abhidhamma » vb » Vibhaṅga

Āyatanavibhaṅga

1. Suttantabhājanīya

Dvādasāyatanāni—

cakkhāyatanaṁ, rūpāyatanaṁ, sotāyatanaṁ, saddāyatanaṁ, ghānāyatanaṁ, gandhāyatanaṁ, jivhāyatanaṁ, rasāyatanaṁ, kāyāyatanaṁ, phoṭṭhabbāyatanaṁ, manāyatanaṁ, dhammāyatanaṁ.

Cakkhuṁ aniccaṁ dukkhaṁ anattā vipariṇāmadhammaṁ.

Rūpā aniccā dukkhā anattā vipariṇāmadhammā.

Sotaṁ aniccaṁ dukkhaṁ anattā vipariṇāmadhammaṁ.

Saddā aniccā dukkhā anattā vipariṇāmadhammā.

Ghānaṁ aniccaṁ dukkhaṁ anattā vipariṇāmadhammaṁ.

Gandhā aniccā dukkhā anattā vipariṇāmadhammā.

Jivhā aniccā dukkhā anattā vipariṇāmadhammā.

Rasā aniccā dukkhā anattā vipariṇāmadhammā.

Kāyo anicco dukkho anattā vipariṇāmadhammo.

Phoṭṭhabbā aniccā dukkhā anattā vipariṇāmadhammā.

Mano anicco dukkho anattā vipariṇāmadhammo.

Dhammā aniccā dukkhā anattā vipariṇāmadhammā.

Suttantabhājanīyaṁ.

2. Abhidhammabhājanīya

Dvādasāyatanāni—

cakkhāyatanaṁ, sotāyatanaṁ, ghānāyatanaṁ, jivhāyatanaṁ, kāyāyatanaṁ, manāyatanaṁ, rūpāyatanaṁ, saddāyatanaṁ, gandhāyatanaṁ, rasāyatanaṁ, phoṭṭhabbāyatanaṁ, dhammāyatanaṁ.

Tattha katamaṁ cakkhāyatanaṁ?

Yaṁ cakkhu catunnaṁ mahābhūtānaṁ upādāya pasādo attabhāvapariyāpanno anidassano sappaṭigho, yena cakkhunā anidassanena sappaṭighena rūpaṁ sanidassanaṁ sappaṭighaṁ passi vā passati vā passissati vā passe vā, cakkhumpetaṁ cakkhāyatanampetaṁ cakkhudhātupesā cakkhundriyampetaṁ lokopeso dvārāpesā samuddopeso paṇḍarampetaṁ khettampetaṁ vatthumpetaṁ nettampetaṁ nayanampetaṁ orimaṁ tīrampetaṁ suñño gāmopeso.

Idaṁ vuccati “cakkhāyatanaṁ”.

Tattha katamaṁ sotāyatanaṁ?

Yaṁ sotaṁ catunnaṁ mahābhūtānaṁ upādāya pasādo attabhāvapariyāpanno anidassano sappaṭigho, yena sotena anidassanena sappaṭighena saddaṁ anidassanaṁ sappaṭighaṁ suṇi vā suṇāti vā suṇissati vā suṇe vā, sotampetaṁ sotāyatanampetaṁ sotadhātupesā sotindriyampetaṁ lokopeso dvārāpesā samuddopeso paṇḍarampetaṁ khettampetaṁ vatthumpetaṁ orimaṁ tīrampetaṁ suñño gāmopeso.

Idaṁ vuccati “sotāyatanaṁ”.

Tattha katamaṁ ghānāyatanaṁ?

Yaṁ ghānaṁ catunnaṁ mahābhūtānaṁ upādāya pasādo attabhāvapariyāpanno anidassano sappaṭigho, yena ghānena anidassanena sappaṭighena gandhaṁ anidassanaṁ sappaṭighaṁ ghāyi vā ghāyati vā ghāyissati vā ghāye vā, ghānampetaṁ ghānāyatanampetaṁ ghānadhātupesā ghānindriyampetaṁ lokopeso dvārāpesā samuddopeso paṇḍarampetaṁ khettampetaṁ vatthumpetaṁ orimaṁ tīrampetaṁ suñño gāmopeso.

Idaṁ vuccati “ghānāyatanaṁ”.

Tattha katamaṁ jivhāyatanaṁ?

Yā jivhā catunnaṁ mahābhūtānaṁ upādāya pasādo attabhāvapariyāpanno anidassano sappaṭigho, yāya jivhāya anidassanāya sappaṭighāya rasaṁ anidassanaṁ sappaṭighaṁ sāyi vā sāyati vā sāyissati vā sāye vā, jivhāpesā jivhāyatanampetaṁ jivhādhātupesā jivhindriyampetaṁ lokopeso dvārāpesā samuddopeso paṇḍarampetaṁ khettampetaṁ vatthumpetaṁ orimaṁ tīrampetaṁ suñño gāmopeso.

Idaṁ vuccati “jivhāyatanaṁ”.

Tattha katamaṁ kāyāyatanaṁ?

Yo kāyo catunnaṁ mahābhūtānaṁ upādāya pasādo attabhāvapariyāpanno anidassano sappaṭigho, yena kāyena anidassanena sappaṭighena phoṭṭhabbaṁ anidassanaṁ sappaṭighaṁ phusi vā phusati vā phusissati vā phuse vā, kāyopeso kāyāyatanampetaṁ kāyadhātupesā kāyindriyampetaṁ lokopeso dvārāpesā samuddopeso paṇḍarampetaṁ khettampetaṁ vatthumpetaṁ orimaṁ tīrampetaṁ suñño gāmopeso.

Idaṁ vuccati “kāyāyatanaṁ”.

Tattha katamaṁ manāyatanaṁ?

Ekavidhena manāyatanaṁ—

phassasampayuttaṁ.

Duvidhena manāyatanaṁ—

atthi sahetukaṁ, atthi ahetukaṁ.

Tividhena manāyatanaṁ—

atthi kusalaṁ, atthi akusalaṁ, atthi abyākataṁ.

Catubbidhena manāyatanaṁ—

atthi kāmāvacaraṁ, atthi rūpāvacaraṁ, atthi arūpāvacaraṁ, atthi apariyāpannaṁ.

Pañcavidhena manāyatanaṁ—

atthi sukhindriyasampayuttaṁ, atthi dukkhindriyasampayuttaṁ, atthi somanassindriyasampayuttaṁ, atthi domanassindriyasampayuttaṁ, atthi upekkhindriyasampayuttaṁ.

Chabbidhena manāyatanaṁ—

cakkhuviññāṇaṁ, sotaviññāṇaṁ, ghānaviññāṇaṁ, jivhāviññāṇaṁ, kāyaviññāṇaṁ, manoviññāṇaṁ.

Evaṁ chabbidhena manāyatanaṁ.

Sattavidhena manāyatanaṁ—

cakkhuviññāṇaṁ, sotaviññāṇaṁ, ghānaviññāṇaṁ, jivhāviññāṇaṁ, kāyaviññāṇaṁ, manodhātu, manoviññāṇadhātu.

Evaṁ sattavidhena manāyatanaṁ.

Aṭṭhavidhena manāyatanaṁ—

cakkhuviññāṇaṁ, sotaviññāṇaṁ, ghānaviññāṇaṁ, jivhāviññāṇaṁ, kāyaviññāṇaṁ atthi sukhasahagataṁ, atthi dukkhasahagataṁ, manodhātu, manoviññāṇadhātu.

Evaṁ aṭṭhavidhena manāyatanaṁ.

Navavidhena manāyatanaṁ—

cakkhuviññāṇaṁ, sotaviññāṇaṁ, ghānaviññāṇaṁ, jivhāviññāṇaṁ, kāyaviññāṇaṁ, manodhātu, manoviññāṇadhātu atthi kusalaṁ, atthi akusalaṁ, atthi abyākataṁ.

Evaṁ navavidhena manāyatanaṁ.

Dasavidhena manāyatanaṁ—

cakkhuviññāṇaṁ, sotaviññāṇaṁ, ghānaviññāṇaṁ, jivhāviññāṇaṁ, kāyaviññāṇaṁ atthi sukhasahagataṁ, atthi dukkhasahagataṁ, manodhātu, manoviññāṇadhātu atthi kusalaṁ, atthi akusalaṁ, atthi abyākataṁ.

Evaṁ dasavidhena manāyatanaṁ.

Ekavidhena manāyatanaṁ—

phassasampayuttaṁ.

Duvidhena manāyatanaṁ—

atthi sahetukaṁ, atthi ahetukaṁ.

Tividhena manāyatanaṁ—

atthi sukhāya vedanāya sampayuttaṁ, atthi dukkhāya vedanāya sampayuttaṁ, atthi adukkhamasukhāya vedanāya sampayuttaṁ …pe….

Evaṁ bahuvidhena manāyatanaṁ.

Idaṁ vuccati “manāyatanaṁ”.

Tattha katamaṁ rūpāyatanaṁ?

Yaṁ rūpaṁ catunnaṁ mahābhūtānaṁ upādāya vaṇṇanibhā sanidassanaṁ sappaṭighaṁ nīlaṁ pītakaṁ lohitakaṁ odātaṁ kāḷakaṁ mañjiṭṭhakaṁ hari harivaṇṇaṁ ambaṅkuravaṇṇaṁ dīghaṁ rassaṁ aṇuṁ thūlaṁ vaṭṭaṁ parimaṇḍalaṁ caturassaṁ chaḷaṁsaṁ aṭṭhaṁsaṁ soḷasaṁsaṁ ninnaṁ thalaṁ chāyā ātapo āloko andhakāro abbhā mahikā dhūmo rajo candamaṇḍalassa vaṇṇanibhā sūriyamaṇḍalassa vaṇṇanibhā tārakarūpānaṁ vaṇṇanibhā ādāsamaṇḍalassa vaṇṇanibhā maṇisaṅkhamuttaveḷuriyassa vaṇṇanibhā jātarūparajatassa vaṇṇanibhā, yaṁ vā panaññampi atthi rūpaṁ catunnaṁ mahābhūtānaṁ upādāya vaṇṇanibhā sanidassanaṁ sappaṭighaṁ, yaṁ rūpaṁ sanidassanaṁ sappaṭighaṁ cakkhunā anidassanena sappaṭighena passi vā passati vā passissati vā passe vā, rūpampetaṁ rūpāyatanampetaṁ rūpadhātupesā.

Idaṁ vuccati “rūpāyatanaṁ”.

Tattha katamaṁ saddāyatanaṁ?

Yo saddo catunnaṁ mahābhūtānaṁ upādāya anidassano sappaṭigho bherisaddo mudiṅgasaddo saṅkhasaddo paṇavasaddo gītasaddo vāditasaddo sammasaddo pāṇisaddo sattānaṁ nigghosasaddo dhātūnaṁ sannighātasaddo vātasaddo udakasaddo manussasaddo amanussasaddo, yo vā panaññopi atthi saddo catunnaṁ mahābhūtānaṁ upādāya anidassano sappaṭigho, yaṁ saddaṁ anidassanaṁ sappaṭighaṁ sotena anidassanena sappaṭighena suṇi vā suṇāti vā suṇissati vā suṇe vā, saddopeso saddāyatanampetaṁ saddadhātupesā.

Idaṁ vuccati “saddāyatanaṁ”.

Tattha katamaṁ gandhāyatanaṁ?

Yo gandho catunnaṁ mahābhūtānaṁ upādāya anidassano sappaṭigho mūlagandho sāragandho tacagandho pattagandho pupphagandho phalagandho āmagandho vissagandho sugandho duggandho, yo vā panaññopi atthi gandho catunnaṁ mahābhūtānaṁ upādāya anidassano sappaṭigho, yaṁ gandhaṁ anidassanaṁ sappaṭighaṁ ghānena anidassanena sappaṭighena ghāyi vā ghāyati vā ghāyissati vā ghāye vā, gandhopeso gandhāyatanampetaṁ gandhadhātupesā.

Idaṁ vuccati “gandhāyatanaṁ”.

Tattha katamaṁ rasāyatanaṁ?

Yo raso catunnaṁ mahābhūtānaṁ upādāya anidassano sappaṭigho mūlaraso khandharaso tacaraso pattaraso puppharaso phalaraso ambilaṁ madhuraṁ tittakaṁ kaṭukaṁ loṇikaṁ khārikaṁ lambikaṁ kasāvo sādu asādu, yo vā panaññopi atthi raso catunnaṁ mahābhūtānaṁ upādāya anidassano sappaṭigho, yaṁ rasaṁ anidassanaṁ sappaṭighaṁ jivhāya anidassanāya sappaṭighāya sāyi vā sāyati vā sāyissati vā sāye vā, rasopeso rasāyatanampetaṁ rasadhātupesā.

Idaṁ vuccati “rasāyatanaṁ”.

Tattha katamaṁ phoṭṭhabbāyatanaṁ?

Pathavīdhātu tejodhātu vāyodhātu kakkhaḷaṁ mudukaṁ saṇhaṁ pharusaṁ sukhasamphassaṁ dukkhasamphassaṁ garukaṁ lahukaṁ, yaṁ phoṭṭhabbaṁ anidassanaṁ sappaṭighaṁ kāyena anidassanena sappaṭighena phusi vā phusati vā phusissati vā phuse vā, phoṭṭhabbopeso phoṭṭhabbāyatanampetaṁ phoṭṭhabbadhātupesā.

Idaṁ vuccati “phoṭṭhabbāyatanaṁ”.

Tattha katamaṁ dhammāyatanaṁ?

Vedanākkhandho, saññākkhandho, saṅkhārakkhandho, yañca rūpaṁ anidassanaappaṭighaṁ dhammāyatanapariyāpannaṁ, asaṅkhatā ca dhātu.

Tattha katamo vedanākkhandho?

Ekavidhena vedanākkhandho—

phassasampayutto.

Duvidhena vedanākkhandho—

atthi sahetuko, atthi ahetuko.

Tividhena vedanākkhandho—

atthi kusalo, atthi akusalo, atthi abyākato …pe…

evaṁ dasavidhena vedanākkhandho …pe…

evaṁ bahuvidhena vedanākkhandho.

Ayaṁ vuccati “vedanākkhandho”.

Tattha katamo saññākkhandho?

Ekavidhena saññākkhandho—

phassasampayutto.

Duvidhena saññākkhandho—

atthi sahetuko, atthi ahetuko.

Tividhena saññākkhandho—

atthi kusalo, atthi akusalo, atthi abyākato …pe…

evaṁ dasavidhena saññākkhandho …pe…

evaṁ bahuvidhena saññākkhandho.

Ayaṁ vuccati “saññākkhandho”.

Tattha katamo saṅkhārakkhandho?

Ekavidhena saṅkhārakkhandho—

cittasampayutto.

Duvidhena saṅkhārakkhandho—

atthi hetu, atthi na hetu.

Tividhena saṅkhārakkhandho—

atthi kusalo, atthi akusalo, atthi abyākato …pe…

evaṁ dasavidhena saṅkhārakkhandho …pe…

evaṁ bahuvidhena saṅkhārakkhandho.

Ayaṁ vuccati “saṅkhārakkhandho”.

Tattha katamaṁ rūpaṁ anidassanaappaṭighaṁ dhammāyatanapariyāpannaṁ?

Itthindriyaṁ purisindriyaṁ …pe… kabaḷīkāro āhāro.

Idaṁ vuccati rūpaṁ “anidassanaappaṭighaṁ dhammāyatanapariyāpannaṁ”.

Tattha katamā asaṅkhatā dhātu?

Rāgakkhayo, dosakkhayo, mohakkhayo—

ayaṁ vuccati “asaṅkhatā dhātu”.

Idaṁ vuccati dhammāyatanaṁ.

Abhidhammabhājanīyaṁ.

3. Pañhāpucchaka

Dvādasāyatanāni—

cakkhāyatanaṁ, rūpāyatanaṁ, sotāyatanaṁ, saddāyatanaṁ, ghānāyatanaṁ, gandhāyatanaṁ, jivhāyatanaṁ, rasāyatanaṁ, kāyāyatanaṁ, phoṭṭhabbāyatanaṁ, manāyatanaṁ, dhammāyatanaṁ.

Dvādasannaṁ āyatanānaṁ kati kusalā, kati akusalā, kati abyākatā …pe… kati saraṇā, kati araṇā?

3.1. Tika

Dasāyatanā abyākatā.

Dvāyatanā siyā kusalā, siyā akusalā, siyā abyākatā.

Dasāyatanā na vattabbā—

“sukhāya vedanāya sampayuttā”tipi, “dukkhāya vedanāya sampayuttā”tipi, “adukkhamasukhāya vedanāya sampayuttā”tipi.

Manāyatanaṁ siyā sukhāya vedanāya sampayuttaṁ, siyā dukkhāya vedanāya sampayuttaṁ, siyā adukkhamasukhāya vedanāya sampayuttaṁ.

Dhammāyatanaṁ siyā sukhāya vedanāya sampayuttaṁ, siyā dukkhāya vedanāya sampayuttaṁ, siyā adukkhamasukhāya vedanāya sampayuttaṁ, siyā na vattabbaṁ—“sukhāya vedanāya sampayuttan”tipi, “dukkhāya vedanāya sampayuttan”tipi, “adukkhamasukhāya vedanāya sampayuttan”tipi.

Dasāyatanā nevavipākanavipākadhammadhammā.

Dvāyatanā siyā vipākā, siyā vipākadhammadhammā, siyā nevavipākanavipākadhammadhammā.

Pañcāyatanā upādinnupādāniyā.

Saddāyatanaṁ anupādinnupādāniyaṁ.

Cattāro āyatanā siyā upādinnupādāniyā, siyā anupādinnupādāniyā, siyā anupādāniyā.

Dvāyatanā siyā upādinnupādāniyā, siyā anupādinnupādāniyā, siyā anupādinnaanupādāniyā.

Dasāyatanā asaṅkiliṭṭhasaṅkilesikā.

Dvāyatanā siyā saṅkiliṭṭhasaṅkilesikā, siyā asaṅkiliṭṭhasaṅkilesikā, siyā asaṅkiliṭṭhaasaṅkilesikā.

Dasāyatanā avitakkaavicārā.

Manāyatanaṁ siyā savitakkasavicāraṁ, siyā avitakkavicāramattaṁ, siyā avitakkaavicāraṁ.

Dhammāyatanaṁ siyā savitakkasavicāraṁ, siyā avitakkavicāramattaṁ, siyā avitakkaavicāraṁ, siyā na vattabbaṁ—“savitakkasavicāran”tipi, “avitakkavicāramattan”tipi, “avitakkaavicāran”tipi.

Dasāyatanā na vattabbā—

“pītisahagatā”tipi, “sukhasahagatā”tipi, “upekkhāsahagatā”tipi.

Dvāyatanā siyā pītisahagatā, siyā sukhasahagatā, siyā upekkhāsahagatā, siyā na vattabbā—“pītisahagatā”tipi, “sukhasahagatā”tipi, “upekkhāsahagatā”tipi.

Dasāyatanā neva dassanena na bhāvanāya pahātabbā.

Dvāyatanā siyā dassanena pahātabbā, siyā bhāvanāya pahātabbā, siyā neva dassanena na bhāvanāya pahātabbā.

Dasāyatanā neva dassanena na bhāvanāya pahātabbahetukā.

Dvāyatanā siyā dassanena na pahātabbahetukā, siyā bhāvanāya pahātabbahetukā, siyā neva dassanena na bhāvanāya pahātabbahetukā.

Dasāyatanā nevācayagāmināpacayagāmino.

Dvāyatanā siyā ācayagāmino, siyā apacayagāmino, siyā nevācayagāmināpacayagāmino.

Dasāyatanā nevasekkhanāsekkhā.

Dvāyatanā siyā sekkhā, siyā asekkhā, siyā nevasekkhanāsekkhā.

Dasāyatanā parittā.

Dvāyatanā siyā parittā, siyā mahaggatā, siyā appamāṇā.

Dasāyatanā anārammaṇā.

Dvāyatanā siyā parittārammaṇā, siyā mahaggatārammaṇā, siyā appamāṇārammaṇā, siyā na vattabbā—“parittārammaṇā”tipi, “mahaggatārammaṇā”tipi, “appamāṇārammaṇā”tipi.

Dasāyatanā majjhimā.

Dvāyatanā siyā hīnā, siyā majjhimā, siyā paṇītā.

Dasāyatanā aniyatā.

Dvāyatanā siyā micchattaniyatā, siyā sammattaniyatā, siyā aniyatā.

Dasāyatanā anārammaṇā.

Dvāyatanā siyā maggārammaṇā, siyā maggahetukā, siyā maggādhipatino, siyā na vattabbā—“maggārammaṇā”tipi, “maggahetukā”tipi, “maggādhipatino”tipi.

Pañcāyatanā siyā uppannā, siyā uppādino, na vattabbā—

“anuppannā”ti.

Saddāyatanaṁ siyā uppannaṁ, siyā anuppannaṁ, na vattabbaṁ—

“uppādī”ti.

Pañcāyatanā siyā uppannā, siyā anuppannā, siyā uppādino.

Dhammāyatanaṁ siyā uppannaṁ, siyā anuppannaṁ, siyā uppādī, siyā na vattabbaṁ—“uppannan”tipi, “anuppannan”tipi, “uppādī”tipi.

Ekādasāyatanā siyā atītā, siyā anāgatā, siyā paccuppannā.

Dhammāyatanaṁ siyā atītaṁ, siyā anāgataṁ, siyā paccuppannaṁ, siyā na vattabbaṁ—“atītan”tipi, “anāgatan”tipi, “paccuppannan”tipi.

Dasāyatanā anārammaṇā.

Dvāyatanā siyā atītārammaṇā, siyā anāgatārammaṇā, siyā paccuppannārammaṇā, siyā na vattabbā—“atītārammaṇā”tipi, “anāgatārammaṇā”tipi, “paccuppannārammaṇā”tipi.

Siyā ajjhattā, siyā bahiddhā, siyā ajjhattabahiddhā.

Dasāyatanā anārammaṇā.

Dvāyatanā siyā ajjhattārammaṇā, siyā bahiddhārammaṇā, siyā ajjhattabahiddhārammaṇā, siyā na vattabbā—“ajjhattārammaṇā”tipi, “bahiddhārammaṇā”tipi, “ajjhattabahiddhārammaṇā”tipi.

Rūpāyatanaṁ sanidassanasappaṭighaṁ.

Navāyatanā anidassanasappaṭighā.

Dvāyatanā anidassanaappaṭighā.

3.2. 3.2 Duka

3.2.1. Hetugocchaka

Ekādasāyatanā na hetū.

Dhammāyatanaṁ siyā hetu, siyā na hetu.

Dasāyatanā ahetukā.

Dvāyatanā siyā sahetukā, siyā ahetukā.

Dasāyatanā hetuvippayuttā.

Dvāyatanā siyā hetusampayuttā, siyā hetuvippayuttā.

Dasāyatanā na vattabbā—

“hetū ceva sahetukā cā”tipi, “sahetukā ceva na ca hetū”tipi.

Manāyatanaṁ na vattabbaṁ—

“hetu ceva sahetukañcā”ti, siyā sahetukañceva na ca hetu, siyā na vattabbaṁ—“sahetukañceva na ca hetū”ti.

Dhammāyatanaṁ siyā hetu ceva sahetukañca, siyā sahetukañceva na ca hetu, siyā na vattabbaṁ—“hetu ceva sahetukañcā”tipi, “sahetukañceva na ca hetū”tipi.

Dasāyatanā na vattabbā—

“hetū ceva hetusampayuttā cā”tipi, “hetusampayuttā ceva na ca hetū”tipi.

Manāyatanaṁ na vattabbaṁ—

“hetu ceva hetusampayuttañcā”ti, siyā hetusampayuttañceva na ca hetu, siyā na vattabbaṁ—“hetusampayuttañceva na ca hetū”ti.

Dhammāyatanaṁ siyā hetu ceva hetusampayuttañca, siyā hetusampayuttañceva na ca hetu, siyā na vattabbaṁ—“hetu ceva hetusampayuttañcā”tipi, “hetusampayuttañceva na ca hetū”tipi.

Dasāyatanā na hetuahetukā.

Manāyatanaṁ siyā na hetusahetukaṁ, siyā na hetuahetukaṁ.

Dhammāyatanaṁ siyā na hetusahetukaṁ, siyā na hetuahetukaṁ, siyā na vattabbaṁ—“na hetusahetukan”tipi, “na hetuahetukan”tipi.

3.2.2. Cūḷantaraduka

Ekādasāyatanā sappaccayā.

Dhammāyatanaṁ siyā sappaccayaṁ, siyā appaccayaṁ.

Ekādasāyatanā saṅkhatā.

Dhammāyatanaṁ siyā saṅkhataṁ, siyā asaṅkhataṁ.

Rūpāyatanaṁ sanidassanaṁ.

Ekādasāyatanā anidassanā.

Dasāyatanā sappaṭighā.

Dvāyatanā appaṭighā.

Dasāyatanā rūpā.

Manāyatanaṁ arūpaṁ.

Dhammāyatanaṁ siyā rūpaṁ, siyā arūpaṁ.

Dasāyatanā lokiyā.

Dvāyatanā siyā lokiyā, siyā lokuttarā;

kenaci viññeyyā, kenaci na viññeyyā.

3.2.3. Āsavagocchaka

Ekādasāyatanā no āsavā.

Dhammāyatanaṁ siyā āsavo, siyā no āsavo.

Dasāyatanā sāsavā.

Dvāyatanā siyā sāsavā, siyā anāsavā.

Dasāyatanā āsavavippayuttā.

Dvāyatanā siyā āsavasampayuttā, siyā āsavavippayuttā.

Dasāyatanā na vattabbā—

“āsavā ceva sāsavā cā”ti, sāsavā ceva no ca āsavā.

Manāyatanaṁ na vattabbaṁ—

“āsavo ceva sāsavañcā”ti, siyā sāsavañceva no ca āsavo, siyā na vattabbaṁ—“sāsavañceva no ca āsavo”ti.

Dhammāyatanaṁ siyā āsavo ceva sāsavañca, siyā sāsavañceva no ca āsavo, siyā na vattabbaṁ—“āsavo ceva sāsavañcā”tipi, “sāsavañceva no ca āsavo”tipi.

Dasāyatanā na vattabbā—

“āsavā ceva āsavasampayuttā cā”tipi, “āsavasampayuttā ceva no ca āsavā”tipi.

Manāyatanaṁ na vattabbaṁ—

“āsavo ceva āsavasampayuttañcā”ti, siyā āsavasampayuttañceva no ca āsavo, siyā na vattabbaṁ—“āsavasampayuttañceva no ca āsavo”ti.

Dhammāyatanaṁ siyā āsavo ceva āsavasampayuttañca, siyā āsavasampayuttañceva no ca āsavo, siyā na vattabbaṁ—“āsavo ceva āsavasampayuttañcā”tipi, “āsavasampayuttañceva no ca āsavo”tipi.

Dasāyatanā āsavavippayuttasāsavā.

Dvāyatanā siyā āsavavippayuttasāsavā, siyā āsavavippayuttaanāsavā, siyā na vattabbā—“āsavavippayuttasāsavā”tipi, “āsavavippayuttaanāsavā”tipi.

3.2.4. Saṁyojanagocchaka

Ekādasāyatanā no saṁyojanā.

Dhammāyatanaṁ siyā saṁyojanaṁ, siyā no saṁyojanaṁ.

Dasāyatanā saṁyojaniyā.

Dvāyatanā siyā saṁyojaniyā, siyā asaṁyojaniyā.

Dasāyatanā saṁyojanavippayuttā.

Dvāyatanā siyā saṁyojanasampayuttā, siyā saṁyojanavippayuttā.

Dasāyatanā na vattabbā—

“saṁyojanā ceva saṁyojaniyā cā”ti, saṁyojaniyā ceva no ca saṁyojanā.

Manāyatanaṁ na vattabbaṁ—

“saṁyojanañceva saṁyojaniyañcā”ti, siyā saṁyojaniyañceva no ca saṁyojanaṁ, siyā na vattabbaṁ—“saṁyojaniyañceva no ca saṁyojanan”ti.

Dhammāyatanaṁ siyā saṁyojanañceva saṁyojaniyañca, siyā saṁyojaniyañceva no ca saṁyojanaṁ, siyā na vattabbaṁ—“saṁyojanañceva saṁyojaniyan”tipi, “saṁyojaniyañceva no ca saṁyojanan”tipi.

Dasāyatanā na vattabbā—

“saṁyojanā ceva saṁyojanasampayuttā cā”tipi, “saṁyojanasampayuttā ceva no ca saṁyojanā”tipi.

Manāyatanaṁ na vattabbaṁ—

“saṁyojanañceva saṁyojanasampayuttañcā”ti, siyā saṁyojanasampayuttañceva no ca saṁyojanaṁ, siyā na vattabbaṁ—“saṁyojanasampayuttañceva no ca saṁyojanan”ti.

Dhammāyatanaṁ siyā saṁyojanañceva saṁyojanasampayuttañca, siyā saṁyojanasampayuttañceva no ca saṁyojanaṁ, siyā na vattabbaṁ—“saṁyojanañceva saṁyojanasampayuttañcā”tipi, “saṁyojanasampayuttañceva no ca saṁyojanan”tipi.

Dasāyatanā saṁyojanavippayuttasaṁyojaniyā.

Dvāyatanā siyā saṁyojanavippayuttasaṁyojaniyā, siyā saṁyojanavippayuttaasaṁyojaniyā, siyā na vattabbā—“saṁyojanavippayuttasaṁyojaniyā”tipi, “saṁyojanavippayuttaasaṁyojaniyā”tipi.

3.2.5. Ganthagocchaka

Ekādasāyatanā no ganthā.

Dhammāyatanaṁ siyā gantho, siyā no gantho.

Dasāyatanā ganthaniyā.

Dvāyatanā siyā ganthaniyā, siyā aganthaniyā.

Dasāyatanā ganthavippayuttā.

Dvāyatanā siyā ganthasampayuttā, siyā ganthavippayuttā.

Dasāyatanā na vattabbā—

“ganthā ceva ganthaniyā cā”ti, ganthaniyā ceva no ca ganthā.

Manāyatanaṁ na vattabbaṁ—

“gantho ceva ganthaniyañcā”ti, siyā ganthaniyañceva no ca gantho, siyā na vattabbaṁ—“ganthaniyañceva no ca gantho”ti.

Dhammāyatanaṁ siyā gantho ceva ganthaniyañca, siyā ganthaniyañceva no ca gantho, siyā na vattabbaṁ—“gantho ceva ganthaniyañcā”tipi, “ganthaniyañceva no ca gantho”tipi.

Dasāyatanā na vattabbā—

“ganthā ceva ganthasampayuttā cā”tipi, “ganthasampayuttā ceva no ca ganthā”tipi.

Manāyatanaṁ na vattabbaṁ—

“gantho ceva ganthasampayuttañcā”ti, siyā ganthasampayuttañceva no ca gantho, siyā na vattabbaṁ—“ganthasampayuttañceva no ca gantho”ti.

Dhammāyatanaṁ siyā gantho ceva ganthasampayuttañca, siyā ganthasampayuttañceva no ca gantho, siyā na vattabbaṁ—“gantho ceva ganthasampayuttañcā”tipi, “ganthasampayuttañceva no ca gantho”tipi.

Dasāyatanā ganthavippayuttaganthaniyā.

Dvāyatanā siyā ganthavippayuttaganthaniyā, siyā ganthavippayuttaaganthaniyā, siyā na vattabbā—“ganthavippayuttaganthaniyā”tipi, “ganthavippayuttaaganthaniyā”tipi.

2.3.2.6. Oghayoganīvaraṇagocchaka

Ekādasāyatanā no oghā …pe…

no yogā …pe…

no nīvaraṇā.

Dhammāyatanaṁ siyā nīvaraṇaṁ, siyā no nīvaraṇaṁ.

Dasāyatanā nīvaraṇiyā.

Dvāyatanā siyā nīvaraṇiyā, siyā anīvaraṇiyā.

Dasāyatanā nīvaraṇavippayuttā.

Dvāyatanā siyā nīvaraṇasampayuttā, siyā nīvaraṇavippayuttā.

Dasāyatanā na vattabbā—

“nīvaraṇā ceva nīvaraṇiyā cā”ti, nīvaraṇiyā ceva no ca nīvaraṇā.

Manāyatanaṁ na vattabbaṁ—

“nīvaraṇañceva nīvaraṇiyañcā”ti, siyā nīvaraṇiyañceva no ca nīvaraṇaṁ, siyā na vattabbaṁ—“nīvaraṇiyañceva no ca nīvaraṇan”ti.

Dhammāyatanaṁ siyā nīvaraṇañceva nīvaraṇiyañca, siyā nīvaraṇiyañceva no ca nīvaraṇaṁ, siyā na vattabbaṁ—“nīvaraṇañceva nīvaraṇiyañcā”tipi, “nīvaraṇiyañceva no ca nīvaraṇan”tipi.

Dasāyatanā na vattabbā—

“nīvaraṇā ceva nīvaraṇasampayuttā cā”tipi, nīvaraṇasampayuttā ceva no ca nīvaraṇātipi.

Manāyatanaṁ na vattabbaṁ—

“nīvaraṇañceva nīvaraṇasampayuttañcā”ti, siyā nīvaraṇasampayuttañceva no ca nīvaraṇaṁ, siyā na vattabbaṁ—“nīvaraṇasampayuttañceva no ca nīvaraṇan”ti.

Dhammāyatanaṁ siyā nīvaraṇañceva nīvaraṇasampayuttañca, siyā nīvaraṇasampayuttañceva no ca nīvaraṇaṁ, siyā na vattabbaṁ—“nīvaraṇañceva nīvaraṇasampayuttañcā”tipi, “nīvaraṇasampayuttañceva no ca nīvaraṇan”tipi.

Dasāyatanā nīvaraṇavippayuttanīvaraṇiyā.

Dvāyatanā siyā nīvaraṇavippayuttanīvaraṇiyā, siyā nīvaraṇavippayuttaanīvaraṇiyā, siyā na vattabbā—“nīvaraṇavippayuttanīvaraṇiyā”tipi, “nīvaraṇavippayuttaanīvaraṇiyā”tipi.

3.2.9. Parāmāsagocchaka

Ekādasāyatanā no parāmāsā.

Dhammāyatanaṁ siyā parāmāso, siyā no parāmāso.

Dasāyatanā parāmaṭṭhā.

Dvāyatanā siyā parāmaṭṭhā, siyā aparāmaṭṭhā.

Dasāyatanā parāmāsavippayuttā.

Manāyatanaṁ siyā parāmāsasampayuttaṁ, siyā parāmāsavippayuttaṁ.

Dhammāyatanaṁ siyā parāmāsasampayuttaṁ, siyā parāmāsavippayuttaṁ, siyā na vattabbaṁ—“parāmāsasampayuttan”tipi, “parāmāsavippayuttan”tipi.

Dasāyatanā na vattabbā—

“parāmāsā ceva parāmaṭṭhā cā”ti, “parāmaṭṭhā ceva no ca parāmāsā”.

Manāyatanaṁ na vattabbaṁ—

“parāmāso ceva parāmaṭṭhañcā”ti, siyā parāmaṭṭhañceva no ca parāmāso, siyā na vattabbaṁ—“parāmaṭṭhañceva no ca parāmāso”ti.

Dhammāyatanaṁ siyā parāmāso ceva parāmaṭṭhañca, siyā parāmaṭṭhañceva no ca parāmāso, siyā na vattabbaṁ—“parāmāso ceva parāmaṭṭhañcā”tipi, “parāmaṭṭhañceva no ca parāmāso”tipi.

Dasāyatanā parāmāsavippayuttaparāmaṭṭhā.

Dvāyatanā siyā parāmāsavippayuttaparāmaṭṭhā, siyā parāmāsavippayuttaaparāmaṭṭhā, siyā na vattabbā—“parāmāsavippayuttaparāmaṭṭhā”tipi, “parāmāsavippayuttaaparāmaṭṭhā”tipi.

3.2.10. Mahantaraduka

Dasāyatanā anārammaṇā.

Manāyatanaṁ sārammaṇaṁ.

Dhammāyatanaṁ siyā sārammaṇaṁ, siyā anārammaṇaṁ.

Manāyatanaṁ cittaṁ.

Ekādasāyatanā no cittā.

Ekādasāyatanā acetasikā.

Dhammāyatanaṁ siyā cetasikaṁ, siyā acetasikaṁ.

Dasāyatanā cittavippayuttā.

Dhammāyatanaṁ siyā cittasampayuttaṁ, siyā cittavippayuttaṁ.

Manāyatanaṁ na vattabbaṁ—

“cittena sampayuttan”tipi, “cittena vippayuttan”tipi.

Dasāyatanā cittavisaṁsaṭṭhā.

Dhammāyatanaṁ siyā cittasaṁsaṭṭhaṁ, siyā cittavisaṁsaṭṭhaṁ.

Manāyatanaṁ na vattabbaṁ—

“cittena saṁsaṭṭhan”tipi, “cittena visaṁsaṭṭhan”tipi.

Chāyatanā no cittasamuṭṭhānā.

Chāyatanā siyā cittasamuṭṭhānā, siyā no cittasamuṭṭhānā.

Ekādasāyatanā no cittasahabhuno.

Dhammāyatanaṁ siyā cittasahabhū, siyā no cittasahabhū.

Ekādasāyatanā no cittānuparivattino.

Dhammāyatanaṁ siyā cittānuparivatti, siyā no cittānuparivatti.

Ekādasāyatanā no cittasaṁsaṭṭhasamuṭṭhānā.

Dhammāyatanaṁ siyā cittasaṁsaṭṭhasamuṭṭhānaṁ, siyā no cittasaṁsaṭṭhasamuṭṭhānaṁ.

Ekādasāyatanā no cittasaṁsaṭṭhasamuṭṭhānasahabhuno.

Dhammāyatanaṁ siyā cittasaṁsaṭṭhasamuṭṭhānasahabhū, siyā no cittasaṁsaṭṭhasamuṭṭhānasahabhū.

Ekādasāyatanā no cittasaṁsaṭṭhasamuṭṭhānānuparivattino.

Dhammāyatanaṁ siyā cittasaṁsaṭṭhasamuṭṭhānānuparivatti, siyā no cittasaṁsaṭṭhasamuṭṭhānānuparivatti.

Chāyatanā ajjhattikā.

Chāyatanā bāhirā.

Navāyatanā upādā.

Dvāyatanā no upādā.

Dhammāyatanaṁ siyā upādā, siyā no upādā.

Pañcāyatanā upādinnā.

Saddāyatanaṁ anupādinnaṁ.

Chāyatanā siyā upādinnā, siyā anupādinnā.

3.2.11. Upādānagocchaka

Ekādasāyatanā no upādānā.

Dhammāyatanaṁ siyā upādānaṁ, siyā no upādānaṁ.

Dasāyatanā upādāniyā.

Dvāyatanā siyā upādāniyā, siyā anupādāniyā.

Dasāyatanā upādānavippayuttā.

Dvāyatanā siyā upādānasampayuttā, siyā upādānavippayuttā.

Dasāyatanā na vattabbā—

“upādānā ceva upādāniyā cā”ti, upādāniyā ceva no ca upādānā.

Manāyatanaṁ na vattabbaṁ—

“upādānañceva upādāniyañcā”ti, siyā upādāniyañceva no ca upādānaṁ, siyā na vattabbaṁ—“upādāniyañceva no ca upādānan”ti.

Dhammāyatanaṁ siyā upādānañceva upādāniyañca, siyā upādāniyañceva no ca upādānaṁ, siyā na vattabbaṁ—“upādānañceva upādāniyañcā”tipi, “upādāniyañceva no ca upādānan”tipi.

Dasāyatanā na vattabbā—

“upādānā ceva upādānasampayuttā cā”tipi, “upādānasampayuttā ceva no ca upādānā”tipi.

Manāyatanaṁ na vattabbaṁ—

“upādāniyañceva upādānasampayuttañcā”ti, siyā upādānasampayuttañceva no ca upādānaṁ, siyā na vattabbaṁ—“upādānasampayuttañceva no ca upādānan”ti.

Dhammāyatanaṁ siyā upādānañceva upādānasampayuttañca, siyā upādānasampayuttañceva no ca upādānaṁ, siyā na vattabbaṁ—“upādānañceva upādānasampayuttañcā”tipi, “upādānasampayuttañceva no ca upādānan”tipi.

Dasāyatanā upādānavippayuttaupādāniyā.

Dvāyatanā siyā upādānasampayuttaupādāniyā, siyā upādānavippayuttaanupādāniyā, siyā na vattabbā—“upādānavippayuttaupādāniyā”tipi, “upādānavippayuttaanupādāniyā”tipi.

3.2.12. Kilesagocchaka

Ekādasāyatanā no kilesā.

Dhammāyatanaṁ siyā kileso, siyā no kileso.

Dasāyatanā saṅkilesikā.

Dvāyatanā siyā saṅkilesikā, siyā asaṅkilesikā.

Dasāyatanā asaṅkiliṭṭhā.

Dvāyatanā siyā saṅkiliṭṭhā, siyā asaṅkiliṭṭhā.

Dasāyatanā kilesavippayuttā.

Dvāyatanā siyā kilesasampayuttā, siyā kilesavippayuttā.

Dasāyatanā na vattabbā—

“kilesā ceva saṅkilesikā cā”ti, saṅkilesikā ceva no ca kilesā.

Manāyatanaṁ na vattabbaṁ—

“kileso ceva saṅkilesikañcā”ti, siyā saṅkilesikañceva no ca kileso, siyā na vattabbaṁ—“saṅkilesikañceva no ca kileso”ti.

Dhammāyatanaṁ siyā kileso ceva saṅkilesikañca, siyā saṅkilesikañceva no ca kileso, siyā na vattabbaṁ—“kileso ceva saṅkilesikañcā”tipi, “saṅkilesikañceva no ca kileso”tipi.

Dasāyatanā na vattabbā—

“kilesā ceva saṅkiliṭṭhā cā”tipi, “saṅkiliṭṭhā ceva no ca kilesā”tipi.

Manāyatanaṁ na vattabbaṁ—

“kileso ceva saṅkiliṭṭhañcā”ti, siyā saṅkiliṭṭhañceva no ca kileso, siyā na vattabbaṁ—“saṅkiliṭṭhañceva no ca kileso”ti.

Dhammāyatanaṁ siyā kileso ceva saṅkiliṭṭhañca, siyā saṅkiliṭṭhañceva no ca kileso, siyā na vattabbaṁ—“kileso ceva saṅkiliṭṭhañcā”tipi, “saṅkiliṭṭhañceva no ca kileso”tipi.

Dasāyatanā na vattabbā—

“kilesā ceva kilesasampayuttā cā”tipi, “kilesasampayuttā ceva no ca kilesā”tipi.

Manāyatanaṁ na vattabbaṁ—

“kileso ceva kilesasampayuttañcā”ti, siyā kilesasampayuttañceva no ca kileso, siyā na vattabbaṁ—“kilesasampayuttañceva no ca kileso”ti.

Dhammāyatanaṁ siyā kileso ceva kilesasampayuttañca, siyā kilesasampayuttañceva no ca kileso, siyā na vattabbaṁ—“kileso ceva kilesasampayuttañcā”tipi, “kilesasampayuttañceva no ca kileso”tipi.

Dasāyatanā kilesavippayuttasaṅkilesikā.

Dvāyatanā siyā kilesavippayuttasaṅkilesikā, siyā kilesavippayuttaasaṅkilesikā, siyā na vattabbā—“kilesavippayuttasaṅkilesikā”tipi, “kilesavippayuttaasaṅkilesikā”tipi.

3.2.13. Piṭṭhiduka

Dasāyatanā na dassanena pahātabbā.

Dvāyatanā siyā dassanena pahātabbā, siyā na dassanena pahātabbā.

Dasāyatanā na bhāvanāya pahātabbā.

Dvāyatanā siyā bhāvanāya pahātabbā, siyā na bhāvanāya pahātabbā.

Dasāyatanā na dassanena pahātabbahetukā.

Dvāyatanā siyā dassanena pahātabbahetukā, siyā na dassanena pahātabbahetukā.

Dasāyatanā na bhāvanāya pahātabbahetukā.

Dvāyatanā siyā bhāvanāya pahātabbahetukā, siyā na bhāvanāya pahātabbahetukā.

Dasāyatanā avitakkā.

Dvāyatanā siyā savitakkā, siyā avitakkā.

Dasāyatanā avicārā.

Dvāyatanā siyā savicārā, siyā avicārā.

Dasāyatanā appītikā.

Dvāyatanā siyā sappītikā, siyā appītikā.

Dasāyatanā na pītisahagatā.

Dvāyatanā siyā pītisahagatā, siyā na pītisahagatā.

Dasāyatanā na sukhasahagatā.

Dvāyatanā siyā sukhasahagatā, siyā na sukhasahagatā.

Dasāyatanā na upekkhāsahagatā.

Dvāyatanā siyā upekkhāsahagatā, siyā na upekkhāsahagatā.

Dasāyatanā kāmāvacarā.

Dvāyatanā siyā kāmāvacarā, siyā na kāmāvacarā.

Dasāyatanā na rūpāvacarā.

Dvāyatanā siyā rūpāvacarā, siyā na rūpāvacarā.

Dasāyatanā na arūpāvacarā.

Dvāyatanā siyā arūpāvacarā, siyā na arūpāvacarā.

Dasāyatanā pariyāpannā.

Dvāyatanā siyā pariyāpannā, siyā apariyāpannā.

Dasāyatanā aniyyānikā.

Dvāyatanā siyā niyyānikā, siyā aniyyānikā.

Dasāyatanā aniyatā.

Dvāyatanā siyā niyatā, siyā aniyatā.

Dasāyatanā sauttarā.

Dvāyatanā siyā sauttarā, siyā anuttarā.

Dasāyatanā araṇā.

Dvāyatanā siyā saraṇā, siyā araṇāti.

Pañhāpucchakaṁ.

Āyatanavibhaṅgo niṭṭhito.