhandho.

Duvidhena rūpakkhandho—

atthi rūpaṁ upādā, atthi rūpaṁ no upādā.

Atthi rūpaṁ upādinnaṁ, atthi rūpaṁ anupādinnaṁ.

Atthi rūpaṁ upādinnupādāniyaṁ, atthi rūpaṁ anupādinnupādāniyaṁ.

Atthi rūpaṁ sanidassanaṁ, atthi rūpaṁ anidassanaṁ.

Atthi rūpaṁ sappaṭighaṁ, atthi rūpaṁ appaṭighaṁ.

Atthi rūpaṁ indriyaṁ, atthi rūpaṁ na indriyaṁ.

Atthi rūpaṁ mahābhūtaṁ, atthi rūpaṁ na mahābhūtaṁ.

Atthi rūpaṁ viññatti, atthi rūpaṁ na viññatti.

Atthi rūpaṁ cittasamuṭṭhānaṁ, atthi rūpaṁ na cittasamuṭṭhānaṁ.

Atthi rūpaṁ cittasahabhu, atthi rūpaṁ na cittasahabhu.

Atthi rūpaṁ cittānuparivatti, atthi rūpaṁ na cittānuparivatti.

Atthi rūpaṁ ajjhattikaṁ, atthi rūpaṁ bāhiraṁ.

Atthi rūpaṁ oḷārikaṁ, atthi rūpaṁ sukhumaṁ.

Atthi rūpaṁ dūre, atthi rūpaṁ santike …pe… atthi rūpaṁ kabaḷīkāro āhāro, atthi rūpaṁ na kabaḷīkāro āhāro.

Evaṁ duvidhena rūpakkhandho.

(Yathā rūpakaṇḍe vibhattaṁ, tathā idha vibhajitabbaṁ.)

Tividhena rūpakkhandho—

yaṁ taṁ rūpaṁ ajjhattikaṁ taṁ upādā, yaṁ taṁ rūpaṁ bāhiraṁ taṁ atthi upādā, atthi no upādā.

Yaṁ taṁ rūpaṁ ajjhattikaṁ taṁ upādinnaṁ, yaṁ taṁ rūpaṁ bāhiraṁ taṁ atthi upādinnaṁ, atthi anupādinnaṁ.

Yaṁ taṁ rūpaṁ ajjhattikaṁ taṁ upādinnupādāniyaṁ, yaṁ taṁ rūpaṁ bāhiraṁ taṁ atthi upādinnupādāniyaṁ, atthi anupādinnupādāniyaṁ …pe…

yaṁ taṁ rūpaṁ ajjhattikaṁ taṁ na kabaḷīkāro āhāro, yaṁ taṁ rūpaṁ bāhiraṁ taṁ atthi kabaḷīkāro āhāro, atthi na kabaḷīkāro āhāro.

Evaṁ tividhena rūpakkhandho.

Catubbidhena rūpakkhandho—

yaṁ taṁ rūpaṁ upādā taṁ atthi upādinnaṁ, atthi anupādinnaṁ;

yaṁ taṁ rūpaṁ no upādā taṁ atthi upādinnaṁ, atthi anupādinnaṁ.

Yaṁ taṁ rūpaṁ upādā taṁ atthi upādinnupādāniyaṁ, atthi anupādinnupādāniyaṁ;

yaṁ taṁ rūpaṁ no upādā taṁ atthi upādinnupādāniyaṁ, atthi anupādinnupādāniyaṁ.

Yaṁ taṁ rūpaṁ upādā taṁ atthi sappaṭighaṁ, atthi appaṭighaṁ;

yaṁ taṁ rūpaṁ no upādā taṁ atthi sappaṭighaṁ, atthi appaṭighaṁ.

Yaṁ taṁ rūpaṁ upādā taṁ atthi oḷārikaṁ, atthi sukhumaṁ;

yaṁ taṁ rūpaṁ no upādā taṁ atthi oḷārikaṁ, atthi sukhumaṁ.

Yaṁ taṁ rūpaṁ upādā taṁ atthi dūre, atthi santike;

yaṁ taṁ rūpaṁ no upādā taṁ atthi dūre, atthi santike …pe…

diṭṭhaṁ, sutaṁ, mutaṁ, viññātaṁ rūpaṁ.

Evaṁ catubbidhena rūpakkhandho.

Pañcavidhena rūpakkhandho—

pathavīdhātu, āpodhātu, tejodhātu, vāyodhātu, yañca rūpaṁ upādā.

Evaṁ pañcavidhena rūpakkhandho.

Chabbidhena rūpakkhandho—

cakkhuviññeyyaṁ rūpaṁ, sotaviññeyyaṁ rūpaṁ, ghānaviññeyyaṁ rūpaṁ, jivhāviññeyyaṁ rūpaṁ, kāyaviññeyyaṁ rūpaṁ, manoviññeyyaṁ rūpaṁ.

Evaṁ chabbidhena rūpakkhandho.

Sattavidhena rūpakkhandho—

cakkhuviññeyyaṁ rūpaṁ, sotaviññeyyaṁ rūpaṁ, ghānaviññeyyaṁ rūpaṁ, jivhāviññeyyaṁ rūpaṁ, kāyaviññeyyaṁ rūpaṁ, manodhātuviññeyyaṁ rūpaṁ, manoviññāṇadhātuviññeyyaṁ rūpaṁ.

Evaṁ sattavidhena rūpakkhandho.

Aṭṭhavidhena rūpakkhandho—

cakkhuviññeyyaṁ rūpaṁ, sotaviññeyyaṁ rūpaṁ, ghānaviññeyyaṁ rūpaṁ, jivhāviññeyyaṁ rūpaṁ, kāyaviññeyyaṁ rūpaṁ atthi sukhasamphassaṁ, atthi dukkhasamphassaṁ, manodhātuviññeyyaṁ rūpaṁ, manoviññāṇadhātuviññeyyaṁ rūpaṁ.

Evaṁ aṭṭhavidhena rūpakkhandho.

Navavidhena rūpakkhandho—

cakkhundriyaṁ, sotindriyaṁ, ghānindriyaṁ, jivhindriyaṁ, kāyindriyaṁ, itthindriyaṁ, purisindriyaṁ, jīvitindriyaṁ, yañca rūpaṁ na indriyaṁ.

Evaṁ navavidhena rūpakkhandho.

Dasavidhena rūpakkhandho—

cakkhundriyaṁ, sotindriyaṁ, ghānindriyaṁ, jivhindriyaṁ, kāyindriyaṁ, itthindriyaṁ, purisindriyaṁ, jīvitindriyaṁ, na indriyaṁ rūpaṁ atthi sappaṭighaṁ, atthi appaṭighaṁ.

Evaṁ dasavidhena rūpakkhandho.

Ekādasavidhena rūpakkhandho—

cakkhāyatanaṁ, sotāyatanaṁ, ghānāyatanaṁ, jivhāyatanaṁ, kāyāyatanaṁ, rūpāyatanaṁ, saddāyatanaṁ, gandhāyatanaṁ, rasāyatanaṁ, phoṭṭhabbāyatanaṁ, yañca rūpaṁ anidassanaappaṭighaṁ dhammāyatanapariyāpannaṁ.

Evaṁ ekādasavidhena rūpakkhandho.

Ayaṁ vuccati rūpakkhandho.

2.2. Vedanākkhandha

Tattha katamo vedanākkhandho?

Ekavidhena vedanākkhandho—

phassasampayutto.

Duvidhena vedanākkhandho—

atthi sahetuko, atthi ahetuko.

Tividhena vedanākkhandho—

atthi kusalo, atthi akusalo, atthi abyākato.

Catubbidhena vedanākkhandho—

atthi kāmāvacaro, atthi rūpāvacaro, atthi arūpāvacaro, atthi apariyāpanno.

Pañcavidhena vedanākkhandho—

atthi sukhindriyaṁ, atthi dukkhindriyaṁ, atthi somanassindriyaṁ, atthi domanassindriyaṁ, atthi upekkhindriyaṁ.

Evaṁ pañcavidhena vedanākkhandho.

Chabbidhena vedanākkhandho—

cakkhusamphassajā vedanā, sotasamphassajā vedanā, ghānasamphassajā vedanā, jivhāsamphassajā vedanā, kāyasamphassajā vedanā, manosamphassajā vedanā.

Evaṁ chabbidhena vedanākkhandho.

Sattavidhena vedanākkhandho—

cakkhusamphassajā vedanā, sotasamphassajā vedanā, ghānasamphassajā vedanā, jivhāsamphassajā vedanā, kāyasamphassajā vedanā, manodhātusamphassajā vedanā, manoviññāṇadhātusamphassajā vedanā.

Evaṁ sattavidhena vedanākkhandho.

Aṭṭhavidhena vedanākkhandho—

cakkhusamphassajā vedanā, sotasamphassajā vedanā, ghānasamphassajā vedanā, jivhāsamphassajā vedanā, kāyasamphassajā vedanā atthi sukhā, atthi dukkhā, manodhātusamphassajā vedanā, manoviññāṇadhātusamphassajā vedanā.

Evaṁ aṭṭhavidhena vedanākkhandho.

Navavidhena vedanākkhandho—

cakkhusamphassajā vedanā, sotasamphassajā vedanā, ghānasamphassajā vedanā, jivhāsamphassajā vedanā, kāyasamphassajā vedanā, manodhātusamphassajā vedanā, manoviññāṇadhātusamphassajā vedanā atthi kusalā, atthi akusalā, atthi abyākatā.

Evaṁ navavidhena vedanākkhandho.

Dasavidhena vedanākkhandho—

cakkhusamphassajā vedanā, sotasamphassajā vedanā, ghānasamphassajā vedanā, jivhāsamphassajā vedanā, kāyasamphassajā vedanā atthi sukhā, atthi dukkhā, manodhātusamphassajā vedanā, manoviññāṇadhātusamphassajā vedanā atthi kusalā, atthi akusalā, atthi abyākatā.

Evaṁ dasavidhena vedanākkhandho.

Ekavidhena vedanākkhandho—

phassasampayutto.

Duvidhena vedanākkhandho—

atthi sahetuko, atthi ahetuko.

Tividhena vedanākkhandho—

atthi vipāko, atthi vipākadhammadhammo, atthi nevavipākanavipākadhammadhammo.

Atthi upādinnupādāniyo, atthi anupādinnupādāniyo, atthi anupādinnaanupādāniyo.

Atthi saṅkiliṭṭhasaṅkilesiko, atthi asaṅkiliṭṭhasaṅkilesiko, atthi asaṅkiliṭṭhaasaṅkilesiko.

Atthi savitakkasavicāro, atthi avitakkavicāramatto, atthi avitakkaavicāro.

Atthi dassanena pahātabbo, atthi bhāvanāya pahātabbo, atthi neva dassanena na bhāvanāya pahātabbo.

Atthi dassanena pahātabbahetuko, atthi bhāvanāya pahātabbahetuko, atthi neva dassanena na bhāvanāya pahātabbahetuko.

Atthi ācayagāmī, atthi apacayagāmī, atthi nevācayagāmināpacayagāmī.

Atthi sekkho, atthi asekkho, atthi nevasekkhanāsekkho.

Atthi paritto, atthi mahaggato, atthi appamāṇo.

Atthi parittārammaṇo, atthi mahaggatārammaṇo, atthi appamāṇārammaṇo.

Atthi hīno, atthi majjhimo, atthi paṇīto.

Atthi micchattaniyato, atthi sammattaniyato, atthi aniyato.

Atthi maggārammaṇo, atthi maggahetuko, atthi maggādhipati.

Atthi uppanno, atthi anuppanno, atthi uppādī.

Atthi atīto, atthi anāgato, atthi paccuppanno.

Atthi atītārammaṇo, atthi anāgatārammaṇo, atthi paccuppannārammaṇo.

Atthi ajjhatto, atthi bahiddho, atthi ajjhattabahiddho.

Atthi ajjhattārammaṇo, atthi bahiddhārammaṇo, atthi ajjhattabahiddhārammaṇo …pe….

Evaṁ dasavidhena vedanākkhandho.

Ekavidhena vedanākkhandho—

phassasampayutto.

Duvidhena vedanākkhandho—

atthi hetusampayutto, atthi hetuvippayutto …pe… atthi na hetusahetuko, atthi na hetuahetuko.

Atthi lokiyo, atthi lokuttaro.

Atthi kenaci viññeyyo, atthi kenaci na viññeyyo.

Atthi sāsavo, atthi anāsavo.

Atthi āsavasampayutto, atthi āsavavippayutto.

Atthi āsavavippayuttasāsavo, atthi āsavavippayuttaanāsavo.

Atthi saṁyojaniyo, atthi asaṁyojaniyo.

Atthi saṁyojanasampayutto, atthi saṁyojanavippayutto.

Atthi saṁyojanavippayuttasaṁyojaniyo, atthi saṁyojanavippayuttaasaṁyojaniyo.

Atthi ganthaniyo, atthi aganthaniyo.

Atthi ganthasampayutto, atthi ganthavippayutto.

Atthi ganthavippayuttaganthaniyo, atthi ganthavippayuttaaganthaniyo.

Atthi oghaniyo, atthi anoghaniyo.

Atthi oghasampayutto, atthi oghavippayutto.

Atthi oghavippayuttaoghaniyo, atthi oghavippayuttaanoghaniyo.

Atthi yoganiyo, atthi ayoganiyo.

Atthi yogasampayutto, atthi yogavippayutto.

Atthi yogavippayuttayoganiyo, atthi yogavippayuttaayoganiyo.

Atthi nīvaraṇiyo, atthi anīvaraṇiyo.

Atthi nīvaraṇasampayutto, atthi nīvaraṇavippayutto.

Atthi nīvaraṇavippayuttanīvaraṇiyo, atthi nīvaraṇavippayuttaanīvaraṇiyo.

Atthi parāmaṭṭho, atthi aparāmaṭṭho.

Atthi parāmāsasampayutto, atthi parāmāsavippayutto.

Atthi parāmāsavippayuttaparāmaṭṭho, atthi parāmāsavippayuttaaparāmaṭṭho.

Atthi upādinno, atthi anupādinno.

Atthi upādāniyo, atthi anupādāniyo.

Atthi upādānasampayutto, atthi upādānavippayutto.

Atthi upādānavippayuttaupādāniyo, atthi upādānavippayuttaanupādāniyo.

Atthi saṅkilesiko, atthi asaṅkilesiko.

Atthi saṅkiliṭṭho, atthi asaṅkiliṭṭho.

Atthi kilesasampayutto, atthi kilesavippayutto.

Atthi kilesavippayuttasaṅkilesiko, atthi kilesavippayuttaasaṅkilesiko.

Atthi dassanena pahātabbo, atthi na dassanena pahātabbo.

Atthi bhāvanāya pahātabbo, atthi na bhāvanāya pahātabbo.

Atthi dassanena pahātabbahetuko, atthi na dassanena pahātabbahetuko.

Atthi bhāvanāya pahātabbahetuko, atthi na bhāvanāya pahātabbahetuko.

Atthi savitakko, atthi avitakko.

Atthi savicāro, atthi avicāro.

Atthi sappītiko, atthi appītiko.

Atthi pītisahagato, atthi na pītisahagato.

Atthi kāmāvacaro, atthi na kāmāvacaro.

Atthi rūpāvacaro, atthi na rūpāvacaro.

Atthi arūpāvacaro, atthi na arūpāvacaro.

Atthi pariyāpanno, atthi apariyāpanno.

Atthi niyyāniko, atthi aniyyāniko.

Atthi niyato, atthi aniyato.

Atthi sauttaro, atthi anuttaro.

Atthi saraṇo, atthi araṇo.

Tividhena vedanākkhandho—

atthi kusalo, atthi akusalo, atthi abyākato …pe….

Evaṁ dasavidhena vedanākkhandho.

Ekavidhena vedanākkhandho—

phassasampayutto.

Duvidhena vedanākkhandho—

atthi saraṇo, atthi araṇo.

Tividhena vedanākkhandho—

atthi vipāko, atthi vipākadhammadhammo, atthi nevavipākanavipākadhammadhammo.

Atthi upādinnupādāniyo …pe… atthi ajjhattārammaṇo, atthi bahiddhārammaṇo, atthi ajjhattabahiddhārammaṇo …pe….

Evaṁ dasavidhena vedanākkhandho.

Dukamūlakaṁ.

Ekavidhena vedanākkhandho—

phassasampayutto.

Duvidhena vedanākkhandho—

atthi sahetuko, atthi ahetuko.

Tividhena vedanākkhandho—

atthi kusalo, atthi akusalo, atthi abyākato …pe….

Evaṁ dasavidhena vedanākkhandho.

Ekavidhena vedanākkhandho—

phassasampayutto.

Duvidhena vedanākkhandho—

atthi hetusampayutto, atthi hetuvippayutto.

Tividhena vedanākkhandho—

atthi kusalo, atthi akusalo, atthi abyākato …pe….

Evaṁ dasavidhena vedanākkhandho.

Ekavidhena vedanākkhandho—

phassasampayutto.

Duvidhena vedanākkhandho—

atthi na hetusahetuko, atthi na hetuahetuko.

Atthi lokiyo, atthi lokuttaro.

Atthi kenaci viññeyyo, atthi kenaci na viññeyyo.

Atthi sāsavo, atthi anāsavo.

Atthi āsavasampayutto, atthi āsavavippayutto.

Atthi āsavavippayuttasāsavo, atthi āsavavippayuttaanāsavo …pe… atthi saraṇo, atthi araṇo.

Tividhena vedanākkhandho—

atthi kusalo, atthi akusalo, atthi abyākato …pe….

Evaṁ dasavidhena vedanākkhandho.

Ekavidhena vedanākkhandho—

phassasampayutto.

Duvidhena vedanākkhandho—

atthi sahetuko, atthi ahetuko.

Tividhena vedanākkhandho—

atthi vipāko, atthi vipākadhammadhammo, atthi nevavipākanavipākadhammadhammo.

Atthi upādinnupādāniyo, atthi anupādinnupādāniyo, atthi anupādinnaanupādāniyo.

Atthi saṅkiliṭṭhasaṅkilesiko, atthi asaṅkiliṭṭhasaṅkilesiko, atthi asaṅkiliṭṭhaasaṅkilesiko.

Atthi savitakkasavicāro, atthi avitakkavicāramatto, atthi avitakkaavicāro.

Atthi dassanena pahātabbo, atthi bhāvanāya pahātabbo, atthi neva dassanena na bhāvanāya pahātabbo.

Atthi dassanena pahātabbahetuko, atthi bhāvanāya pahātabbahetuko, atthi neva dassanena na bhāvanāya pahātabbahetuko.

Atthi ācayagāmī, atthi apacayagāmī, atthi nevācayagāmināpacayagāmī.

Atthi sekkho, atthi asekkho, atthi nevasekkhanāsekkho.

Atthi paritto, atthi mahaggato, atthi appamāṇo.

Atthi parittārammaṇo, atthi mahaggatārammaṇo, atthi appamāṇārammaṇo.

Atthi hīno, atthi majjhimo, atthi paṇīto.

Atthi micchattaniyato, atthi sammattaniyato, atthi aniyato.

Atthi maggārammaṇo, atthi maggahetuko, atthi maggādhipati.

Atthi uppanno, atthi anuppanno, atthi uppādī.

Atthi atīto, atthi anāgato, atthi paccuppanno.

Atthi atītārammaṇo, atthi anāgatārammaṇo, atthi paccuppannārammaṇo.

Atthi ajjhatto, atthi bahiddho, atthi ajjhattabahiddho.

Atthi ajjhattārammaṇo, atthi bahiddhārammaṇo, atthi ajjhattabahiddhārammaṇo …pe….

Evaṁ dasavidhena vedanākkhandho.

Ekavidhena vedanākkhandho—

phassasampayutto.

Duvidhena vedanākkhandho—

atthi hetusampayutto, atthi hetuvippayutto.

Atthi na hetusahetuko, atthi na hetuahetuko.

Atthi lokiyo, atthi lokuttaro.

Atthi kenaci viññeyyo, atthi kenaci na viññeyyo.

Atthi sāsavo, atthi anāsavo.

Atthi āsavasampayutto, atthi āsavavippayutto.

Atthi āsavavippayuttasāsavo, atthi āsavavippayuttaanāsavo.

Atthi saṁyojaniyo, atthi asaṁyojaniyo …pe… atthi saraṇo, atthi araṇo.

Tividhena vedanākkhandho—

atthi ajjhattārammaṇo, atthi bahiddhārammaṇo, atthi ajjhattabahiddhārammaṇo …pe….

Evaṁ dasavidhena vedanākkhandho.

Tikamūlakaṁ.

Ekavidhena vedanākkhandho—

phassasampayutto.

Duvidhena vedanākkhandho—

atthi sahetuko, atthi ahetuko.

Tividhena vedanākkhandho—

atthi kusalo, atthi akusalo, atthi abyākato …pe….

Evaṁ dasavidhena vedanākkhandho.

Ekavidhena vedanākkhandho—

phassasampayutto.

Duvidhena vedanākkhandho—

atthi hetusampayutto, atthi hetuvippayutto.

Tividhena vedanākkhandho—

atthi vipāko, atthi vipākadhammadhammo, atthi nevavipākanavipākadhammadhammo …pe….

Evaṁ dasavidhena vedanākkhandho.

Ekavidhena vedanākkhandho—

phassasampayutto.

Duvidhena vedanākkhandho—

atthi na hetusahetuko, atthi na hetuahetuko.

Tividhena vedanākkhandho—

atthi upādinnupādāniyo, atthi anupādinnupādāniyo, atthi anupādinnaanupādāniyo …pe….

Evaṁ dasavidhena vedanākkhandho.

Ekavidhena vedanākkhandho—

phassasampayutto.

Duvidhena vedanākkhandho—

atthi lokiyo, atthi lokuttaro.

Tividhena vedanākkhandho—

atthi saṅkiliṭṭhasaṅkilesiko, atthi asaṅkiliṭṭhasaṅkilesiko, atthi asaṅkiliṭṭhaasaṅkilesiko …pe….

Evaṁ dasavidhena vedanākkhandho.

Ekavidhena vedanākkhandho—

phassasampayutto.

Duvidhena vedanākkhandho—

atthi kenaci viññeyyo, atthi kenaci na viññeyyo.

Tividhena vedanākkhandho—

atthi savitakkasavicāro, atthi avitakkavicāramatto, atthi avitakkaavicāro …pe….

Evaṁ dasavidhena vedanākkhandho.

Ekavidhena vedanākkhandho—

phassasampayutto.

Duvidhena vedanākkhandho—

atthi sāsavo, atthi anāsavo.

Tividhena vedanākkhandho—

atthi dassanena pahātabbo, atthi bhāvanāya pahātabbo, atthi neva dassanena na bhāvanāya pahātabbo …pe….

Evaṁ dasavidhena vedanākkhandho.

Ekavidhena vedanākkhandho—

phassasampayutto.

Duvidhena vedanākkhandho—

atthi āsavasampayutto, atthi āsavavippayutto.

Tividhena vedanākkhandho—

atthi dassanena pahātabbahetuko, atthi bhāvanāya pahātabbahetuko, atthi neva dassanena na bhāvanāya pahātabbahetuko …pe….

Evaṁ dasavidhena vedanākkhandho.

Ekavidhena vedanākkhandho—

phassasampayutto.

Duvidhena vedanākkhandho—

atthi āsavavippayuttasāsavo, atthi āsavavippayuttaanāsavo.

Tividhena vedanākkhandho—

atthi ācayagāmī, atthi apacayagāmī, atthi nevācayagāmināpacayagāmī …pe….

Evaṁ dasavidhena vedanākkhandho.

Ekavidhena vedanākkhandho—

phassasampayutto.

Duvidhena vedanākkhandho—

atthi saṁyojaniyo, atthi asaṁyojaniyo.

Tividhena vedanākkhandho—

atthi sekkho, atthi asekkho, atthi nevasekkhanāsekkho …pe….

Evaṁ dasavidhena vedanākkhandho.

Ekavidhena vedanākkhandho—

phassasampayutto.

Duvidhena vedanākkhandho—

atthi saṁyojanasampayutto, atthi saṁyojanavippayutto.

Tividhena vedanākkhandho—

atthi paritto, atthi mahaggato, atthi appamāṇo …pe….

Evaṁ dasavidhena vedanākkhandho.

Ekavidhena vedanākkhandho—

phassasampayutto.

Duvidhena vedanākkhandho—

atthi saṁyojanavippayuttasaṁyojaniyo, atthi saṁyojanavippayuttaasaṁyojaniyo.

Tividhena vedanākkhandho—

atthi parittārammaṇo, atthi mahaggatārammaṇo, atthi appamāṇārammaṇo …pe….

Evaṁ dasavidhena vedanākkhandho.

Ekavidhena vedanākkhandho—

phassasampayutto.

Duvidhena vedanākkhandho—

atthi ganthaniyo, atthi aganthaniyo.

Tividhena vedanākkhandho—

atthi hīno, atthi majjhimo, atthi paṇīto …pe….

Evaṁ dasavidhena vedanākkhandho.

Ekavidhena vedanākkhandho—

phassasampayutto.

Duvidhena vedanākkhandho—

atthi ganthasampayutto, atthi ganthavippayutto.

Tividhena vedanākkhandho—

atthi micchattaniyato, atthi sammattaniyato, atthi aniyato …pe….

Evaṁ dasavidhena vedanākkhandho.

Ekavidhena vedanākkhandho—

phassasampayutto.

Duvidhena vedanākkhandho—

atthi ganthavippayuttaganthaniyo, atthi ganthavippayuttaaganthaniyo.

Tividhena vedanākkhandho—

atthi maggārammaṇo, atthi maggahetuko, atthi maggādhipati …pe….

Evaṁ dasavidhena vedanākkhandho.

Ekavidhena vedanākkhandho—

phassasampayutto.

Duvidhena vedanākkhandho—

atthi oghaniyo, atthi anoghaniyo.

Tividhena vedanākkhandho—

atthi uppanno, atthi anuppanno, atthi uppādī …pe….

Evaṁ dasavidhena vedanākkhandho.

Ekavidhena vedanākkhandho—

phassasampayutto.

Duvidhena vedanākkhandho—

atthi oghasampayutto, atthi oghavippayutto.

Tividhena vedanākkhandho—

atthi atīto, atthi anāgato, atthi paccuppanno …pe….

Evaṁ dasavidhena vedanākkhandho.

Ekavidhena vedanākkhandho—

phassasampayutto.

Duvidhena vedanākkhandho—

atthi oghavippayuttaoghaniyo, atthi oghavippayuttaanoghaniyo.

Tividhena vedanākkhandho—

atthi atītārammaṇo, atthi anāgatārammaṇo, atthi paccuppannārammaṇo …pe….

Evaṁ dasavidhena vedanākkhandho.

Ekavidhena vedanākkhandho—

phassasampayutto.

Duvidhena vedanākkhandho—

atthi yoganiyo, atthi ayoganiyo.

Tividhena vedanākkhandho—

atthi ajjhatto, atthi bahiddho, atthi ajjhattabahiddho …pe….

Evaṁ dasavidhena vedanākkhandho.

Ekavidhena vedanākkhandho—

phassasampayutto.

Duvidhena vedanākkhandho—

atthi yogasampayutto, atthi yogavippayutto.

Tividhena vedanākkhandho—

atthi ajjhattārammaṇo, atthi bahiddhārammaṇo, atthi ajjhattabahiddhārammaṇo …pe….

Evaṁ dasavidhena vedanākkhandho.

Ubhatovaḍḍhakaṁ.

Sattavidhena vedanākkhandho—

atthi kusalo, atthi akusalo, atthi abyākato, atthi kāmāvacaro, atthi rūpāvacaro, atthi arūpāvacaro, atthi apariyāpanno.

Evaṁ sattavidhena vedanākkhandho.

Aparopi sattavidhena vedanākkhandho—

atthi vipāko …pe… atthi ajjhattārammaṇo, atthi bahiddhārammaṇo, atthi ajjhattabahiddhārammaṇo, atthi kāmāvacaro, atthi rūpāvacaro, atthi arūpāvacaro, atthi apariyāpanno.

Evaṁ sattavidhena vedanākkhandho.

Catuvīsatividhena vedanākkhandho—

cakkhusamphassapaccayā vedanākkhandho atthi kusalo, atthi akusalo, atthi abyākato;

sotasamphassapaccayā vedanākkhandho …pe…

ghānasamphassapaccayā vedanākkhandho …pe…

jivhāsamphassapaccayā vedanākkhandho …pe…

kāyasamphassapaccayā vedanākkhandho …pe…

manosamphassapaccayā vedanākkhandho atthi kusalo, atthi akusalo, atthi abyākato;

cakkhusamphassajā vedanā, sotasamphassajā vedanā, ghānasamphassajā vedanā, jivhāsamphassajā vedanā, kāyasamphassajā vedanā, manosamphassajā vedanā.

Evaṁ catuvīsatividhena vedanākkhandho.

Aparopi catuvīsatividhena vedanākkhandho—

cakkhusamphassapaccayā vedanākkhandho atthi vipāko …pe… atthi ajjhattārammaṇo, atthi bahiddhārammaṇo, atthi ajjhattabahiddhārammaṇo, cakkhusamphassajā vedanā …pe…

manosamphassajā vedanā;

sotasamphassapaccayā vedanākkhandho …pe…

ghānasamphassapaccayā vedanākkhandho …pe…

jivhāsamphassapaccayā vedanākkhandho …pe…

kāyasamphassapaccayā vedanākkhandho …pe…

manosamphassapaccayā vedanākkhandho atthi vipāko …pe… atthi ajjhattārammaṇo, atthi bahiddhārammaṇo, atthi ajjhattabahiddhārammaṇo, cakkhusamphassajā vedanā …pe…

manosamphassajā vedanā.

Evaṁ catuvīsatividhena vedanākkhandho.

Tiṁsavidhena vedanākkhandho—

cakkhusamphassapaccayā vedanākkhandho atthi kāmāvacaro, atthi rūpāvacaro, atthi arūpāvacaro, atthi apariyāpanno;

sotasamphassapaccayā …pe…

ghānasamphassapaccayā …pe…

jivhāsamphassapaccayā …pe…

kāyasamphassapaccayā …pe…

manosamphassapaccayā vedanākkhandho atthi kāmāvacaro, atthi rūpāvacaro, atthi arūpāvacaro, atthi apariyāpanno;

cakkhusamphassajā vedanā, sotasamphassajā vedanā, ghānasamphassajā vedanā, jivhāsamphassajā vedanā, kāyasamphassajā vedanā, manosamphassajā vedanā.

Evaṁ tiṁsavidhena vedanākkhandho.

Bahuvidhena vedanākkhandho—

cakkhusamphassapaccayā vedanākkhandho atthi kusalo, atthi akusalo, atthi abyākato, atthi kāmāvacaro, atthi rūpāvacaro, atthi arūpāvacaro, atthi apariyāpanno;

sotasamphassapaccayā …pe…

ghānasamphassapaccayā …pe…

jivhāsamphassapaccayā …pe…

kāyasamphassapaccayā …pe…

manosamphassapaccayā vedanākkhandho atthi kusalo, atthi akusalo, atthi abyākato, atthi kāmāvacaro, atthi rūpāvacaro, atthi arūpāvacaro, atthi apariyāpanno;

cakkhusamphassajā vedanā, sotasamphassajā vedanā, ghānasamphassajā vedanā, jivhāsamphassajā vedanā, kāyasamphassajā vedanā, manosamphassajā vedanā.

Evaṁ bahuvidhena vedanākkhandho.

Aparopi bahuvidhena vedanākkhandho—

cakkhusamphassapaccayā vedanākkhandho atthi vipāko …pe… atthi ajjhattārammaṇo, atthi bahiddhārammaṇo, atthi ajjhattabahiddhārammaṇo, atthi kāmāvacaro, atthi rūpāvacaro, atthi arūpāvacaro, atthi apariyāpanno;

sotasamphassapaccayā vedanākkhandho …pe…

ghānasamphassapaccayā vedanākkhandho …pe…

jivhāsamphassapaccayā vedanākkhandho …pe…

kāyasamphassapaccayā vedanākkhandho …pe…

manosamphassapaccayā vedanākkhandho atthi vipāko …pe… atthi ajjhattārammaṇo, atthi bahiddhārammaṇo, atthi ajjhattabahiddhārammaṇo, atthi kāmāvacaro, atthi rūpāvacaro, atthi arūpāvacaro, atthi apariyāpanno;

cakkhusamphassajā vedanā, sotasamphassajā vedanā, ghānasamphassajā vedanā, jivhāsamphassajā vedanā, kāyasamphassajā vedanā, manosamphassajā vedanā.

Evaṁ bahuvidhena vedanākkhandho.

Ayaṁ vuccati vedanākkhandho.

2.3. Saññākkhandha

Tattha katamo saññākkhandho?

Ekavidhena saññākkhandho—

phassasampayutto.

Duvidhena saññākkhandho—

atthi sahetuko, atthi ahetuko.

Tividhena saññākkhandho—

atthi kusalo, atthi akusalo, atthi abyākato.

Catubbidhena saññākkhandho—

atthi kāmāvacaro, atthi rūpāvacaro, atthi arūpāvacaro, atthi apariyāpanno.

Pañcavidhena saññākkhandho—

atthi sukhindriyasampayutto, atthi dukkhindriyasampayutto, atthi somanassindriyasampayutto, atthi domanassindriyasampayutto, atthi upekkhindriyasampayutto.

Evaṁ pañcavidhena saññākkhandho.

Chabbidhena saññākkhandho—

cakkhusamphassajā saññā, sotasamphassajā saññā, ghānasamphassajā saññā, jivhāsamphassajā saññā, kāyasamphassajā saññā, manosamphassajā saññā.

Evaṁ chabbidhena saññākkhandho.

Sattavidhena saññākkhandho—

cakkhusamphassajā saññā, sotasamphassajā saññā, ghānasamphassajā saññā, jivhāsamphassajā saññā, kāyasamphassajā saññā, manodhātusamphassajā saññā, manoviññāṇadhātusamphassajā saññā.

Evaṁ sattavidhena saññākkhandho.

Aṭṭhavidhena saññākkhandho—

cakkhusamphassajā saññā …pe…

kāyasamphassajā saññā atthi sukhasahagatā, atthi dukkhasahagatā, manodhātusamphassajā saññā, manoviññāṇadhātusamphassajā saññā.

Evaṁ aṭṭhavidhena saññākkhandho.

Navavidhena saññākkhandho—

cakkhusamphassajā saññā …pe…

kāyasamphassajā saññā, manodhātusamphassajā saññā, manoviññāṇadhātusamphassajā saññā atthi kusalā, atthi akusalā, atthi abyākatā.

Evaṁ navavidhena saññākkhandho.

Dasavidhena saññākkhandho—

cakkhusamphassajā saññā …pe…

kāyasamphassajā saññā atthi sukhasahagatā, atthi dukkhasahagatā, manodhātusamphassajā saññā, manoviññāṇadhātusamphassajā saññā atthi kusalā, atthi akusalā, atthi abyākatā.

Evaṁ dasavidhena saññākkhandho.

Ekavidhena saññākkhandho—

phassasampayutto.

Duvidhena saññākkhandho—

atthi sahetuko, atthi ahetuko.

Tividhena saññākkhandho—

atthi sukhāya vedanāya sampayutto, atthi dukkhāya vedanāya sampayutto, atthi adukkhamasukhāya vedanāya sampayutto …pe….

Evaṁ dasavidhena saññākkhandho.

Ekavidhena saññākkhandho—

phassasampayutto.

Duvidhena saññākkhandho—

atthi sahetuko, atthi ahetuko.

Tividhena saññākkhandho—

atthi vipāko, atthi vipākadhammadhammo, atthi nevavipākanavipākadhammadhammo.

Atthi upādinnupādāniyo, atthi anupādinnupādāniyo, atthi anupādinnaanupādāniyo.

Atthi saṅkiliṭṭhasaṅkilesiko, atthi asaṅkiliṭṭhasaṅkilesiko, atthi asaṅkiliṭṭhaasaṅkilesiko.

Atthi savitakkasavicāro, atthi avitakkavicāramatto, atthi avitakkaavicāro.

Atthi pītisahagato, atthi sukhasahagato, atthi upekkhāsahagato.

Atthi dassanena pahātabbo, atthi bhāvanāya pahātabbo, atthi neva dassanena na bhāvanāya pahātabbo.

Atthi dassanena pahātabbahetuko, atthi bhāvanāya pahātabbahetuko, atthi neva dassanena na bhāvanāya pahātabbahetuko.

Atthi ācayagāmī, atthi apacayagāmī, atthi nevācayagāmināpacayagāmī.

Atthi sekkho, atthi asekkho, atthi nevasekkhanāsekkho.

Atthi paritto, atthi mahaggato, atthi appamāṇo.

Atthi parittārammaṇo, atthi mahaggatārammaṇo, atthi appamāṇārammaṇo.

Atthi hīno, atthi majjhimo, atthi paṇīto.

Atthi micchattaniyato, atthi sammattaniyato, atthi aniyato.

Atthi maggārammaṇo, atthi maggahetuko, atthi maggādhipati.

Atthi uppanno, atthi anuppanno, atthi uppādī.

Atthi atīto, atthi anāgato, atthi paccuppanno.

Atthi atītārammaṇo, atthi anāgatārammaṇo, atthi paccuppannārammaṇo.

Atthi ajjhatto, atthi bahiddho, atthi ajjhattabahiddho.

Atthi ajjhattārammaṇo, atthi bahiddhārammaṇo, atthi ajjhattabahiddhārammaṇo …pe….

Evaṁ dasavidhena saññākkhandho.

Ekavidhena saññākkhandho—

phassasampayutto.

Duvidhena saññākkhandho—

atthi hetusampayutto, atthi hetuvippayutto.

Atthi na hetusahetuko, atthi na hetuahetuko.

Atthi lokiyo, atthi lokuttaro.

Atthi kenaci viññeyyo, atthi kenaci na viññeyyo.

Atthi sāsavo, atthi anāsavo.

Atthi āsavasampayutto, atthi āsavavippayutto.

Atthi āsavavippayuttasāsavo, atthi āsavavippayuttaanāsavo.

Atthi saṁyojaniyo, atthi asaṁyojaniyo.

Atthi saṁyojanasampayutto, atthi saṁyojanavippayutto.

Atthi saṁyojanavippayuttasaṁyojaniyo, atthi saṁyojanavippayuttaasaṁyojaniyo.

Atthi ganthaniyo, atthi aganthaniyo.

Atthi ganthasampayutto, atthi ganthavippayutto.

Atthi ganthavippayuttaganthaniyo, atthi ganthavippayuttaaganthaniyo.

Atthi oghaniyo, atthi anoghaniyo.

Atthi oghasampayutto, atthi oghavippayutto.

Atthi oghavippayuttaoghaniyo, atthi oghavippayuttaanoghaniyo.

Atthi yoganiyo, atthi ayoganiyo.

Atthi yogasampayutto, atthi yogavippayutto.

Atthi yogavippayuttayoganiyo, atthi yogavippayuttaayoganiyo.

Atthi nīvaraṇiyo, atthi anīvaraṇiyo.

Atthi nīvaraṇasampayutto, atthi nīvaraṇavippayutto.

Atthi nīvaraṇavippayuttanīvaraṇiyo, atthi nīvaraṇavippayuttaanīvaraṇiyo.

Atthi parāmaṭṭho, atthi aparāmaṭṭho.

Atthi parāmāsasampayutto, atthi parāmāsavippayutto.

Atthi parāmāsavippayuttaparāmaṭṭho, atthi parāmāsavippayuttaaparāmaṭṭho.

Atthi upādinno, atthi anupādinno.

Atthi upādāniyo, atthi anupādāniyo.

Atthi upādānasampayutto, atthi upādānavippayutto.

Atthi upādānavippayuttaupādāniyo, atthi upādānavippayuttaanupādāniyo.

Atthi saṅkilesiko, atthi asaṅkilesiko.

Atthi saṅkiliṭṭho, atthi asaṅkiliṭṭho.

Atthi kilesasampayutto, atthi kilesavippayutto.

Atthi kilesavippayuttasaṅkilesiko, atthi kilesavippayuttaasaṅkilesiko.

Atthi dassanena pahātabbo, atthi na dassanena pahātabbo.

Atthi bhāvanāya pahātabbo, atthi na bhāvanāya pahātabbo.

Atthi dassanena pahātabbahetuko, atthi na dassanena pahātabbahetuko.

Atthi bhāvanāya pahātabbahetuko, atthi na bhāvanāya pahātabbahetuko.

Atthi savitakko, atthi avitakko.

Atthi savicāro, atthi avicāro.

Atthi sappītiko, atthi appītiko.

Atthi pītisahagato, atthi na pītisahagato.

Atthi sukhasahagato, atthi na sukhasahagato.

Atthi upekkhāsahagato, atthi na upekkhāsahagato.

Atthi kāmāvacaro, atthi na kāmāvacaro.

Atthi rūpāvacaro, atthi na rūpāvacaro.

Atthi arūpāvacaro, atthi na arūpāvacaro.

Atthi pariyāpanno, atthi apariyāpanno.

Atthi niyyāniko, atthi aniyyāniko.

Atthi niyato, atthi aniyato.

Atthi sauttaro, atthi anuttaro.

Atthi saraṇo, atthi araṇo.

Tividhena saññākkhandho—

atthi kusalo, atthi akusalo, atthi abyākato …pe….

Evaṁ dasavidhena saññākkhandho.

Ekavidhena saññākkhandho—

phassasampayutto.

Duvidhena saññākkhandho—

atthi saraṇo, atthi araṇo.

Tividhena saññākkhandho—

atthi sukhāya vedanāya sampayutto, atthi dukkhāya vedanāya sampayutto, atthi adukkhamasukhāya vedanāya sampayutto.

Atthi vipāko …pe… atthi ajjhattārammaṇo, atthi bahiddhārammaṇo, atthi ajjhattabahiddhārammaṇo …pe….

Evaṁ dasavidhena saññākkhandho.

(Yathā kusalattike vitthāro, evaṁ sabbepi tikā vitthāretabbā.)

Dukamūlakaṁ.

Ekavidhena saññākkhandho—

phassasampayutto.

Duvidhena saññākkhandho—

atthi sahetuko, atthi ahetuko.

Tividhena saññākkhandho—

atthi kusalo, atthi akusalo, atthi abyākato …pe….

Evaṁ dasavidhena saññākkhandho.

Ekavidhena saññākkhandho—

phassasampayutto.

Duvidhena saññākkhandho—

atthi hetusampayutto, atthi hetuvippayutto …pe… atthi saraṇo, atthi araṇo.

Tividhena saññākkhandho—

atthi kusalo, atthi akusalo, atthi abyākato …pe….

Evaṁ dasavidhena saññākkhandho.

Ekavidhena saññākkhandho—

phassasampayutto.

Duvidhena saññākkhandho—

atthi sahetuko, atthi ahetuko.

Tividhena saññākkhandho—

atthi sukhāya vedanāya sampayutto, atthi dukkhāya vedanāya sampayutto, atthi adukkhamasukhāya vedanāya sampayutto.

Atthi vipāko …pe… atthi ajjhattārammaṇo, atthi bahiddhārammaṇo, atthi ajjhattabahiddhārammaṇo …pe….

Evaṁ dasavidhena saññākkhandho.

Ekavidhena saññākkhandho—

phassasampayutto.

Duvidhena saññākkhandho—

atthi hetusampayutto, atthi hetuvippayutto …pe… atthi saraṇo, atthi araṇo.

Tividhena saññākkhandho …pe… atthi ajjhattārammaṇo, atthi bahiddhārammaṇo, atthi ajjhattabahiddhārammaṇo …pe….

Evaṁ dasavidhena saññākkhandho.

Tikamūlakaṁ.

Ekavidhena saññākkhandho—

phassasampayutto.

Duvidhena saññākkhandho—

atthi sahetuko, atthi ahetuko.

Tividhena saññākkhandho—

atthi kusalo, atthi akusalo, atthi abyākato …pe….

Evaṁ dasavidhena saññākkhandho.

Ekavidhena saññākkhandho—

phassasampayutto.

Duvidhena saññākkhandho—

atthi hetusampayutto, atthi hetuvippayutto.

Tividhena saññākkhandho—

atthi sukhāya vedanāya sampayutto, atthi dukkhāya vedanāya sampayutto, atthi adukkhamasukhāya vedanāya sampayutto …pe….

Evaṁ dasavidhena saññākkhandho.

Ekavidhena saññākkhandho—

phassasampayutto.

Duvidhena saññākkhandho—

atthi na hetu sahetuko, atthi na hetu ahetuko.

Tividhena saññākkhandho—

atthi vipāko, atthi vipākadhammadhammo, atthi nevavipākanavipākadhammadhammo …pe….

Evaṁ dasavidhena saññākkhandho.

Ekavidhena saññākkhandho—

phassasampayutto.

Duvidhena saññākkhandho—

atthi lokiyo, atthi lokuttaro.

Tividhena saññākkhandho—

atthi upādinnupādāniyo, atthi anupādinnupādāniyo, atthi anupādinnaanupādāniyo …pe….

Evaṁ dasavidhena saññākkhandho.

Ekavidhena saññākkhandho—

phassasampayutto.

Duvidhena saññākkhandho—

atthi kenaci viññeyyo, atthi kenaci na viññeyyo.

Tividhena saññākkhandho—

atthi saṅkiliṭṭhasaṅkilesiko, atthi asaṅkiliṭṭhasaṅkilesiko, atthi asaṅkiliṭṭhaasaṅkilesiko …pe….

Evaṁ dasavidhena saññākkhandho.

Ekavidhena saññākkhandho—

phassasampayutto.

Duvidhena saññākkhandho—

atthi sāsavo, atthi anāsavo.

Tividhena saññākkhandho—

atthi savitakkasavicāro, atthi avitakkavicāramatto, atthi avitakkaavicāro …pe….

Evaṁ dasavidhena saññākkhandho.

Ekavidhena saññākkhandho—

phassasampayutto.

Duvidhena saññākkhandho—

atthi āsavasampayutto, atthi āsavavippayutto.

Tividhena saññākkhandho—

atthi pītisahagato, atthi sukhasahagato, atthi upekkhāsahagato …pe….

Evaṁ dasavidhena saññākkhandho.

Ekavidhena saññākkhandho—

phassasampayutto.

Duvidhena saññākkhandho—

atthi āsavavippayuttasāsavo, atthi āsavavippayuttaanāsavo.

Tividhena saññākkhandho—

atthi dassanena pahātabbo, atthi bhāvanāya pahātabbo, atthi neva dassanena na bhāvanāya pahātabbo …pe….

Evaṁ dasavidhena saññākkhandho.

Ekavidhena saññākkhandho—

phassasampayutto.

Duvidhena saññākkhandho—

atthi saṁyojaniyo, atthi asaṁyojaniyo.

Tividhena saññākkhandho—

atthi dassanena pahātabbahetuko, atthi bhāvanāya pahātabbahetuko, atthi neva dassanena na bhāvanāya pahātabbahetuko …pe….

Evaṁ dasavidhena saññākkhandho.

Ekavidhena saññākkhandho—

phassasampayutto.

Duvidhena saññākkhandho—

atthi saṁyojanasampayutto, atthi saṁyojanavippayutto.

Tividhena saññākkhandho—

atthi ācayagāmī, atthi apacayagāmī, atthi nevācayagāmināpacayagāmī …pe….

Evaṁ dasavidhena saññākkhandho.

Ekavidhena saññākkhandho—

phassasampayutto.

Duvidhena saññākkhandho—

atthi saṁyojanavippayuttasaṁyojaniyo, atthi saṁyojanavippayuttaasaṁyojaniyo.

Tividhena saññākkhandho—

atthi sekkho, atthi asekkho, atthi nevasekkhanāsekkho …pe….

Evaṁ dasavidhena saññākkhandho.

Ekavidhena saññākkhandho—

phassasampayutto.

Duvidhena saññākkhandho—

atthi ganthaniyo, atthi aganthaniyo.

Tividhena saññākkhandho—

atthi paritto, atthi mahaggato, atthi appamāṇo …pe….

Evaṁ dasavidhena saññākkhandho.

Ekavidhena saññākkhandho—

phassasampayutto.

Duvidhena saññākkhandho—

atthi ganthasampayutto, atthi ganthavippayutto.

Tividhena saññākkhandho—

atthi parittārammaṇo, atthi mahaggatārammaṇo, atthi appamāṇārammaṇo …pe….

Evaṁ dasavidhena saññākkhandho.

Ekavidhena saññākkhandho—

phassasampayutto.

Duvidhena saññākkhandho—

atthi ganthavippayuttaganthaniyo, atthi ganthavippayuttaaganthaniyo.

Tividhena saññākkhandho—

atthi hīno, atthi majjhimo, atthi paṇīto …pe….

Evaṁ dasavidhena saññākkhandho.

Ekavidhena saññākkhandho—

phassasampayutto.

Duvidhena saññākkhandho—

atthi oghaniyo, atthi anoghaniyo.

Tividhena saññākkhandho—

atthi micchattaniyato, atthi sammattaniyato, atthi aniyato …pe….

Evaṁ dasavidhena saññākkhandho.

Ekavidhena saññākkhandho—

phassasampayutto.

Duvidhena saññākkhandho—

atthi oghasampayutto, atthi oghavippayutto.

Tividhena saññākkhandho—

atthi maggārammaṇo, atthi maggahetuko, atthi maggādhipati …pe….

Evaṁ dasavidhena saññākkhandho.

Ekavidhena saññākkhandho—

phassasampayutto.

Duvidhena saññākkhandho—

atthi oghavippayuttaoghaniyo, atthi oghavippayuttaanoghaniyo.

Tividhena saññākkhandho—

atthi uppanno, atthi anuppanno, atthi uppādī …pe….

Evaṁ dasavidhena saññākkhandho.

Ekavidhena saññākkhandho—

phassasampayutto.

Duvidhena saññākkhandho—

atthi yoganiyo, atthi ayoganiyo.

Tividhena saññākkhandho—

atthi atīto, atthi anāgato, atthi paccuppanno …pe….

Evaṁ dasavidhena saññākkhandho.

Ekavidhena saññākkhandho—

phassasampayutto.

Duvidhena saññākkhandho—

atthi yogasampayutto, atthi yogavippayutto.

Tividhena saññākkhandho—

atthi atītārammaṇo, atthi anāgatārammaṇo, atthi paccuppannārammaṇo …pe….

Evaṁ dasavidhena saññākkhandho.

Ekavidhena saññākkhandho—

phassasampayutto.

Duvidhena saññākkhandho—

atthi yogavippayuttayoganiyo, atthi yogavippayuttaayoganiyo.

Tividhena saññākkhandho—

atthi ajjhatto, atthi bahiddho, atthi ajjhattabahiddho …pe….

Evaṁ dasavidhena saññākkhandho.

Ekavidhena saññākkhandho—

phassasampayutto.

Duvidhena saññākkhandho—

atthi nīvaraṇiyo, atthi anīvaraṇiyo.

Tividhena saññākkhandho—

atthi ajjhattārammaṇo, atthi bahiddhārammaṇo, atthi ajjhattabahiddhārammaṇo …pe….

Evaṁ dasavidhena saññākkhandho.

Ubhatovaḍḍhakaṁ.

Sattavidhena saññākkhandho—

atthi kusalo, atthi akusalo, atthi abyākato, atthi kāmāvacaro, atthi rūpāvacaro, atthi arūpāvacaro, atthi apariyāpanno.

Evaṁ sattavidhena saññākkhandho.

Aparopi sattavidhena saññākkhandho—

atthi sukhāya vedanāya sampayutto, atthi dukkhāya vedanāya sampayutto, atthi adukkhamasukhāya vedanāya sampayutto, atthi kāmāvacaro, atthi rūpāvacaro, atthi arūpāvacaro, atthi apariyāpanno …pe… atthi ajjhattārammaṇo, atthi bahiddhārammaṇo, atthi ajjhattabahiddhārammaṇo, atthi kāmāvacaro, atthi rūpāvacaro, atthi arūpāvacaro, atthi apariyāpanno.

Evaṁ sattavidhena saññākkhandho.

Catuvīsatividhena saññākkhandho—

cakkhusamphassapaccayā saññākkhandho atthi kusalo, atthi akusalo, atthi abyākato;

sotasamphassapaccayā …pe…

ghānasamphassapaccayā …pe…

jivhāsamphassapaccayā …pe…

kāyasamphassapaccayā …pe…

manosamphassapaccayā saññākkhandho atthi kusalo, atthi akusalo, atthi abyākato;

cakkhusamphassajā saññā, sotasamphassajā saññā, ghānasamphassajā saññā, jivhāsamphassajā saññā, kāyasamphassajā saññā, manosamphassajā saññā.

Evaṁ catuvīsatividhena saññākkhandho.

Aparopi catuvīsatividhena saññākkhandho—

cakkhusamphassapaccayā saññākkhandho atthi sukhāya vedanāya sampayutto …pe… atthi ajjhattārammaṇo, atthi bahiddhārammaṇo, atthi ajjhattabahiddhārammaṇo, cakkhusamphassajā saññā …pe…

manosamphassajā saññā.

Sotasamphassapaccayā …pe…

ghānasamphassapaccayā …pe…

jivhāsamphassapaccayā …pe…

kāyasamphassapaccayā …pe…

manosamphassapaccayā saññākkhandho atthi sukhāya vedanāya sampayutto …pe… atthi ajjhattārammaṇo, atthi bahiddhārammaṇo, atthi ajjhattabahiddhārammaṇo;

cakkhusamphassajā saññā …pe…

manosamphassajā saññā.

Evaṁ catuvīsatividhena saññākkhandho.

Tiṁsatividhena saññākkhandho—

cakkhusamphassapaccayā saññākkhandho atthi kāmāvacaro, atthi rūpāvacaro, atthi arūpāvacaro, atthi apariyāpanno, sotasamphassapaccayā …pe…

ghānasamphassapaccayā …pe…

jivhāsamphassapaccayā …pe…

kāyasamphassapaccayā …pe…

manosamphassapaccayā saññākkhandho atthi kāmāvacaro, atthi rūpāvacaro, atthi arūpāvacaro, atthi apariyāpanno, cakkhusamphassajā saññā …pe…

manosamphassajā saññā.

Evaṁ tiṁsatividhena saññākkhandho.

Bahuvidhena saññākkhandho—

cakkhusamphassapaccayā saññākkhandho atthi kusalo, atthi akusalo, atthi abyākato, atthi kāmāvacaro, atthi rūpāvacaro, atthi arūpāvacaro, atthi apariyāpanno, sotasamphassapaccayā …pe…

ghānasamphassapaccayā …pe…

jivhāsamphassapaccayā …pe…

kāyasamphassapaccayā …pe…

manosamphassapaccayā saññākkhandho atthi kusalo, atthi akusalo, atthi abyākato, atthi kāmāvacaro, atthi rūpāvacaro, atthi arūpāvacaro, atthi apariyāpanno, cakkhusamphassajā saññā …pe…

manosamphassajā saññā.

Evaṁ bahuvidhena saññākkhandho.

Aparopi bahuvidhena saññākkhandho—

cakkhusamphassapaccayā saññākkhandho atthi sukhāya vedanāya sampayutto …pe… atthi ajjhattārammaṇo, atthi bahiddhārammaṇo, atthi ajjhattabahiddhārammaṇo, atthi kāmāvacaro, atthi rūpāvacaro, atthi arūpāvacaro, atthi apariyāpanno, sotasamphassapaccayā …pe…

ghānasamphassapaccayā …pe…

jivhāsamphassapaccayā …pe…

kāyasamphassapaccayā …pe…

manosamphassapaccayā saññākkhandho atthi ajjhattārammaṇo, atthi bahiddhārammaṇo, atthi ajjhattabahiddhārammaṇo, atthi kāmāvacaro, atthi rūpāvacaro, atthi arūpāvacaro, atthi apariyāpanno, cakkhusamphassajā saññā, sotasamphassajā saññā, ghānasamphassajā saññā, jivhāsamphassajā saññā, kāyasamphassajā saññā, manosamphassajā saññā.

Evaṁ bahuvidhena saññākkhandho.

Ayaṁ vuccati saññākkhandho.

2.4. Saṅkhārakkhandha

Tattha katamo saṅkhārakkhandho?

Ekavidhena saṅkhārakkhandho—

cittasampayutto.

Duvidhena saṅkhārakkhandho—

atthi hetu, atthi na hetu.

Tividhena saṅkhārakkhandho—

atthi kusalo, atthi akusalo, atthi abyākato.

Catubbidhena saṅkhārakkhandho—

atthi kāmāvacaro, atthi rūpāvacaro, atthi arūpāvacaro, atthi apariyāpanno.

Pañcavidhena saṅkhārakkhandho—

atthi sukhindriyasampayutto, atthi dukkhindriyasampayutto, atthi somanassindriyasampayutto, atthi domanassindriyasampayutto, atthi upekkhindriyasampayutto.

Evaṁ pañcavidhena saṅkhārakkhandho.

Chabbidhena saṅkhārakkhandho—

cakkhusamphassajā cetanā, sotasamphassajā cetanā, ghānasamphassajā cetanā, jivhāsamphassajā cetanā, kāyasamphassajā cetanā, manosamphassajā cetanā.

Evaṁ chabbidhena saṅkhārakkhandho.

Sattavidhena saṅkhārakkhandho—

cakkhusamphassajā cetanā, sotasamphassajā cetanā, ghānasamphassajā cetanā, jivhāsamphassajā cetanā, kāyasamphassajā cetanā, manodhātusamphassajā cetanā, manoviññāṇadhātusamphassajā cetanā.

Evaṁ sattavidhena saṅkhārakkhandho.

Aṭṭhavidhena saṅkhārakkhandho—

cakkhusamphassajā cetanā …pe…

kāyasamphassajā cetanā atthi sukhasahagatā, atthi dukkhasahagatā, manodhātusamphassajā cetanā, manoviññāṇadhātusamphassajā cetanā.

Evaṁ aṭṭhavidhena saṅkhārakkhandho.

Navavidhena saṅkhārakkhandho—

cakkhusamphassajā cetanā …pe…

manodhātusamphassajā cetanā, manoviññāṇadhātusamphassajā cetanā atthi kusalā, atthi akusalā, atthi abyākatā.

Evaṁ navavidhena saṅkhārakkhandho.

Dasavidhena saṅkhārakkhandho—

cakkhusamphassajā cetanā …pe…

kāyasamphassajā cetanā atthi sukhasahagatā, atthi dukkhasahagatā, manodhātusamphassajā cetanā, manoviññāṇadhātusamphassajā cetanā atthi kusalā, atthi akusalā, atthi abyākatā.

Evaṁ dasavidhena saṅkhārakkhandho.

Ekavidhena saṅkhārakkhandho—

cittasampayutto.

Duvidhena saṅkhārakkhandho—

atthi hetu, atthi na hetu.

Tividhena saṅkhārakkhandho—

atthi sukhāya vedanāya sampayutto, atthi dukkhāya vedanāya sampayutto, atthi adukkhamasukhāya vedanāya sampayutto.

Atthi vipāko, atthi vipākadhammadhammo, atthi nevavipākanavipākadhammadhammo.

Atthi upādinnupādāniyo, atthi anupādinnupādāniyo, atthi anupādinnaanupādāniyo.

Atthi saṅkiliṭṭhasaṅkilesiko, atthi asaṅkiliṭṭhasaṅkilesiko, atthi asaṅkiliṭṭhaasaṅkilesiko.

Atthi savitakkasavicāro, atthi avitakkavicāramatto, atthi avitakkaavicāro.

Atthi pītisahagato, atthi sukhasahagato, atthi upekkhāsahagato.

Atthi dassanena pahātabbo, atthi bhāvanāya pahātabbo, atthi neva dassanena na bhāvanāya pahātabbo.

Atthi dassanena pahātabbahetuko, atthi bhāvanāya pahātabbahetuko, atthi neva dassanena na bhāvanāya pahātabbahetuko.

Atthi ācayagāmī, atthi apacayagāmī, atthi nevācayagāmināpacayagāmī.

Atthi sekkho, atthi asekkho, atthi nevasekkhanāsekkho.

Atthi paritto, atthi mahaggato, atthi appamāṇo.

Atthi parittārammaṇo, atthi mahaggatārammaṇo, atthi appamāṇārammaṇo.

Atthi hīno, atthi majjhimo, atthi paṇīto.

Atthi micchattaniyato, atthi sammattaniyato, atthi aniyato.

Atthi maggārammaṇo, atthi maggahetuko, atthi maggādhipati.

Atthi uppanno, atthi anuppanno, atthi uppādī.

Atthi atīto, atthi anāgato, atthi paccuppanno.

Atthi atītārammaṇo, atthi anāgatārammaṇo, atthi paccuppannārammaṇo.

Atthi ajjhatto, atthi bahiddho, atthi ajjhattabahiddho.

Atthi ajjhattārammaṇo, atthi bahiddhārammaṇo, atthi ajjhattabahiddhārammaṇo …pe….

Evaṁ dasavidhena saṅkhārakkhandho.

Ekavidhena saṅkhārakkhandho—

cittasampayutto.

Duvidhena saṅkhārakkhandho—

atthi sahetuko, atthi ahetuko.

Atthi hetusampayutto, atthi hetuvippayutto.

Atthi hetu ceva sahetuko ca, atthi sahetuko ceva na ca hetu.

Atthi hetu ceva hetusampayutto ca, atthi hetusampayutto ceva na ca hetu.

Atthi na hetu sahetuko, atthi na hetu ahetuko.

Atthi lokiyo, atthi lokuttaro.

Atthi kenaci viññeyyo, atthi kenaci na viññeyyo.

Atthi āsavo, atthi no āsavo.

Atthi sāsavo, atthi anāsavo.

Atthi āsavasampayutto, atthi āsavavippayutto.

Atthi āsavo ceva sāsavo ca, atthi sāsavo ceva no ca āsavo.

Atthi āsavo ceva āsavasampayutto ca, atthi āsavasampayutto ceva no ca āsavo.

Atthi āsavavippayuttasāsavo, atthi āsavavippayuttaanāsavo.

Atthi saṁyojanaṁ, atthi no saṁyojanaṁ.

Atthi saṁyojaniyo, atthi asaṁyojaniyo.

Atthi saṁyojanasampayutto, atthi saṁyojanavippayutto.

Atthi saṁyojanañceva saṁyojaniyo ca, atthi saṁyojaniyo ceva no ca saṁyojanaṁ.

Atthi saṁyojanañceva saṁyojanasampayutto ca, atthi saṁyojanasampayutto ceva no ca saṁyojanaṁ.

Atthi saṁyojanavippayuttasaṁyojaniyo, atthi saṁyojanavippayuttaasaṁyojaniyo.

Atthi gantho, atthi no gantho.

Atthi ganthaniyo, atthi aganthaniyo.

Atthi ganthasampayutto, atthi ganthavippayutto.

Atthi gantho ceva ganthaniyo ca, atthi ganthaniyo ceva no ca gantho.

Atthi gantho ceva ganthasampayutto ca, atthi ganthasampayutto ceva no ca gantho.

Atthi ganthavippayuttaganthaniyo, atthi ganthavippayuttaaganthaniyo.

Atthi ogho, atthi no ogho.

Atthi oghaniyo, atthi anoghaniyo.

Atthi oghasampayutto, atthi oghavippayutto.

Atthi ogho ceva oghaniyo ca, atthi oghaniyo ceva no ca ogho.

Atthi ogho ceva oghasampayutto ca, atthi oghasampayutto ceva no ca ogho.

Atthi oghavippayuttaoghaniyo, atthi oghavippayuttaanoghaniyo.

Atthi yogo, atthi no yogo.

Atthi yoganiyo, atthi ayoganiyo.

Atthi yogasampayutto, atthi yogavippayutto.

Atthi yogo ceva yoganiyo ca, atthi yoganiyo ceva no ca yogo.

Atthi yogo ceva yogasampayutto ca, atthi yogasampayutto ceva no ca yogo.

Atthi yogavippayuttayoganiyo, atthi yogavippayuttaayoganiyo.

Atthi nīvaraṇaṁ, atthi no nīvaraṇaṁ.

Atthi nīvaraṇiyo, atthi anīvaraṇiyo.

Atthi nīvaraṇasampayutto, atthi nīvaraṇavippayutto.

Atthi nīvaraṇañceva nīvaraṇiyo ca, atthi nīvaraṇiyo ceva no ca nīvaraṇaṁ.

Atthi nīvaraṇañceva nīvaraṇasampayutto ca, atthi nīvaraṇasampayutto ceva no ca nīvaraṇaṁ.

Atthi nīvaraṇavippayuttanīvaraṇiyo, atthi nīvaraṇavippayuttaanīvaraṇiyo.

Atthi parāmāso, atthi no parāmāso.

Atthi parāmaṭṭho, atthi aparāmaṭṭho.

Atthi parāmāsasampayutto, atthi parāmāsavippayutto.

Atthi parāmāso ceva parāmaṭṭho ca, atthi parāmaṭṭho ceva no ca parāmāso.

Atthi parāmāsavippayuttaparāmaṭṭho, atthi parāmāsavippayuttaaparāmaṭṭho.

Atthi upādinno, atthi anupādinno.

Atthi upādānaṁ, atthi no upādānaṁ.

Atthi upādāniyo, atthi anupādāniyo.

Atthi upādānasampayutto, atthi upādānavippayutto.

Atthi upādānañceva upādāniyo ca, atthi upādāniyo ceva no ca upādānaṁ.

Atthi upādānañceva upādānasampayutto ca, atthi upādānasampayutto ceva no ca upādānaṁ.

Atthi upādānavippayuttaupādāniyo, atthi upādānavippayuttaanupādāniyo.

Atthi kileso, atthi no kileso.

Atthi saṅkilesiko, atthi asaṅkilesiko.

Atthi saṅkiliṭṭho, atthi asaṅkiliṭṭho.

Atthi kilesasampayutto, atthi kilesavippayutto.

Atthi kileso ceva saṅkilesiko ca, atthi saṅkilesiko ceva no ca kileso.

Atthi kileso ceva saṅkiliṭṭho ca, atthi saṅkiliṭṭho ceva no ca kileso.

Atthi kileso ceva kilesasampayutto ca, atthi kilesasampayutto ceva no ca kileso.

Atthi kilesavippayuttasaṅkilesiko, atthi kilesavippayuttaasaṅkilesiko.

Atthi dassanena pahātabbo, atthi na dassanena pahātabbo.

Atthi bhāvanāya pahātabbo, atthi na bhāvanāya pahātabbo.

Atthi dassanena pahātabbahetuko, atthi na dassanena pahātabbahetuko.

Atthi bhāvanāya pahātabbahetuko, atthi na bhāvanāya pahātabbahetuko.

Atthi savitakko, atthi avitakko.

Atthi savicāro, atthi avicāro.

Atthi sappītiko, atthi appītiko.

Atthi pītisahagato, atthi na pītisahagato.

Atthi sukhasahagato, atthi na sukhasahagato.

Atthi upekkhāsahagato, atthi na upekkhāsahagato.

Atthi kāmāvacaro, atthi na kāmāvacaro.

Atthi rūpāvacaro, atthi na rūpāvacaro.

Atthi arūpāvacaro, atthi na arūpāvacaro.

Atthi pariyāpanno, atthi apariyāpanno.

Atthi niyyāniko, atthi aniyyāniko.

Atthi niyato, atthi aniyato.

Atthi sauttaro, atthi anuttaro.

Atthi saraṇo, atthi araṇo.

Tividhena saṅkhārakkhandho—

atthi kusalo, atthi akusalo, atthi abyākato …pe….

Evaṁ dasavidhena saṅkhārakkhandho.

Ekavidhena saṅkhārakkhandho—

cittasampayutto.

Duvidhena saṅkhārakkhandho—

atthi saraṇo, atthi araṇo.

Tividhena saṅkhārakkhandho—

atthi sukhāya vedanāya sampayutto …pe… atthi ajjhattārammaṇo, atthi bahiddhārammaṇo, atthi ajjhattabahiddhārammaṇo …pe….

Evaṁ dasavidhena saṅkhārakkhandho.

Dukamūlakaṁ.

Ekavidhena saṅkhārakkhandho—

cittasampayutto.

Duvidhena saṅkhārakkhandho—

atthi hetu, atthi na hetu.

Tividhena saṅkhārakkhandho—

atthi kusalo, atthi akusalo, atthi abyākato …pe….

Evaṁ dasavidhena saṅkhārakkhandho.

Ekavidhena saṅkhārakkhandho—

cittasampayutto.

Duvidhena saṅkhārakkhandho—

atthi saraṇo, atthi araṇo.

Tividhena saṅkhārakkhandho—

atthi kusalo, atthi akusalo, atthi abyākato …pe….

Evaṁ dasavidhena saṅkhārakkhandho.

Ekavidhena saṅkhārakkhandho—

cittasampayutto.

Duvidhena saṅkhārakkhandho—

atthi hetu, atthi na hetu.

Tividhena saṅkhārakkhandho—

atthi ajjhattārammaṇo, atthi bahiddhārammaṇo, atthi ajjhattabahiddhārammaṇo …pe….

Evaṁ dasavidhena saṅkhārakkhandho.

Ekavidhena saṅkhārakkhandho—

cittasampayutto.

Duvidhena saṅkhārakkhandho—

atthi saraṇo, atthi araṇo.

Tividhena saṅkhārakkhandho—

atthi ajjhattārammaṇo, atthi bahiddhārammaṇo, atthi ajjhattabahiddhārammaṇo …pe….

Evaṁ dasavidhena saṅkhārakkhandho.

Tikamūlakaṁ.

Ekavidhena saṅkhārakkhandho—

cittasampayutto.

Duvidhena saṅkhārakkhandho—

atthi hetu, atthi na hetu.

Tividhena saṅkhārakkhandho—

atthi kusalo, atthi akusalo, atthi abyākato …pe….

Evaṁ dasavidhena saṅkhārakkhandho.

Ekavidhena saṅkhārakkhandho cittasampayutto.

Duvidhena saṅkhārakkhandho—

atthi sahetuko, atthi ahetuko.

Tividhena saṅkhārakkhandho—

atthi sukhāya vedanāya sampayutto, atthi dukkhāya vedanāya sampayutto, atthi adukkhamasukhāya vedanāya sampayutto …pe….

Evaṁ dasavidhena saṅkhārakkhandho.

Ekavidhena saṅkhārakkhandho—

cittasampayutto.

Duvidhena saṅkhārakkhandho—

atthi hetusampayutto, atthi hetuvippayutto.

Tividhena saṅkhārakkhandho—

atthi vipāko, atthi vipākadhammadhammo, atthi nevavipākanavipākadhammadhammo …pe….

Evaṁ dasavidhena saṅkhārakkhandho.

Ekavidhena saṅkhārakkhandho—

cittasampayutto.

Duvidhena saṅkhārakkhandho—

atthi hetu ceva sahetuko ca, atthi sahetuko ceva na ca hetu.

Tividhena saṅkhārakkhandho—

atthi upādinnupādāniyo, atthi anupādinnupādāniyo, atthi anupādinnaanupādāniyo …pe….

Evaṁ dasavidhena saṅkhārakkhandho.

Ekavidhena saṅkhārakkhandho—

cittasampayutto.

Duvidhena saṅkhārakkhandho—

atthi hetu ceva hetusampayutto ca, atthi hetusampayutto ceva na ca hetu.

Tividhena saṅkhārakkhandho—

atthi saṅkiliṭṭhasaṅkilesiko, atthi asaṅkiliṭṭhasaṅkilesiko, atthi asaṅkiliṭṭhaasaṅkilesiko …pe….

Evaṁ dasavidhena saṅkhārakkhandho.

Ekavidhena saṅkhārakkhandho—

cittasampayutto.

Duvidhena saṅkhārakkhandho—

atthi na hetu sahetuko, atthi na hetu ahetuko.

Tividhena saṅkhārakkhandho—

atthi savitakkasavicāro, atthi avitakkavicāramatto, atthi avitakkaavicāro …pe….

Evaṁ dasavidhena saṅkhārakkhandho.

Ekavidhena saṅkhārakkhandho—

cittasampayutto.

Duvidhena saṅkhārakkhandho—

atthi lokiyo, atthi lokuttaro.

Tividhena saṅkhārakkhandho—

atthi pītisahagato, atthi sukhasahagato, atthi upekkhāsahagato …pe….

Evaṁ dasavidhena saṅkhārakkhandho.

Ekavidhena saṅkhārakkhandho—

cittasampayutto.

Duvidhena saṅkhārakkhandho—

atthi kenaci viññeyyo, atthi kenaci na viññeyyo.

Tividhena saṅkhārakkhandho—

atthi dassanena pahātabbo, atthi bhāvanāya pahātabbo, atthi neva dassanena na bhāvanāya pahātabbo …pe….

Evaṁ dasavidhena saṅkhārakkhandho.

Ekavidhena saṅkhārakkhandho—

cittasampayutto.

Duvidhena saṅkhārakkhandho—

atthi āsavo, atthi no āsavo.

Tividhena saṅkhārakkhandho—

atthi dassanena pahātabbahetuko, atthi bhāvanāya pahātabbahetuko, atthi neva dassanena na bhāvanāya pahātabbahetuko …pe….

Evaṁ dasavidhena saṅkhārakkhandho.

Ekavidhena saṅkhārakkhandho—

cittasampayutto.

Duvidhena saṅkhārakkhandho—

atthi sāsavo, atthi anāsavo.

Tividhena saṅkhārakkhandho—

atthi ācayagāmī, atthi apacayagāmī, atthi nevācayagāmināpacayagāmī …pe….

Evaṁ dasavidhena saṅkhārakkhandho.

Ekavidhena saṅkhārakkhandho—

cittasampayutto.

Duvidhena saṅkhārakkhandho—

atthi āsavasampayutto, atthi āsavavippayutto.

Tividhena saṅkhārakkhandho—

atthi sekkho, atthi asekkho, atthi nevasekkhanāsekkho …pe….

Evaṁ dasavidhena saṅkhārakkhandho.

Ekavidhena saṅkhārakkhandho—

cittasampayutto.

Duvidhena saṅkhārakkhandho—

atthi āsavo ceva sāsavo ca, atthi sāsavo ceva no ca āsavo.

Tividhena saṅkhārakkhandho—

atthi paritto, atthi mahaggato, atthi appamāṇo …pe….

Evaṁ dasavidhena saṅkhārakkhandho.

Ekavidhena saṅkhārakkhandho—

cittasampayutto.

Duvidhena saṅkhārakkhandho—

atthi āsavo ceva āsavasampayutto ca, atthi āsavasampayutto ceva no ca āsavo.

Tividhena saṅkhārakkhandho—

atthi parittārammaṇo, atthi mahaggatārammaṇo, atthi appamāṇārammaṇo …pe….

Evaṁ dasavidhena saṅkhārakkhandho.

Ekavidhena saṅkhārakkhandho—

cittasampayutto.

Duvidhena saṅkhārakkhandho—

atthi āsavavippayuttasāsavo, atthi āsavavippayuttaanāsavo.

Tividhena saṅkhārakkhandho—

atthi hīno, atthi majjhimo, atthi paṇīto …pe….

Evaṁ dasavidhena saṅkhārakkhandho.

Ekavidhena saṅkhārakkhandho—

cittasampayutto.

Duvidhena saṅkhārakkhandho—

atthi saṁyojanaṁ, atthi no saṁyojanaṁ.

Tividhena saṅkhārakkhandho—

atthi micchattaniyato, atthi sammattaniyato, atthi aniyato …pe….

Evaṁ dasavidhena saṅkhārakkhandho.

Ekavidhena saṅkhārakkhandho—

cittasampayutto.

Duvidhena saṅkhārakkhandho—

atthi saṁyojaniyo, atthi asaṁyojaniyo.

Tividhena saṅkhārakkhandho—

atthi maggārammaṇo, atthi maggahetuko, atthi maggādhipati …pe….

Evaṁ dasavidhena saṅkhārakkhandho.

Ekavidhena saṅkhārakkhandho—

cittasampayutto.

Duvidhena saṅkhārakkhandho—

atthi saṁyojanasampayutto, atthi saṁyojanavippayutto.

Tividhena saṅkhārakkhandho—

atthi uppanno, atthi anuppanno, atthi uppādī …pe….

Evaṁ dasavidhena saṅkhārakkhandho.

Ekavidhena saṅkhārakkhandho—

cittasampayutto.

Duvidhena saṅkhārakkhandho—

atthi saṁyojanañceva saṁyojaniyo ca, atthi saṁyojaniyo ceva no ca saṁyojanaṁ.

Tividhena saṅkhārakkhandho—

atthi atīto, atthi anāgato, atthi paccuppanno …pe….

Evaṁ dasavidhena saṅkhārakkhandho.

Ekavidhena saṅkhārakkhandho—

cittasampayutto.

Duvidhena saṅkhārakkhandho—

atthi saṁyojanañceva saṁyojanasampayutto ca, atthi saṁyojanasampayutto ceva no ca saṁyojanaṁ.

Tividhena saṅkhārakkhandho—

atthi atītārammaṇo, atthi anāgatārammaṇo, atthi paccuppannārammaṇo …pe….

Evaṁ dasavidhena saṅkhārakkhandho.

Ekavidhena saṅkhārakkhandho—

cittasampayutto.

Duvidhena saṅkhārakkhandho—

atthi saṁyojanavippayuttasaṁyojaniyo, atthi saṁyojanavippayuttaasaṁyojaniyo.

Tividhena saṅkhārakkhandho—

atthi ajjhatto, atthi bahiddho, atthi ajjhattabahiddho …pe….

Evaṁ dasavidhena saṅkhārakkhandho.

Ekavidhena saṅkhārakkhandho—

cittasampayutto.

Duvidhena saṅkhārakkhandho—

atthi gantho, atthi no gantho.

Tividhena saṅkhārakkhandho—

atthi ajjhattārammaṇo, atthi bahiddhārammaṇo, atthi ajjhattabahiddhārammaṇo …pe….

Evaṁ dasavidhena saṅkhārakkhandho.

Ubhatovaḍḍhakaṁ.

Sattavidhena saṅkhārakkhandho—

atthi kusalo, atthi akusalo, atthi abyākato;

atthi kāmāvacaro, atthi rūpāvacaro, atthi arūpāvacaro, atthi apariyāpanno.

Evaṁ sattavidhena saṅkhārakkhandho.

Aparopi sattavidhena saṅkhārakkhandho—

atthi sukhāya vedanāya sampayutto, atthi dukkhāya vedanāya sampayutto, atthi adukkhamasukhāya vedanāya sampayutto;

atthi kāmāvacaro, atthi rūpāvacaro, atthi arūpāvacaro, atthi apariyāpanno …pe… atthi ajjhattārammaṇo, atthi bahiddhārammaṇo atthi ajjhattabahiddhārammaṇo;

atthi kāmāvacaro, atthi rūpāvacaro, atthi arūpāvacaro, atthi apariyāpanno.

Evaṁ sattavidhena saṅkhārakkhandho.

Catuvīsatividhena saṅkhārakkhandho—

cakkhusamphassapaccayā saṅkhārakkhandho atthi kusalo, atthi akusalo, atthi abyākato;

sotasamphassapaccayā …pe…

ghānasamphassapaccayā …pe…

jivhāsamphassapaccayā …pe…

kāyasamphassapaccayā …pe…

manosamphassapaccayā saṅkhārakkhandho atthi kusalo, atthi akusalo, atthi abyākato;

cakkhusamphassajā cetanā …pe…

manosamphassajā cetanā.

Evaṁ catuvīsatividhena saṅkhārakkhandho.

Aparopi catuvīsatividhena saṅkhārakkhandho—

cakkhusamphassapaccayā saṅkhārakkhandho atthi sukhāya vedanāya sampayutto …pe… atthi ajjhattārammaṇo, atthi bahiddhārammaṇo, atthi ajjhattabahiddhārammaṇo;

cakkhusamphassajā cetanā …pe…

manosamphassajā cetanā;

sotasamphassapaccayā …pe…

ghānasamphassapaccayā …pe…

jivhāsamphassapaccayā …pe…

kāyasamphassapaccayā …pe…

manosamphassapaccayā saṅkhārakkhandho atthi sukhāya vedanāya sampayutto …pe… atthi ajjhattārammaṇo, atthi bahiddhārammaṇo, atthi ajjhattabahiddhārammaṇo;

cakkhusamphassajā cetanā, sotasamphassajā cetanā, ghānasamphassajā cetanā, jivhāsamphassajā cetanā, kāyasamphassajā cetanā, manosamphassajā cetanā.

Evaṁ catuvīsatividhena saṅkhārakkhandho.

Tiṁsatividhena saṅkhārakkhandho—

cakkhusamphassapaccayā saṅkhārakkhandho atthi kāmāvacaro, atthi rūpāvacaro, atthi arūpāvacaro, atthi apariyāpanno;

sotasamphassapaccayā …pe…

ghānasamphassapaccayā …pe…

jivhāsamphassapaccayā …pe…

kāyasamphassapaccayā …pe…

manosamphassapaccayā saṅkhārakkhandho atthi kāmāvacaro, atthi rūpāvacaro, atthi arūpāvacaro, atthi apariyāpanno;

cakkhusamphassajā cetanā …pe…

manosamphassajā cetanā.

Evaṁ tiṁsatividhena saṅkhārakkhandho.

Bahuvidhena saṅkhārakkhandho—

cakkhusamphassapaccayā saṅkhārakkhandho atthi kusalo, atthi akusalo, atthi abyākato, atthi kāmāvacaro, atthi rūpāvacaro, atthi arūpāvacaro, atthi apariyāpanno;

sotasamphassapaccayā …pe…

ghānasamphassapaccayā …pe…

jivhāsamphassapaccayā …pe…

kāyasamphassapaccayā …pe…

manosamphassapaccayā saṅkhārakkhandho atthi kusalo, atthi akusalo, atthi abyākato, atthi kāmāvacaro, atthi rūpāvacaro, atthi arūpāvacaro, atthi apariyāpanno;

cakkhusamphassajā cetanā, sotasamphassajā cetanā, ghānasamphassajā cetanā, jivhāsamphassajā cetanā, kāyasamphassajā cetanā, manosamphassajā cetanā.

Evaṁ bahuvidhena saṅkhārakkhandho.

Aparopi bahuvidhena saṅkhārakkhandho—

cakkhusamphassapaccayā saṅkhārakkhandho atthi sukhāya vedanāya sampayutto, atthi dukkhāya vedanāya sampayutto, atthi adukkhamasukhāya vedanāya sampayutto …pe… atthi ajjhattārammaṇo, atthi bahiddhārammaṇo, atthi ajjhattabahiddhārammaṇo, atthi kāmāvacaro, atthi rūpāvacaro, atthi arūpāvacaro, atthi apariyāpanno;

sotasamphassapaccayā …pe…

ghānasamphassapaccayā …pe…

jivhāsamphassapaccayā …pe…

kāyasamphassapaccayā …pe…

manosamphassapaccayā saṅkhārakkhandho atthi sukhāya vedanāya sampayutto …pe… atthi ajjhattārammaṇo, atthi bahiddhārammaṇo, atthi ajjhattabahiddhārammaṇo, atthi kāmāvacaro, atthi rūpāvacaro, atthi arūpāvacaro, atthi apariyāpanno;

cakkhusamphassajā cetanā, sotasamphassajā cetanā, ghānasamphassajā cetanā, jivhāsamphassajā cetanā, kāyasamphassajā cetanā, manosamphassajā cetanā.

Evaṁ bahuvidhena saṅkhārakkhandho.

Ayaṁ vuccati saṅkhārakkhandho.

2.5. Viññāṇakkhandha

Tattha katamo viññāṇakkhandho?

Ekavidhena viññāṇakkhandho—

phassasampayutto.

Duvidhena viññāṇakkhandho—

atthi sahetuko, atthi ahetuko.

Tividhena viññāṇakkhandho—

atthi kusalo, atthi akusalo, atthi abyākato.

Catubbidhena viññāṇakkhandho—

atthi kāmāvacaro, atthi rūpāvacaro, atthi arūpāvacaro, atthi apariyāpanno.

Pañcavidhena viññāṇakkhandho—

atthi sukhindriyasampayutto, atthi dukkhindriyasampayutto, atthi somanassindriyasampayutto, atthi domanassindriyasampayutto, atthi upekkhindriyasampayutto.

Evaṁ pañcavidhena viññāṇakkhandho.

Chabbidhena viññāṇakkhandho—

cakkhuviññāṇaṁ, sotaviññāṇaṁ, ghānaviññāṇaṁ, jivhāviññāṇaṁ, kāyaviññāṇaṁ, manoviññāṇaṁ.

Evaṁ chabbidhena viññāṇakkhandho.

Sattavidhena viññāṇakkhandho—

cakkhuviññāṇaṁ, sotaviññāṇaṁ, ghānaviññāṇaṁ, jivhāviññāṇaṁ, kāyaviññāṇaṁ, manodhātu, manoviññāṇadhātu.

Evaṁ sattavidhena viññāṇakkhandho.

Aṭṭhavidhena viññāṇakkhandho—

cakkhuviññāṇaṁ, sotaviññāṇaṁ, ghānaviññāṇaṁ, jivhāviññāṇaṁ, kāyaviññāṇaṁ atthi sukhasahagataṁ, atthi dukkhasahagataṁ, manodhātu, manoviññāṇadhātu.

Evaṁ aṭṭhavidhena viññāṇakkhandho.

Navavidhena viññāṇakkhandho—

cakkhuviññāṇaṁ, sotaviññāṇaṁ, ghānaviññāṇaṁ, jivhāviññāṇaṁ, kāyaviññāṇaṁ, manodhātu, manoviññāṇadhātu atthi kusalo, atthi akusalo, atthi abyākato.

Evaṁ navavidhena viññāṇakkhandho.

Dasavidhena viññāṇakkhandho—

cakkhuviññāṇaṁ …pe…

kāyaviññāṇaṁ atthi sukhasahagataṁ, atthi dukkhasahagataṁ, manodhātu, manoviññāṇadhātu atthi kusalaṁ, atthi akusalaṁ, atthi abyākataṁ.

Evaṁ dasavidhena viññāṇakkhandho.

Ekavidhena viññāṇakkhandho—

phassasampayutto.

Duvidhena viññāṇakkhandho—

atthi sahetuko, atthi ahetuko.

Tividhena viññāṇakkhandho—

atthi sukhāya vedanāya sampayutto, atthi dukkhāya vedanāya sampayutto, atthi adukkhamasukhāya vedanāya sampayutto.

Atthi vipāko, atthi vipākadhammadhammo, atthi nevavipākanavipākadhammadhammo.

Atthi upādinnupādāniyo, atthi anupādinnupādāniyo, atthi anupādinnaanupādāniyo.

Atthi saṅkiliṭṭhasaṅkilesiko, atthi asaṅkiliṭṭhasaṅkilesiko, atthi asaṅkiliṭṭhaasaṅkilesiko.

Atthi savitakkasavicāro, atthi avitakkavicāramatto, atthi avitakkaavicāro.

Atthi pītisahagato, atthi sukhasahagato, atthi upekkhāsahagato.

Atthi dassanena pahātabbo, atthi bhāvanāya pahātabbo, atthi neva dassanena na bhāvanāya pahātabbo.

Atthi dassanena pahātabbahetuko, atthi bhāvanāya pahātabbahetuko, atthi neva dassanena na bhāvanāya pahātabbahetuko.

Atthi ācayagāmī, atthi apacayagāmī, atthi nevācayagāmināpacayagāmī.

Atthi sekkho, atthi asekkho, atthi nevasekkhanāsekkho.

Atthi paritto, atthi mahaggato, atthi appamāṇo.

Atthi parittārammaṇo, atthi mahaggatārammaṇo, atthi appamāṇārammaṇo.

Atthi hīno, atthi majjhimo, atthi paṇīto.

Atthi micchattaniyato, atthi sammattaniyato, atthi aniyato.

Atthi maggārammaṇo, atthi maggahetuko, atthi maggādhipati.

Atthi uppanno, atthi anuppanno, atthi uppādī.

Atthi atīto, atthi anāgato, atthi paccuppanno.

Atthi atītārammaṇo, atthi anāgatārammaṇo, atthi paccuppannārammaṇo.

Atthi ajjhatto, atthi bahiddho, atthi ajjhattabahiddho.

Atthi ajjhattārammaṇo, atthi bahiddhārammaṇo, atthi ajjhattabahiddhārammaṇo …pe….

Evaṁ dasavidhena viññāṇakkhandho.

Ekavidhena viññāṇakkhandho—

phassasampayutto.

Duvidhena viññāṇakkhandho—

atthi hetusampayutto, atthi hetuvippayutto.

Atthi na hetu sahetuko, atthi na hetu ahetuko.

Atthi lokiyo, atthi lokuttaro.

Atthi kenaci viññeyyo, atthi kenaci na viññeyyo.

Atthi sāsavo, atthi anāsavo.

Atthi āsavasampayutto, atthi āsavavippayutto.

Atthi āsavavippayuttasāsavo, atthi āsavavippayuttaanāsavo.

Atthi saṁyojaniyo, atthi asaṁyojaniyo.

Atthi saṁyojanasampayutto, atthi saṁyojanavippayutto.

Atthi saṁyojanavippayuttasaṁyojaniyo, atthi saṁyojanavippayuttaasaṁyojaniyo.

Atthi ganthaniyo, atthi aganthaniyo.

Atthi ganthasampayutto, atthi ganthavippayutto.

Atthi ganthavippayuttaganthaniyo, atthi ganthavippayuttaaganthaniyo.

Atthi oghaniyo, atthi anoghaniyo.

Atthi oghasampayutto, atthi oghavippayutto.

Atthi oghavippayuttaoghaniyo, atthi oghavippayuttaanoghaniyo.

Atthi yoganiyo, atthi ayoganiyo.

Atthi yogasampayutto, atthi yogavippayutto.

Atthi yogavippayuttayoganiyo, atthi yogavippayuttaayoganiyo.

Atthi nīvaraṇiyo, atthi anīvaraṇiyo.

Atthi nīvaraṇasampayutto, atthi nīvaraṇavippayutto.

Atthi nīvaraṇavippayuttanīvaraṇiyo, atthi nīvaraṇavippayuttaanīvaraṇiyo.

Atthi parāmaṭṭho, atthi aparāmaṭṭho.

Atthi parāmāsasampayutto, atthi parāmāsavippayutto.

Atthi parāmāsavippayuttaparāmaṭṭho, atthi parāmāsavippayuttaaparāmaṭṭho.

Atthi upādinno, atthi anupādinno.

Atthi upādāniyo, atthi anupādāniyo.

Atthi upādānasampayutto, atthi upādānavippayutto.

Atthi upādānavippayuttaupādāniyo, atthi upādānavippayuttaanupādāniyo.

Atthi saṅkilesiko, atthi asaṅkilesiko.

Atthi saṅkiliṭṭho, atthi asaṅkiliṭṭho.

Atthi kilesasampayutto, atthi kilesavippayutto.

Atthi kilesavippayuttasaṅkilesiko, atthi kilesavippayuttaasaṅkilesiko.

Atthi dassanena pahātabbo, atthi na dassanena pahātabbo.

Atthi bhāvanāya pahātabbo, atthi na bhāvanāya pahātabbo.

Atthi dassanena pahātabbahetuko, atthi na dassanena pahātabbahetuko.

Atthi bhāvanāya pahātabbahetuko, atthi na bhāvanāya pahātabbahetuko.

Atthi savitakko, atthi avitakko.

Atthi savicāro, atthi avicāro.

Atthi sappītiko, atthi appītiko.

Atthi pītisahagato, atthi na pītisahagato.

Atthi sukhasahagato, atthi na sukhasahagato.

Atthi upekkhāsahagato, atthi na upekkhāsahagato.

Atthi kāmāvacaro, atthi na kāmāvacaro.

Atthi rūpāvacaro, atthi na rūpāvacaro.

Atthi arūpāvacaro, atthi na arūpāvacaro, atthi pariyāpanno, atthi apariyāpanno.

Atthi niyyāniko, atthi aniyyāniko.

Atthi niyato, atthi aniyato.

Atthi sauttaro, atthi anuttaro.

Atthi saraṇo, atthi araṇo.

Tividhena viññāṇakkhandho—

atthi kusalo, atthi akusalo, atthi abyākato …pe….

Evaṁ dasavidhena viññāṇakkhandho.

Ekavidhena viññāṇakkhandho—

phassasampayutto.

Duvidhena viññāṇakkhandho—

atthi saraṇo, atthi araṇo.

Tividhena viññāṇakkhandho—

atthi sukhāya vedanāya sampayutto, atthi dukkhāya vedanāya sampayutto, atthi adukkhamasukhāya vedanāya sampayutto.

Atthi vipāko …pe… atthi ajjhattārammaṇo, atthi bahiddhārammaṇo, atthi ajjhattabahiddhārammaṇo …pe….

Evaṁ dasavidhena viññāṇakkhandho.

Dukamūlakaṁ.

Ekavidhena viññāṇakkhandho—

phassasampayutto.

Duvidhena viññāṇakkhandho—

atthi sahetuko, atthi ahetuko.

Tividhena viññāṇakkhandho—

atthi kusalo, atthi akusalo, atthi abyākato …pe….

Evaṁ dasavidhena viññāṇakkhandho.

Ekavidhena viññāṇakkhandho—

phassasampayutto.

Duvidhena viññāṇakkhandho—

atthi hetusampayutto, atthi hetuvippayutto …pe… atthi saraṇo, atthi araṇo.

Tividhena viññāṇakkhandho—

atthi kusalo, atthi akusalo, atthi abyākato …pe….

Evaṁ dasavidhena viññāṇakkhandho.

Ekavidhena viññāṇakkhandho—

phassasampayutto.

Duvidhena viññāṇakkhandho—

atthi sahetuko, atthi ahetuko.

Tividhena viññāṇakkhandho—

atthi sukhāya vedanāya sampayutto, atthi dukkhāya vedanāya sampayutto, atthi adukkhamasukhāya vedanāya sampayutto.

Atthi vipāko …pe… atthi ajjhattārammaṇo, atthi bahiddhārammaṇo, atthi ajjhattabahiddhārammaṇo …pe….

Evaṁ dasavidhena viññāṇakkhandho.

Ekavidhena viññāṇakkhandho—

phassasampayutto.

Duvidhena viññāṇakkhandho—

atthi hetusampayutto, atthi hetuvippayutto …pe… atthi saraṇo, atthi araṇo.

Tividhena viññāṇakkhandho—

atthi ajjhattārammaṇo, atthi bahiddhārammaṇo, atthi ajjhattabahiddhārammaṇo …pe….

Evaṁ dasavidhena viññāṇakkhandho.

Tikamūlakaṁ.

Ekavidhena viññāṇakkhandho—

phassasampayutto.

Duvidhena viññāṇakkhandho—

atthi sahetuko, atthi ahetuko.

Tividhena viññāṇakkhandho—

atthi kusalo, atthi akusalo, atthi abyākato …pe….

Evaṁ dasavidhena viññāṇakkhandho.

Ekavidhena viññāṇakkhandho—

phassasampayutto.

Duvidhena viññāṇakkhandho—

atthi hetusampayutto, atthi hetuvippayutto.

Tividhena viññāṇakkhandho—

atthi sukhāya vedanāya sampayutto, atthi dukkhāya vedanāya sampayutto, atthi adukkhamasukhāya vedanāya sampayutto …pe….

Evaṁ dasavidhena viññāṇakkhandho.

Ekavidhena viññāṇakkhandho—

phassasampayutto.

Duvidhena viññāṇakkhandho—

atthi na hetu sahetuko, atthi na hetu ahetuko.

Tividhena viññāṇakkhandho—

atthi vipāko, atthi vipākadhammadhammo, atthi nevavipākanavipākadhammadhammo …pe….

Evaṁ dasavidhena viññāṇakkhandho.

Ekavidhena viññāṇakkhandho—

phassasampayutto.

Duvidhena viññāṇakkhandho—

atthi lokiyo, atthi lokuttaro.

Tividhena viññāṇakkhandho—

atthi upādinnupādāniyo, atthi anupādinnupādāniyo, atthi anupādinnaanupādāniyo …pe….

Evaṁ dasavidhena viññāṇakkhandho.

Ekavidhena viññāṇakkhandho—

phassasampayutto.

Duvidhena viññāṇakkhandho—

atthi kenaci viññeyyo, atthi kenaci na viññeyyo.

Tividhena viññāṇakkhandho—

atthi saṅkiliṭṭhasaṅkilesiko, atthi asaṅkiliṭṭhasaṅkilesiko, atthi asaṅkiliṭṭhaasaṅkilesiko …pe….

Evaṁ dasavidhena viññāṇakkhandho.

Ekavidhena viññāṇakkhandho—

phassasampayutto.

Duvidhena viññāṇakkhandho—

atthi sāsavo, atthi anāsavo.

Tividhena viññāṇakkhandho—

atthi savitakkasavicāro, atthi avitakkavicāramatto, atthi avitakkaavicāro …pe….

Evaṁ dasavidhena viññāṇakkhandho.

Ekavidhena viññāṇakkhandho—

phassasampayutto.

Duvidhena viññāṇakkhandho—

atthi āsavasampayutto, atthi āsavavippayutto.

Tividhena viññāṇakkhandho—

atthi pītisahagato, atthi sukhasahagato, atthi upekkhāsahagato …pe….

Evaṁ dasavidhena viññāṇakkhandho.

Ekavidhena viññāṇakkhandho—

phassasampayutto.

Duvidhena viññāṇakkhandho—

atthi āsavavippayuttasāsavo, atthi āsavavippayuttaanāsavo.

Tividhena viññāṇakkhandho—

atthi dassanena pahātabbo, atthi bhāvanāya pahātabbo, atthi neva dassanena na bhāvanāya pahātabbo …pe….

Evaṁ dasavidhena viññāṇakkhandho.

Ekavidhena viññāṇakkhandho—

phassasampayutto.

Duvidhena viññāṇakkhandho—

atthi saṁyojaniyo, atthi asaṁyojaniyo.

Tividhena viññāṇakkhandho—

atthi dassanena pahātabbahetuko, atthi bhāvanāya pahātabbahetuko, atthi neva dassanena na bhāvanāya pahātabbahetuko …pe….

Evaṁ dasavidhena viññāṇakkhandho.

Ekavidhena viññāṇakkhandho—

phassasampayutto.

Duvidhena viññāṇakkhandho—

atthi saṁyojanasampayutto, atthi saṁyojanavippayutto.

Tividhena viññāṇakkhandho—

atthi ācayagāmī, atthi apacayagāmī, atthi nevācayagāmināpacayagāmī …pe….

Evaṁ dasavidhena viññāṇakkhandho.

Ekavidhena viññāṇakkhandho—

phassasampayutto.

Duvidhena viññāṇakkhandho—

atthi saṁyojanavippayuttasaṁyojaniyo, atthi saṁyojanavippayuttaasaṁyojaniyo.

Tividhena viññāṇakkhandho—

atthi sekkho, atthi asekkho, atthi nevasekkhanāsekkho …pe….

Evaṁ dasavidhena viññāṇakkhandho.

Ekavidhena viññāṇakkhandho—

phassasampayutto.

Duvidhena viññāṇakkhandho—

atthi ganthaniyo, atthi aganthaniyo.

Tividhena viññāṇakkhandho—

atthi paritto, atthi mahaggato, atthi appamāṇo …pe….

Evaṁ dasavidhena viññāṇakkhandho.

Ekavidhena viññāṇakkhandho—

phassasampayutto.

Duvidhena viññāṇakkhandho—

atthi ganthasampayutto, atthi ganthavippayutto.

Tividhena viññāṇakkhandho—

atthi parittārammaṇo, atthi mahaggatārammaṇo, atthi appamāṇārammaṇo …pe….

Evaṁ dasavidhena viññāṇakkhandho.

Ekavidhena viññāṇakkhandho—

phassasampayutto.

Duvidhena viññāṇakkhandho—

atthi ganthavippayuttaganthaniyo, atthi ganthavippayuttaaganthaniyo.

Tividhena viññāṇakkhandho—

atthi hīno, atthi majjhimo, atthi paṇīto …pe….

Evaṁ dasavidhena viññāṇakkhandho.

Ekavidhena viññāṇakkhandho—

phassasampayutto.

Duvidhena viññāṇakkhandho—

atthi oghaniyo, atthi anoghaniyo.

Tividhena viññāṇakkhandho—

atthi micchattaniyato, atthi sammattaniyato, atthi aniyato …pe….

Evaṁ dasavidhena viññāṇakkhandho.

Ekavidhena viññāṇakkhandho—

phassasampayutto.

Duvidhena viññāṇakkhandho—

atthi oghasampayutto, atthi oghavippayutto.

Tividhena viññāṇakkhandho—

atthi maggārammaṇo, atthi maggahetuko, atthi maggādhipati …pe….

Evaṁ dasavidhena viññāṇakkhandho.

Ekavidhena viññāṇakkhandho—

phassasampayutto.

Duvidhena viññāṇakkhandho—

atthi oghavippayuttaoghaniyo, atthi oghavippayuttaanoghaniyo.

Tividhena viññāṇakkhandho—

atthi uppanno, atthi anuppanno, atthi uppādī …pe….

Evaṁ dasavidhena viññāṇakkhandho.

Ekavidhena viññāṇakkhandho—

phassasampayutto.

Duvidhena viññāṇakkhandho—

atthi yoganiyo, atthi ayoganiyo.

Tividhena viññāṇakkhandho—

atthi atīto, atthi anāgato, atthi paccuppanno …pe….

Evaṁ dasavidhena viññāṇakkhandho.

Ekavidhena viññāṇakkhandho—

phassasampayutto.

Duvidhena viññāṇakkhandho—

atthi yogasampayutto, atthi yogavippayutto.

Tividhena viññāṇakkhandho—

atthi atītārammaṇo, atthi anāgatārammaṇo, atthi paccuppannārammaṇo …pe….

Evaṁ dasavidhena viññāṇakkhandho.

Ekavidhena viññāṇakkhandho—

phassasampayutto.

Duvidhena viññāṇakkhandho—

atthi yogavippayuttayoganiyo, atthi yogavippayuttaayoganiyo.

Tividhena viññāṇakkhandho—

atthi ajjhatto, atthi bahiddho, atthi ajjhattabahiddho …pe….

Evaṁ dasavidhena viññāṇakkhandho.

Ekavidhena viññāṇakkhandho—

phassasampayutto.

Duvidhena viññāṇakkhandho—

atthi nīvaraṇiyo, atthi anīvaraṇiyo.

Tividhena viññāṇakkhandho—

atthi ajjhattārammaṇo, atthi bahiddhārammaṇo, atthi ajjhattabahiddhārammaṇo …pe….

Evaṁ dasavidhena viññāṇakkhandho.

Ubhatovaḍḍhakaṁ.

Sattavidhena viññāṇakkhandho—

atthi kusalo, atthi akusalo, atthi abyākato, atthi kāmāvacaro, atthi rūpāvacaro, atthi arūpāvacaro, atthi apariyāpanno.

Evaṁ sattavidhena viññāṇakkhandho.

Aparopi sattavidhena viññāṇakkhandho—

atthi sukhāya vedanāya sampayutto, atthi dukkhāya vedanāya sampayutto, atthi adukkhamasukhāya vedanāya sampayutto, atthi kāmāvacaro, atthi rūpāvacaro, atthi arūpāvacaro, atthi apariyāpanno …pe… atthi ajjhattārammaṇo, atthi bahiddhārammaṇo, atthi ajjhattabahiddhārammaṇo, atthi kāmāvacaro, atthi rūpāvacaro, atthi arūpāvacaro, atthi apariyāpanno.

Evaṁ sattavidhena viññāṇakkhandho.

Catuvīsatividhena viññāṇakkhandho—

cakkhusamphassapaccayā viññāṇakkhandho atthi kusalo, atthi akusalo, atthi abyākato;

sotasamphassapaccayā …pe…

ghānasamphassapaccayā …pe…

jivhāsamphassapaccayā …pe…

kāyasamphassapaccayā …pe…

manosamphassapaccayā viññāṇakkhandho atthi kusalo, atthi akusalo, atthi abyākato;

cakkhuviññāṇaṁ, sotaviññāṇaṁ, ghānaviññāṇaṁ, jivhāviññāṇaṁ, kāyaviññāṇaṁ, manoviññāṇaṁ.

Evaṁ catuvīsatividhena viññāṇakkhandho.

Aparopi catuvīsatividhena viññāṇakkhandho—

cakkhusamphassapaccayā viññāṇakkhandho atthi sukhāya vedanāya sampayutto, atthi dukkhāya vedanāya sampayutto, atthi adukkhamasukhāya vedanāya sampayutto …pe… atthi ajjhattārammaṇo, atthi bahiddhārammaṇo, atthi ajjhattabahiddhārammaṇo;

cakkhuviññāṇaṁ …pe…

kāyaviññāṇaṁ, manoviññāṇaṁ;

sotasamphassapaccayā …pe…

ghānasamphassapaccayā …pe…

jivhāsamphassapaccayā …pe…

kāyasamphassapaccayā …pe…

manosamphassapaccayā viññāṇakkhandho atthi ajjhattārammaṇo, atthi bahiddhārammaṇo, atthi ajjhattabahiddhārammaṇo;

cakkhuviññāṇaṁ, sotaviññāṇaṁ, ghānaviññāṇaṁ, jivhāviññāṇaṁ, kāyaviññāṇaṁ, manoviññāṇaṁ.

Evaṁ catuvīsatividhena viññāṇakkhandho.

Tiṁsatividhena viññāṇakkhandho—

cakkhusamphassapaccayā viññāṇakkhandho atthi kāmāvacaro, atthi rūpāvacaro, atthi arūpāvacaro, atthi apariyāpanno;

sotasamphassapaccayā …pe…

ghānasamphassapaccayā …pe…

jivhāsamphassapaccayā …pe…

kāyasamphassapaccayā …pe…

manosamphassapaccayā viññāṇakkhandho atthi kāmāvacaro, atthi rūpāvacaro, atthi arūpāvacaro, atthi apariyāpanno;

cakkhuviññāṇaṁ, sotaviññāṇaṁ, ghānaviññāṇaṁ, jivhāviññāṇaṁ, kāyaviññāṇaṁ, manoviññāṇaṁ.

Evaṁ tiṁsatividhena viññāṇakkhandho.

Bahuvidhena viññāṇakkhandho—

cakkhusamphassapaccayā viññāṇakkhandho atthi kusalo, atthi akusalo, atthi abyākato, atthi kāmāvacaro, atthi rūpāvacaro, atthi arūpāvacaro, atthi apariyāpanno, cakkhuviññāṇaṁ …pe…

manoviññāṇaṁ;

sotasamphassapaccayā …pe…

ghānasamphassapaccayā …pe…

jivhāsamphassapaccayā …pe…

kāyasamphassapaccayā …pe…

manosamphassapaccayā viññāṇakkhandho atthi kusalo, atthi akusalo, atthi abyākato, atthi kāmāvacaro, atthi rūpāvacaro, atthi arūpāvacaro, atthi apariyāpanno, cakkhuviññāṇaṁ …pe…

manoviññāṇaṁ.

Evaṁ bahuvidhena viññāṇakkhandho.

Aparopi bahuvidhena viññāṇakkhandho—

cakkhusamphassapaccayā viññāṇakkhandho atthi sukhāya vedanāya sampayutto …pe… atthi ajjhattārammaṇo, atthi bahiddhārammaṇo, atthi ajjhattabahiddhārammaṇo, atthi kāmāvacaro, atthi rūpāvacaro, atthi arūpāvacaro, atthi apariyāpanno;

sotasamphassapaccayā …pe…

ghānasamphassapaccayā …pe…

jivhāsamphassapaccayā …pe…

kāyasamphassapaccayā …pe…

manosamphassapaccayā viññāṇakkhandho atthi sukhāya vedanāya sampayutto …pe… atthi ajjhattārammaṇo, atthi bahiddhārammaṇo, atthi ajjhattabahiddhārammaṇo, atthi kāmāvacaro, atthi rūpāvacaro, atthi arūpāvacaro, atthi apariyāpanno;

cakkhuviññāṇaṁ, sotaviññāṇaṁ, ghānaviññāṇaṁ, jivhāviññāṇaṁ, kāyaviññāṇaṁ, manoviññāṇaṁ.

Evaṁ bahuvidhena viññāṇakkhandho.

Ayaṁ vuccati viññāṇakkhandho.

Abhidhammabhājanīyaṁ.

3. Pañhāpucchaka

Pañcakkhandhā—

rūpakkhandho, vedanākkhandho, saññākkhandho, saṅkhārakkhandho, viññāṇakkhandho.

Pañcannaṁ khandhānaṁ kati kusalā, kati akusalā, kati abyākatā …pe… kati saraṇā, kati araṇā?

3.1. Tika

3.1.1. Kusalattika

Rūpakkhandho abyākato.

Cattāro khandhā siyā kusalā, siyā akusalā, siyā abyākatā.

3.1.2. Vedanāttika

Dve khandhā na vattabbā—

“sukhāya vedanāya sampayuttā”tipi, “dukkhāya vedanāya sampayuttā”tipi, “adukkhamasukhāya vedanāya sampayuttā”tipi.

Tayo khandhā siyā sukhāya vedanāya sampayuttā, siyā dukkhāya vedanāya sampayuttā, siyā adukkhamasukhāya vedanāya sampayuttā.

3.1.3. Vipākattika

Rūpakkhandho nevavipākanavipākadhammadhammo.

Cattāro khandhā siyā vipākā, siyā vipākadhammadhammā, siyā nevavipākanavipākadhammadhammā.

3.1.4. Upādinnattika

Rūpakkhandho siyā upādinnupādāniyo, siyā anupādinnupādāniyo.

Cattāro khandhā siyā upādinnupādāniyā, siyā anupādinnupādāniyā, siyā anupādinnaanupādāniyā.

3.1.5. Saṅkiliṭṭhattika

Rūpakkhandho asaṅkiliṭṭhasaṅkilesiko.

Cattāro khandhā siyā saṅkiliṭṭhasaṅkilesikā, siyā asaṅkiliṭṭhasaṅkilesikā, siyā asaṅkiliṭṭhaasaṅkilesikā.

3.1.6. Vitakkattika

Rūpakkhandho avitakkaavicāro.

Tayo khandhā siyā savitakkasavicārā, siyā avitakkavicāramattā, siyā avitakkaavicārā.

Saṅkhārakkhandho siyā savitakkasavicāro, siyā avitakkavicāramatto, siyā avitakkaavicāro, siyā na vattabbo—“savitakkasavicāro”tipi, “avitakkavicāramatto”tipi, “avitakkaavicāro”tipi.

3.1.7. Pītittika

Rūpakkhandho na vattabbo—

“pītisahagato”tipi, “sukhasahagato”tipi, “upekkhāsahagato”tipi.

Vedanākkhandho siyā pītisahagato na sukhasahagato na upekkhāsahagato, siyā na vattabbo—“pītisahagato”ti.

Tayo khandhā siyā pītisahagatā, siyā sukhasahagatā, siyā upekkhāsahagatā, siyā na vattabbā—“pītisahagatā”tipi, “sukhasahagatā”tipi, “upekkhāsahagatā”tipi.

3.1.8. Dassanenapahātabbattika

Rūpakkhandho neva dassanena na bhāvanāya pahātabbo.

Cattāro khandhā siyā dassanena pahātabbā, siyā bhāvanāya pahātabbā, siyā neva dassanena na bhāvanāya pahātabbā.

3.1.9. Dassanenapahātabbahetukattika

Rūpakkhandho neva dassanena na bhāvanāya pahātabbahetuko.

Cattāro khandhā siyā dassanena pahātabbahetukā, siyā bhāvanāya pahātabbahetukā, siyā neva dassanena na bhāvanāya pahātabbahetukā.

3.1.10. Ācayagāmittika

Rūpakkhandho nevācayagāmināpacayagāmī.

Cattāro khandhā siyā ācayagāmino, siyā apacayagāmino, siyā nevācayagāmināpacayagāmino.

3.1.11. Sekkhattika

Rūpakkhandho nevasekkhanāsekkho.

Cattāro khandhā siyā sekkhā, siyā asekkhā, siyā nevasekkhanāsekkhā.

3.1.12. Parittattika

Rūpakkhandho paritto.

Cattāro khandhā siyā parittā, siyā mahaggatā, siyā appamāṇā.

3.1.13. Parittārammaṇattika

Rūpakkhandho anārammaṇo.

Cattāro khandhā siyā parittārammaṇā, siyā mahaggatārammaṇā, siyā appamāṇārammaṇā, siyā na vattabbā—“parittārammaṇā”tipi, “mahaggatārammaṇā”tipi, “appamāṇārammaṇā”tipi.

3.1.14. Hīnattika

Rūpakkhandho majjhimo.

Cattāro khandhā siyā hīnā, siyā majjhimā, siyā paṇītā.

3.1.15. Micchattaniyatattika

Rūpakkhandho aniyato.

Cattāro khandhā siyā micchattaniyatā, siyā sammattaniyatā, siyā aniyatā.

3.1.16. Maggārammaṇattika

Rūpakkhandho anārammaṇo.

Cattāro khandhā siyā maggārammaṇā, siyā maggahetukā, siyā maggādhipatino, siyā na vattabbā—“maggārammaṇā”tipi, “maggahetukā”tipi, “maggādhipatino”tipi.

3.1.17. Uppannattika

Siyā uppannā, siyā anuppannā, siyā uppādino.

3.1.18. Atītattika

Siyā atītā, siyā anāgatā, siyā paccuppannā.

3.1.19. Atītārammaṇattika

Rūpakkhandho anārammaṇo.

Cattāro khandhā siyā atītārammaṇā, siyā anāgatārammaṇā, siyā paccuppannārammaṇā, siyā na vattabbā—“atītārammaṇā”tipi, “anāgatārammaṇā”tipi, “paccuppannārammaṇā”tipi.

3.1.20. Ajjhattattika

Siyā ajjhattā, siyā bahiddhā, siyā ajjhattabahiddhā.

3.1.21. Ajjhattārammaṇattika

Rūpakkhandho anārammaṇo.

Cattāro khandhā siyā ajjhattārammaṇā, siyā bahiddhārammaṇā, siyā ajjhattabahiddhārammaṇā, siyā na vattabbā—“ajjhattārammaṇā”tipi, “bahiddhārammaṇā”tipi, “ajjhattabahiddhārammaṇā”tipi.

3.1.22. Sanidassanattika

Cattāro khandhā anidassanaappaṭighā.

Rūpakkhandho siyā sanidassanasappaṭigho, siyā anidassanasappaṭigho, siyā anidassanaappaṭigho.

3.2. Duka

3.2.1. Hetugocchaka

Cattāro khandhā na hetū.

Saṅkhārakkhandho siyā hetu, siyā na hetu.

Rūpakkhandho ahetuko.

Cattāro khandhā siyā sahetukā, siyā ahetukā.

Rūpakkhandho hetuvippayutto.

Cattāro khandhā siyā hetusampayuttā, siyā hetuvippayuttā.

Rūpakkhandho na vattabbo—

“hetu ceva sahetuko cā”tipi, “sahetuko ceva na ca hetū”tipi.

Tayo khandhā na vattabbā—

“hetū ceva sahetukā cā”ti, siyā sahetukā ceva na ca hetū, siyā na vattabbā—“sahetukā ceva na ca hetū”ti.

Saṅkhārakkhandho siyā hetu ceva sahetuko ca, siyā sahetuko ceva na ca hetu, siyā na vattabbo—“hetu ceva sahetuko cā”tipi, “sahetuko ceva na ca hetū”tipi.

Rūpakkhandho na vattabbo—

“hetu ceva hetusampayutto cā”tipi, “hetusampayutto ceva na ca hetū”tipi.

Tayo khandhā na vattabbā—

“hetū ceva hetusampayuttā cā”ti, siyā hetusampayuttā ceva na ca hetū, siyā na vattabbā—“hetusampayuttā ceva na ca hetū”ti.

Saṅkhārakkhandho siyā hetu ceva hetusampayutto ca, siyā hetusampayutto ceva na ca hetu, siyā na vattabbo—“hetu ceva hetusampayutto cā”tipi, “hetusampayutto ceva na ca hetū”tipi.

Rūpakkhandho na hetu ahetuko.

Tayo khandhā siyā na hetū sahetukā, siyā na hetū ahetukā.

Saṅkhārakkhandho siyā na hetu sahetuko, siyā na hetu ahetuko, siyā na vattabbo—“na hetu sahetuko”tipi, “na hetu ahetuko”tipi.

3.2.2. Cūḷantaraduka

Sappaccayā, saṅkhatā.

Cattāro khandhā anidassanā.

Rūpakkhandho siyā sanidassano, siyā anidassano.

Cattāro khandhā appaṭighā.

Rūpakkhandho siyā sappaṭigho, siyā appaṭigho.

Rūpakkhandho rūpaṁ.

Cattāro khandhā arūpā.

Rūpakkhandho lokiyo.

Cattāro khandhā siyā lokiyā, siyā lokuttarā;

kenaci viññeyyā, kenaci na viññeyyā.

3.2.3. Āsavagocchaka

Cattāro khandhā no āsavā.

Saṅkhārakkhandho siyā āsavo, siyā no āsavo.

Rūpakkhandho sāsavo.

Cattāro khandhā siyā sāsavā, siyā anāsavā.

Rūpakkhandho āsavavippayutto.

Cattāro khandhā siyā āsavasampayuttā, siyā āsavavippayuttā.

Rūpakkhandho na vattabbo—

“āsavo ceva sāsavo cā”ti, sāsavo ceva no ca āsavo.

Tayo khandhā na vattabbā—

“āsavā ceva sāsavā cā”ti, siyā sāsavā ceva no ca āsavā, siyā na vattabbā—“sāsavā ceva no ca āsavā”ti.

Saṅkhārakkhandho siyā āsavo ceva sāsavo ca, siyā sāsavo ceva no ca āsavo, siyā na vattabbo—“āsavo ceva sāsavo cā”tipi, “sāsavo ceva no ca āsavo”tipi.

Rūpakkhandho na vattabbo—

“āsavo ceva āsavasampayutto cā”tipi, “āsavasampayutto ceva no ca āsavo”tipi.

Tayo khandhā na vattabbā—

“āsavā ceva āsavasampayuttā cā”ti, siyā āsavasampayuttā ceva no ca āsavā, siyā na vattabbā—“āsavasampayuttā ceva no ca āsavā”ti.

Saṅkhārakkhandho siyā āsavo ceva āsavasampayutto ca, siyā āsavasampayutto ceva no ca āsavo, siyā na vattabbo—“āsavo ceva āsavasampayutto cā”tipi, “āsavasampayutto ceva no ca āsavo”tipi.

Rūpakkhandho āsavavippayuttasāsavo.

Cattāro khandhā siyā āsavavippayuttasāsavā, siyā āsavavippayuttaanāsavā, siyā na vattabbā—“āsavavippayuttasāsavā”tipi, “āsavavippayuttaanāsavā”tipi.

3.2.4. Saṁyojanagocchaka

Cattāro khandhā no saṁyojanā.

Saṅkhārakkhandho siyā saṁyojanaṁ, siyā no saṁyojanaṁ.

Rūpakkhandho saṁyojaniyo.

Cattāro khandhā siyā saṁyojaniyā, siyā asaṁyojaniyā.

Rūpakkhandho saṁyojanavippayutto.

Cattāro khandhā siyā saṁyojanasampayuttā, siyā saṁyojanavippayuttā.

Rūpakkhandho na vattabbo—

“saṁyojanañceva saṁyojaniyo cā”ti, saṁyojaniyo ceva no ca saṁyojanaṁ.

Tayo khandhā na vattabbā—

“saṁyojanā ceva saṁyojaniyā cā”ti, siyā saṁyojaniyā ceva no ca saṁyojanā, siyā na vattabbā—“saṁyojaniyā ceva no ca saṁyojanā”ti.

Saṅkhārakkhandho siyā saṁyojanañceva saṁyojaniyo ca, siyā saṁyojaniyo ceva no ca saṁyojanaṁ, siyā na vattabbo—“saṁyojanañceva saṁyojaniyo cā”tipi, “saṁyojaniyo ceva no ca saṁyojanan”tipi.

Rūpakkhandho na vattabbo—

“saṁyojanañceva saṁyojanasampayutto cā”tipi, “saṁyojanasampayutto ceva no ca saṁyojanan”tipi.

Tayo khandhā na vattabbā—

“saṁyojanā ceva saṁyojanasampayuttā cā”ti, siyā saṁyojanasampayuttā ceva no ca saṁyojanā, siyā na vattabbā—“saṁyojanasampayuttā ceva no ca saṁyojanā”ti.

Saṅkhārakkhandho siyā saṁyojanañceva saṁyojanasampayutto ca, siyā saṁyojanasampayutto ceva no ca saṁyojanaṁ, siyā na vattabbo—“saṁyojanañceva saṁyojanasampayutto cā”tipi, “saṁyojanasampayutto ceva no ca saṁyojanan”tipi.

Rūpakkhandho saṁyojanavippayuttasaṁyojaniyo.

Cattāro khandhā siyā saṁyojanavippayuttasaṁyojaniyā, siyā saṁyojanavippayuttaasaṁyojaniyā, siyā na vattabbā—“saṁyojanavippayuttasaṁyojaniyā”tipi, “saṁyojanavippayuttaasaṁyojaniyā”tipi.

3.2.5. Ganthagocchaka

Cattāro khandhā no ganthā.

Saṅkhārakkhandho siyā gantho, siyā no gantho.

Rūpakkhandho ganthaniyo.

Cattāro khandhā siyā ganthaniyā, siyā aganthaniyā.

Rūpakkhandho ganthavippayutto.

Cattāro khandhā siyā ganthasampayuttā, siyā ganthavippayuttā.

Rūpakkhandho na vattabbo—

“gantho ceva ganthaniyo cā”ti, ganthaniyo ceva no ca gantho.

Tayo khandhā na vattabbā—

“ganthā ceva ganthaniyā cā”ti, siyā ganthaniyā ceva no ca ganthā, siyā na vattabbā—“ganthaniyā ceva no ca ganthā”ti.

Saṅkhārakkhandho siyā gantho ceva ganthaniyo ca, siyā ganthaniyo ceva no ca gantho, siyā na vattabbo—“gantho ceva ganthaniyo cā”tipi, “ganthaniyo ceva no ca gantho”tipi.

Rūpakkhandho na vattabbo—

“gantho ceva ganthasampayutto cā”tipi, “ganthasampayutto ceva no ca gantho”tipi.

Tayo khandhā na vattabbā—

“ganthā ceva ganthasampayuttā cā”ti, siyā ganthasampayuttā ceva no ca ganthā, siyā na vattabbā—“ganthasampayuttā ceva no ca ganthā”ti.

Saṅkhārakkhandho siyā gantho ceva ganthasampayutto ca, siyā ganthasampayutto ceva no ca gantho, siyā na vattabbo—“gantho ceva ganthasampayutto cā”tipi, “ganthasampayutto ceva no ca gantho”tipi.

Rūpakkhandho ganthavippayuttaganthaniyo.

Cattāro khandhā siyā ganthavippayuttaganthaniyā, siyā ganthavippayuttaaganthaniyā, siyā na vattabbā—“ganthavippayuttaganthaniyā”tipi, “ganthavippayuttaaganthaniyā”tipi.

3.2.6. Oghayoganīvaraṇagocchaka

Cattāro khandhā no oghā …pe…

no yogā …pe…

no nīvaraṇā.

Saṅkhārakkhandho siyā nīvaraṇaṁ, siyā no nīvaraṇaṁ.

Rūpakkhandho nīvaraṇiyo.

Cattāro khandhā siyā nīvaraṇiyā, siyā anīvaraṇiyā.

Rūpakkhandho nīvaraṇavippayutto.

Cattāro khandhā siyā nīvaraṇasampayuttā, siyā nīvaraṇavippayuttā.

Rūpakkhandho na vattabbo—

“nīvaraṇañceva nīvaraṇiyo cā”ti, “nīvaraṇiyo ceva no ca nīvaraṇaṁ”.

Tayo khandhā na vattabbā—

“nīvaraṇā ceva nīvaraṇiyā cā”ti, siyā nīvaraṇiyā ceva no ca nīvaraṇā, siyā na vattabbā—“nīvaraṇiyā ceva no ca nīvaraṇā”ti.

Saṅkhārakkhandho siyā nīvaraṇañceva nīvaraṇiyo ca, siyā nīvaraṇiyo ceva no ca nīvaraṇaṁ, siyā na vattabbo—“nīvaraṇañceva nīvaraṇiyo cā”tipi, “nīvaraṇiyo ceva no ca nīvaraṇan”tipi.

Rūpakkhandho na vattabbo—

“nīvaraṇañceva nīvaraṇasampayutto cā”tipi, “nīvaraṇasampayutto ceva no ca nīvaraṇan”tipi.

Tayo khandhā na vattabbā—

“nīvaraṇā ceva nīvaraṇasampayuttā cā”ti, siyā nīvaraṇasampayuttā ceva no ca nīvaraṇā, siyā na vattabbā—“nīvaraṇasampayuttā ceva no ca nīvaraṇā”ti.

Saṅkhārakkhandho siyā nīvaraṇañceva nīvaraṇasampayutto ca, siyā nīvaraṇasampayutto ceva no ca nīvaraṇaṁ, siyā na vattabbo—“nīvaraṇañceva nīvaraṇasampayutto cā”tipi, “nīvaraṇasampayutto ceva no ca nīvaraṇan”tipi.

Rūpakkhandho nīvaraṇavippayuttanīvaraṇiyo.

Cattāro khandhā siyā nīvaraṇavippayuttanīvaraṇiyā, siyā nīvaraṇavippayuttaanīvaraṇiyā, siyā na vattabbā—“nīvaraṇavippayuttanīvaraṇiyā”tipi, “nīvaraṇavippayuttaanīvaraṇiyā”tipi.

3.2.9. Parāmāsagocchaka

Cattāro khandhā no parāmāsā.

Saṅkhārakkhandho siyā parāmāso, siyā no parāmāso.

Rūpakkhandho parāmaṭṭho.

Cattāro khandhā siyā parāmaṭṭhā, siyā aparāmaṭṭhā.

Rūpakkhandho parāmāsavippayutto.

Tayo khandhā siyā parāmāsasampayuttā, siyā parāmāsavippayuttā.

Saṅkhārakkhandho siyā parāmāsasampayutto, siyā parāmāsavippayutto, siyā na vattabbo—“parāmāsasampayutto”tipi, “parāmāsavippayutto”tipi.

Rūpakkhandho na vattabbo—

“parāmāso ceva parāmaṭṭho cā”ti, parāmaṭṭho ceva no ca parāmāso.

Tayo khandhā na vattabbā—

“parāmāsā ceva parāmaṭṭhā cā”ti, siyā parāmaṭṭhā ceva no ca parāmāsā, siyā na vattabbā—“parāmaṭṭhā ceva no ca parāmāsā”ti.

Saṅkhārakkhandho siyā parāmāso ceva parāmaṭṭho ca, siyā parāmaṭṭho ceva no ca parāmāso, siyā na vattabbo—“parāmāso ceva parāmaṭṭho cā”tipi, “parāmaṭṭho ceva no ca parāmāso”tipi.

Rūpakkhandho parāmāsavippayuttaparāmaṭṭho.

Cattāro khandhā siyā parāmāsavippayuttaparāmaṭṭhā, siyā parāmāsavippayuttaaparāmaṭṭhā, siyā na vattabbā—“parāmāsavippayuttaparāmaṭṭhā”tipi, “parāmāsavippayuttaaparāmaṭṭhā”tipi.

3.2.10. Mahantaraduka

Rūpakkhandho anārammaṇo.

Cattāro khandhā sārammaṇā.

Viññāṇakkhandho cittaṁ.

Cattāro khandhā no cittā.

Tayo khandhā cetasikā.

Dve khandhā acetasikā.

Tayo khandhā cittasampayuttā.

Rūpakkhandho cittavippayutto.

Viññāṇakkhandho na vattabbo—

“cittena sampayutto”tipi, “cittena vippayutto”tipi.

Tayo khandhā cittasaṁsaṭṭhā.

Rūpakkhandho cittavisaṁsaṭṭho.

Viññāṇakkhandho na vattabbo—

“cittena saṁsaṭṭho”tipi, “cittena visaṁsaṭṭho”tipi.

Tayo khandhā cittasamuṭṭhānā.

Viññāṇakkhandho no cittasamuṭṭhāno.

Rūpakkhandho siyā cittasamuṭṭhāno, siyā no cittasamuṭṭhāno.

Tayo khandhā cittasahabhuno.

Viññāṇakkhandho no cittasahabhū.

Rūpakkhandho siyā cittasahabhū, siyā no cittasahabhū.

Tayo khandhā cittānuparivattino.

Viññāṇakkhandho no cittānuparivatti.

Rūpakkhandho siyā cittānuparivatti, siyā no cittānuparivatti.

Tayo khandhā cittasaṁsaṭṭhasamuṭṭhānā.

Dve khandhā no cittasaṁsaṭṭhasamuṭṭhānā.

Tayo khandhā cittasaṁsaṭṭhasamuṭṭhānasahabhuno.

Dve khandhā no cittasaṁsaṭṭhasamuṭṭhānasahabhuno.

Tayo khandhā cittasaṁsaṭṭhasamuṭṭhānānuparivattino.

Dve khandhā no cittasaṁsaṭṭhasamuṭṭhānānuparivattino.

Viññāṇakkhandho ajjhattiko.

Tayo khandhā bāhirā.

Rūpakkhandho siyā ajjhattiko, siyā bāhiro.

3.2.11. Upādānagocchaka

Cattāro khandhā no upādā.

Rūpakkhandho siyā upādā, siyā no upādā, siyā upādinnā, siyā anupādinnā.

Cattāro khandhā no upādānā.

Saṅkhārakkhandho siyā upādānaṁ, siyā no upādānaṁ.

Rūpakkhandho upādāniyo.

Cattāro khandhā siyā upādāniyā, siyā anupādāniyā.

Rūpakkhandho upādānavippayutto.

Cattāro khandhā siyā upādānasampayuttā, siyā upādānavippayuttā.

Rūpakkhandho na vattabbo—

“upādānañceva upādāniyo cā”ti, upādāniyo ceva no ca upādānaṁ.

Tayo khandhā na vattabbā—

“upādānañceva upādāniyā cā”ti, siyā upādāniyā ceva no ca upādānā, siyā na vattabbā—“upādāniyā ceva no ca upādānā”ti.

Saṅkhārakkhandho siyā upādānañceva upādāniyo ca, siyā upādāniyo ceva no ca upādānaṁ, siyā na vattabbo—“upādānañceva upādāniyo cā”tipi, “upādāniyo ceva no ca upādānan”tipi.

Rūpakkhandho na vattabbo—

“upādānañceva upādānasampayutto cā”tipi, “upādānasampayutto ceva no ca upādānan”tipi.

Tayo khandhā na vattabbā—

“upādānā ceva upādānasampayuttā cā”ti, siyā upādānasampayuttā ceva no ca upādānā, siyā na vattabbā—“upādānasampayuttā ceva no ca upādānā”ti.

Saṅkhārakkhandho siyā upādānañceva upādānasampayutto ca, siyā upādānasampayutto ceva no ca upādānaṁ, siyā na vattabbo—“upādānañceva upādānasampayutto cā”tipi, “upādānasampayutto ceva no ca upādānan”tipi.

Rūpakkhandho upādānavippayuttaupādāniyo.

Cattāro khandhā siyā upādānavippayuttaupādāniyā, siyā upādānavippayuttaanupādāniyā, siyā na vattabbā—“upādānavippayuttaupādāniyā”tipi, “upādānavippayuttaanupādāniyā”tipi.

3.2.12. Kilesagocchaka

Cattāro khandhā no kilesā.

Saṅkhārakkhandho siyā kileso, siyā no kileso.

Rūpakkhandho saṅkilesiko.

Cattāro khandhā siyā saṅkilesikā, siyā asaṅkilesikā.

Rūpakkhandho asaṅkiliṭṭho.

Cattāro khandhā siyā saṅkiliṭṭhā, siyā asaṅkiliṭṭhā.

Rūpakkhandho kilesavippayutto.

Cattāro khandhā siyā kilesasampayuttā, siyā kilesavippayuttā.

Rūpakkhandho na vattabbo—

“kileso ceva saṅkilesiko cā”ti, saṅkilesiko ceva no ca kileso.

Tayo khandhā na vattabbā—

“kilesā ceva saṅkilesikā cā”ti, siyā saṅkilesikā ceva no ca kilesā, siyā na vattabbā—“saṅkilesikā ceva no ca kilesā”ti.

Saṅkhārakkhandho siyā kileso ceva saṅkilesiko ca, siyā saṅkilesiko ceva no ca kileso, siyā na vattabbo—“kileso ceva saṅkilesiko cā”tipi, “saṅkilesiko ceva no ca kileso”tipi.

Rūpakkhandho na vattabbo—

“kileso ceva saṅkiliṭṭho cā”tipi, “saṅkiliṭṭho ceva no ca kileso”tipi.

Tayo khandhā na vattabbā—

“kileso ceva saṅkiliṭṭhā cā”ti, siyā saṅkiliṭṭhā ceva no ca kilesā, siyā na vattabbā—“saṅkiliṭṭhā ceva no ca kilesā”ti.

Saṅkhārakkhandho siyā kileso ceva saṅkiliṭṭho ca, siyā saṅkiliṭṭho ceva no ca kileso, siyā na vattabbo—“kileso ceva saṅkiliṭṭho cā”tipi, “saṅkiliṭṭho ceva no ca kileso”tipi.

Rūpakkhandho na vattabbo—

“kileso ceva kilesasampayutto cā”tipi, “kilesasampayutto ceva no ca kileso”tipi.

Tayo khandhā na vattabbā—

“kilesā ceva kilesasampayuttā cā”ti, siyā kilesasampayuttā ceva no ca kilesā, siyā na vattabbā—“kilesasampayuttā ceva no ca kilesā”ti.

Saṅkhārakkhandho siyā kileso ceva kilesasampayutto ca, siyā kilesasampayutto ceva no ca kileso, siyā na vattabbo—“kileso ceva kilesasampayutto cā”tipi, “kilesasampayutto ceva no ca kileso”tipi.

Rūpakkhandho kilesavippayuttasaṅkilesiko.

Cattāro khandhā siyā kilesavippayuttasaṅkilesikā, siyā kilesavippayuttaasaṅkilesikā, siyā na vattabbā—“kilesavippayuttasaṅkilesikā”tipi, “kilesavippayuttaasaṅkilesikā”tipi.

3.2.13. Piṭṭhiduka

Rūpakkhandho na dassanena pahātabbo.

Cattāro khandhā siyā dassanena pahātabbā, siyā na dassanena pahātabbā.

Rūpakkhandho na bhāvanāya pahātabbo.

Cattāro khandhā siyā bhāvanāya pahātabbā, siyā na bhāvanāya pahātabbā.

Rūpakkhandho na dassanena pahātabbahetuko.

Cattāro khandhā siyā dassanena pahātabbahetukā, siyā na dassanena pahātabbahetukā.

Rūpakkhandho na bhāvanāya pahātabbahetuko.

Cattāro khandhā siyā bhāvanāya pahātabbahetukā, siyā na bhāvanāya pahātabbahetukā.

Rūpakkhandho avitakko.

Cattāro khandhā siyā savitakkā, siyā avitakkā.

Rūpakkhandho avicāro.

Cattāro khandhā siyā savicārā, siyā avicārā.

Rūpakkhandho appītiko, cattāro khandhā siyā sappītikā, siyā appītikā.

Rūpakkhandho na pītisahagato.

Cattāro khandhā siyā pītisahagatā, siyā na pītisahagatā.

Dve khandhā na sukhasahagatā.

Tayo khandhā siyā sukhasahagatā, siyā na sukhasahagatā.

Dve khandhā na upekkhāsahagatā.

Tayo khandhā siyā upekkhāsahagatā, siyā na upekkhāsahagatā.

Rūpakkhandho kāmāvacaro.

Cattāro khandhā siyā kāmāvacarā, siyā na kāmāvacarā.

Rūpakkhandho na rūpāvacaro.

Cattāro khandhā siyā rūpāvacarā, siyā na rūpāvacarā.

Rūpakkhandho na arūpāvacaro.

Cattāro khandhā siyā arūpāvacarā, siyā na arūpāvacarā.

Rūpakkhandho pariyāpanno.

Cattāro khandhā siyā pariyāpannā, siyā apariyāpannā.

Rūpakkhandho aniyyāniko.

Cattāro khandhā siyā niyyānikā, siyā aniyyānikā.

Rūpakkhandho aniyato.

Cattāro khandhā siyā niyatā, siyā aniyatā.

Rūpakkhandho sauttaro.

Cattāro khandhā siyā sauttarā, siyā anuttarā.

Rūpakkhandho araṇo.

Cattāro khandhā siyā saraṇā, siyā araṇāti.

Pañhāpucchakaṁ.

Khandhavibhaṅgo niṭṭhito.