abhidhamma » vb » Vibhaṅga

Saccavibhaṅga

1. Suttantabhājanīya

Cattāri ariyasaccāni—

dukkhaṁ ariyasaccaṁ, dukkhasamudayaṁ ariyasaccaṁ, dukkhanirodhaṁ ariyasaccaṁ, dukkhanirodhagāminī paṭipadā ariyasaccaṁ.

1.1. Dukkhasacca

Tattha katamaṁ dukkhaṁ ariyasaccaṁ?

Jātipi dukkhā, jarāpi dukkhā, maraṇampi dukkhaṁ, sokaparidevadukkhadomanassupāyāsāpi dukkhā, appiyehi sampayogo dukkho, piyehi vippayogo dukkho, yampicchaṁ na labhati tampi dukkhaṁ, saṅkhittena pañcupādānakkhandhā dukkhā.

Tattha katamā jāti?

Yā tesaṁ tesaṁ sattānaṁ tamhi tamhi sattanikāye jāti sañjāti okkanti abhinibbatti khandhānaṁ pātubhāvo āyatanānaṁ paṭilābho—

ayaṁ vuccati “jāti”.

Tattha katamā jarā?

Yā tesaṁ tesaṁ sattānaṁ tamhi tamhi sattanikāye jarā jīraṇatā khaṇḍiccaṁ pāliccaṁ valittacatā āyuno saṁhāni indriyānaṁ paripāko—

ayaṁ vuccati “jarā”.

Tattha katamaṁ maraṇaṁ?

Yā tesaṁ tesaṁ sattānaṁ tamhā tamhā sattanikāyā cuti cavanatā bhedo antaradhānaṁ maccu maraṇaṁ kālakiriyā khandhānaṁ bhedo kaḷevarassa nikkhepo jīvitindriyassupacchedo—

idaṁ vuccati “maraṇaṁ”.

Tattha katamo soko?

Ñātibyasanena vā phuṭṭhassa bhogabyasanena vā phuṭṭhassa rogabyasanena vā phuṭṭhassa sīlabyasanena vā phuṭṭhassa diṭṭhibyasanena vā phuṭṭhassa aññataraññatarena byasanena samannāgatassa aññataraññatarena dukkhadhammena phuṭṭhassa soko socanā socitattaṁ antosoko antoparisoko cetaso parijjhāyanā domanassaṁ sokasallaṁ—

ayaṁ vuccati “soko”.

Tattha katamo paridevo?

Ñātibyasanena vā phuṭṭhassa bhogabyasanena vā phuṭṭhassa rogabyasanena vā phuṭṭhassa sīlabyasanena vā phuṭṭhassa diṭṭhibyasanena vā phuṭṭhassa aññataraññatarena byasanena samannāgatassa aññataraññatarena dukkhadhammena phuṭṭhassa ādevo paridevo ādevanā paridevanā ādevitattaṁ paridevitattaṁ vācā palāpo vippalāpo lālappo lālappanā lālappitattaṁ—

ayaṁ vuccati “paridevo”.

Tattha katamaṁ dukkhaṁ?

Yaṁ kāyikaṁ asātaṁ kāyikaṁ dukkhaṁ kāyasamphassajaṁ asātaṁ dukkhaṁ vedayitaṁ kāyasamphassajā asātā dukkhā vedanā—

idaṁ vuccati “dukkhaṁ”.

Tattha katamaṁ domanassaṁ?

Yaṁ cetasikaṁ asātaṁ cetasikaṁ dukkhaṁ cetosamphassajaṁ asātaṁ dukkhaṁ vedayitaṁ cetosamphassajā asātā dukkhā vedanā—

idaṁ vuccati “domanassaṁ”.

Tattha katamo upāyāso?

Ñātibyasanena vā phuṭṭhassa bhogabyasanena vā phuṭṭhassa rogabyasanena vā phuṭṭhassa sīlabyasanena vā phuṭṭhassa diṭṭhibyasanena vā phuṭṭhassa aññataraññatarena byasanena samannāgatassa aññataraññatarena dukkhadhammena phuṭṭhassa āyāso upāyāso āyāsitattaṁ upāyāsitattaṁ—

ayaṁ vuccati “upāyāso”.

Tattha katamo appiyehi sampayogo dukkho?

Idha yassa te honti aniṭṭhā akantā amanāpā rūpā saddā gandhā rasā phoṭṭhabbā, ye vā panassa te honti anatthakāmā ahitakāmā aphāsukakāmā ayogakkhemakāmā;

yā tehi saṅgati samāgamo samodhānaṁ missībhāvo—

ayaṁ vuccati “appiyehi sampayogo dukkho”.

Tattha katamo piyehi vippayogo dukkho?

Idha yassa te honti iṭṭhā kantā manāpā rūpā saddā gandhā rasā phoṭṭhabbā, ye vā panassa te honti atthakāmā hitakāmā phāsukakāmā yogakkhemakāmā mātā vā pitā vā bhātā vā bhaginī vā mittā vā amaccā vā ñātī vā sālohitā vā;

yā tehi asaṅgati asamāgamo asamodhānaṁ amissībhāvo—

ayaṁ vuccati “piyehi vippayogo dukkho”.

Tattha katamaṁ yampicchaṁ na labhati tampi dukkhaṁ?

Jātidhammānaṁ sattānaṁ evaṁ icchā uppajjati—

“aho vata, mayaṁ na jātidhammā assāma;

na ca, vata, no jāti āgaccheyyā”ti.

Na kho panetaṁ icchāya pattabbaṁ.

Idampi “yampicchaṁ na labhati tampi dukkhaṁ”.

Jarādhammānaṁ sattānaṁ …pe…

byādhidhammānaṁ sattānaṁ …pe…

maraṇadhammānaṁ sattānaṁ …pe…

sokaparidevadukkhadomanassupāyāsadhammānaṁ sattānaṁ evaṁ icchā uppajjati—

“aho vata, mayaṁ na sokaparidevadukkhadomanassupāyāsadhammā assāma;

na ca, vata, no sokaparidevadukkhadomanassupāyāsā āgaccheyyun”ti.

Na kho panetaṁ icchāya pattabbaṁ.

Idampi “yampicchaṁ na labhati tampi dukkhaṁ”.

Tattha katame saṅkhittena pañcupādānakkhandhā dukkhā?

Seyyathidaṁ—

rūpupādānakkhandho, vedanupādānakkhandho, saññupādānakkhandho, saṅkhārupādānakkhandho, viññāṇupādānakkhandho.

Ime vuccanti “saṅkhittena pañcupādānakkhandhā dukkhā”.

Idaṁ vuccati “dukkhaṁ ariyasaccaṁ”.

1.2. Samudayasacca

Tattha katamaṁ dukkhasamudayaṁ ariyasaccaṁ?

Yāyaṁ taṇhā ponobhavikā nandirāgasahagatā tatratatrābhinandinī, seyyathidaṁ—

kāmataṇhā, bhavataṇhā, vibhavataṇhā.

Sā kho panesā taṇhā kattha uppajjamānā uppajjati, kattha nivisamānā nivisati?

Yaṁ loke piyarūpaṁ sātarūpaṁ, etthesā taṇhā uppajjamānā uppajjati, ettha nivisamānā nivisati.

Kiñca loke piyarūpaṁ sātarūpaṁ?

Cakkhuṁ loke piyarūpaṁ sātarūpaṁ, etthesā taṇhā uppajjamānā uppajjati, ettha nivisamānā nivisati.

Sotaṁ loke …pe…

ghānaṁ loke …

jivhā loke …

kāyo loke …

mano loke piyarūpaṁ sātarūpaṁ, etthesā taṇhā uppajjamānā uppajjati, ettha nivisamānā nivisati.

Rūpā loke piyarūpaṁ sātarūpaṁ, etthesā taṇhā uppajjamānā uppajjati, ettha nivisamānā nivisati.

Saddā loke …pe…

gandhā loke …

rasā loke …

phoṭṭhabbā loke …

dhammā loke piyarūpaṁ sātarūpaṁ, etthesā taṇhā uppajjamānā uppajjati, ettha nivisamānā nivisati.

Cakkhuviññāṇaṁ loke piyarūpaṁ sātarūpaṁ, etthesā taṇhā uppajjamānā uppajjati, ettha nivisamānā nivisati.

Sotaviññāṇaṁ loke …pe…

ghānaviññāṇaṁ loke …

jivhāviññāṇaṁ loke …

kāyaviññāṇaṁ loke …

manoviññāṇaṁ loke piyarūpaṁ sātarūpaṁ, etthesā taṇhā uppajjamānā uppajjati, ettha nivisamānā nivisati.

Cakkhusamphasso loke piyarūpaṁ sātarūpaṁ, etthesā taṇhā uppajjamānā uppajjati, ettha nivisamānā nivisati.

Sotasamphasso loke …pe…

ghānasamphasso loke …

jivhāsamphasso loke …

kāyasamphasso loke …

manosamphasso loke piyarūpaṁ sātarūpaṁ, etthesā taṇhā uppajjamānā uppajjati, ettha nivisamānā nivisati.

Cakkhusamphassajā vedanā loke piyarūpaṁ sātarūpaṁ, etthesā taṇhā uppajjamānā uppajjati, ettha nivisamānā nivisati.

Sotasamphassajā vedanā loke …pe…

ghānasamphassajā vedanā loke …

jivhāsamphassajā vedanā loke …

kāyasamphassajā vedanā loke …

manosamphassajā vedanā loke piyarūpaṁ sātarūpaṁ, etthesā taṇhā uppajjamānā uppajjati, ettha nivisamānā nivisati.

Rūpasaññā loke piyarūpaṁ sātarūpaṁ, etthesā taṇhā uppajjamānā uppajjati, ettha nivisamānā nivisati.

Saddasaññā loke …pe…

gandhasaññā loke …

rasasaññā loke …

phoṭṭhabbasaññā loke …

dhammasaññā loke piyarūpaṁ sātarūpaṁ, etthesā taṇhā uppajjamānā uppajjati, ettha nivisamānā nivisati.

Rūpasañcetanā loke piyarūpaṁ sātarūpaṁ, etthesā taṇhā uppajjamānā uppajjati, ettha nivisamānā nivisati.

Saddasañcetanā loke …pe…

gandhasañcetanā loke …

rasasañcetanā loke …

phoṭṭhabbasañcetanā loke …

dhammasañcetanā loke piyarūpaṁ sātarūpaṁ, etthesā taṇhā uppajjamānā uppajjati, ettha nivisamānā nivisati.

Rūpataṇhā loke piyarūpaṁ sātarūpaṁ, etthesā taṇhā uppajjamānā uppajjati, ettha nivisamānā nivisati.

Saddataṇhā loke …pe…

gandhataṇhā loke …

rasataṇhā loke …

phoṭṭhabbataṇhā loke …

dhammataṇhā loke piyarūpaṁ sātarūpaṁ, etthesā taṇhā uppajjamānā uppajjati, ettha nivisamānā nivisati.

Rūpavitakko loke piyarūpaṁ sātarūpaṁ, etthesā taṇhā uppajjamānā uppajjati, ettha nivisamānā nivisati.

Saddavitakko loke …pe…

gandhavitakko loke …

rasavitakko loke …

phoṭṭhabbavitakko loke …

dhammavitakko loke piyarūpaṁ sātarūpaṁ, etthesā taṇhā uppajjamānā uppajjati, ettha nivisamānā nivisati.

Rūpavicāro loke piyarūpaṁ sātarūpaṁ, etthesā taṇhā uppajjamānā uppajjati, ettha nivisamānā nivisati.

Saddavicāro loke piyarūpaṁ sātarūpaṁ, etthesā taṇhā uppajjamānā uppajjati, ettha nivisamānā nivisati.

Gandhavicāro loke piyarūpaṁ sātarūpaṁ, etthesā taṇhā uppajjamānā uppajjati, ettha nivisamānā nivisati.

Rasavicāro loke piyarūpaṁ sātarūpaṁ, etthesā taṇhā uppajjamānā uppajjati, ettha nivisamānā nivisati.

Phoṭṭhabbavicāro loke piyarūpaṁ sātarūpaṁ, etthesā taṇhā uppajjamānā uppajjati, ettha nivisamānā nivisati.

Dhammavicāro loke piyarūpaṁ sātarūpaṁ, etthesā taṇhā uppajjamānā uppajjati, ettha nivisamānā nivisati.

Idaṁ vuccati “dukkhasamudayaṁ ariyasaccaṁ”.

1.3. Nirodhasacca

Tattha katamaṁ dukkhanirodhaṁ ariyasaccaṁ?

Yo tassāyeva taṇhāya asesavirāganirodho cāgo paṭinissaggo mutti anālayo.

Sā kho panesā taṇhā kattha pahīyamānā pahīyati, kattha nirujjhamānā nirujjhati?

Yaṁ loke piyarūpaṁ sātarūpaṁ, etthesā taṇhā pahīyamānā pahīyati, ettha nirujjhamānā nirujjhati.

Kiñca loke piyarūpaṁ sātarūpaṁ?

Cakkhuṁ loke piyarūpaṁ sātarūpaṁ, etthesā taṇhā pahīyamānā pahīyati, ettha nirujjhamānā nirujjhati.

Sotaṁ loke …pe…

ghānaṁ loke …

jivhā loke …

kāyo loke …

mano loke piyarūpaṁ sātarūpaṁ, etthesā taṇhā pahīyamānā pahīyati, ettha nirujjhamānā nirujjhati.

Rūpā loke piyarūpaṁ sātarūpaṁ, etthesā taṇhā pahīyamānā pahīyati, ettha nirujjhamānā nirujjhati.

Saddā loke …pe…

gandhā loke …

rasā loke …

phoṭṭhabbā loke …

dhammā loke piyarūpaṁ sātarūpaṁ, etthesā taṇhā pahīyamānā pahīyati, ettha nirujjhamānā nirujjhati.

Cakkhuviññāṇaṁ loke piyarūpaṁ sātarūpaṁ, etthesā taṇhā pahīyamānā pahīyati, ettha nirujjhamānā nirujjhati.

Sotaviññāṇaṁ loke …pe…

ghānaviññāṇaṁ loke …

jivhāviññāṇaṁ loke …

kāyaviññāṇaṁ loke …

manoviññāṇaṁ loke piyarūpaṁ sātarūpaṁ, etthesā taṇhā pahīyamānā pahīyati, ettha nirujjhamānā nirujjhati.

Cakkhusamphasso loke piyarūpaṁ sātarūpaṁ, etthesā taṇhā pahīyamānā pahīyati, ettha nirujjhamānā nirujjhati.

Sotasamphasso loke …pe…

ghānasamphasso loke …

jivhāsamphasso loke …

kāyasamphasso loke …

manosamphasso loke piyarūpaṁ sātarūpaṁ, etthesā taṇhā pahīyamānā pahīyati, ettha nirujjhamānā nirujjhati.

Cakkhusamphassajā vedanā loke piyarūpaṁ sātarūpaṁ, etthesā taṇhā pahīyamānā pahīyati, ettha nirujjhamānā nirujjhati.

Sotasamphassajā vedanā loke …pe…

ghānasamphassajā vedanā loke …

jivhāsamphassajā vedanā loke …

kāyasamphassajā vedanā loke …

manosamphassajā vedanā loke piyarūpaṁ sātarūpaṁ, etthesā taṇhā pahīyamānā pahīyati, ettha nirujjhamānā nirujjhati.

Rūpasaññā loke …

saddasaññā loke …

gandhasaññā loke …

rasasaññā loke …

phoṭṭhabbasaññā loke …

dhammasaññā loke piyarūpaṁ sātarūpaṁ, etthesā taṇhā pahīyamānā pahīyati, ettha nirujjhamānā nirujjhati.

Rūpasañcetanā loke …

saddasañcetanā loke …

gandhasañcetanā loke …

rasasañcetanā loke …

phoṭṭhabbasañcetanā loke …

dhammasañcetanā loke piyarūpaṁ sātarūpaṁ, etthesā taṇhā pahīyamānā pahīyati, ettha nirujjhamānā nirujjhati.

Rūpataṇhā loke …

saddataṇhā loke …

gandhataṇhā loke …

rasataṇhā loke …

phoṭṭhabbataṇhā loke …

dhammataṇhā loke piyarūpaṁ sātarūpaṁ, etthesā taṇhā pahīyamānā pahīyati, ettha nirujjhamānā nirujjhati.

Rūpavitakko loke …

saddavitakko loke …

gandhavitakko loke …

rasavitakko loke …

phoṭṭhabbavitakko loke …

dhammavitakko loke piyarūpaṁ sātarūpaṁ, etthesā taṇhā pahīyamānā pahīyati, ettha nirujjhamānā nirujjhati.

Rūpavicāro loke …

saddavicāro loke …

gandhavicāro loke …

rasavicāro loke …

phoṭṭhabbavicāro loke …

dhammavicāro loke piyarūpaṁ sātarūpaṁ, etthesā taṇhā pahīyamānā pahīyati, ettha nirujjhamānā nirujjhati.

Idaṁ vuccati “dukkhanirodhaṁ ariyasaccaṁ”.

1.4. Maggasacca

Tattha katamaṁ dukkhanirodhagāminī paṭipadā ariyasaccaṁ?

Ayameva ariyo aṭṭhaṅgiko maggo, seyyathidaṁ—

sammādiṭṭhi, sammāsaṅkappo, sammāvācā, sammākammanto, sammāājīvo, sammāvāyāmo, sammāsati, sammāsamādhi.

Tattha katamā sammādiṭṭhi?

Dukkhe ñāṇaṁ, dukkhasamudaye ñāṇaṁ, dukkhanirodhe ñāṇaṁ, dukkhanirodhagāminiyā paṭipadāya ñāṇaṁ—

ayaṁ vuccati “sammādiṭṭhi”.

Tattha katamo sammāsaṅkappo?

Nekkhammasaṅkappo, abyāpādasaṅkappo, avihiṁsāsaṅkappo—

ayaṁ vuccati “sammāsaṅkappo”.

Tattha katamā sammāvācā?

Musāvādā veramaṇī, pisuṇāya vācāya veramaṇī, pharusāya vācāya veramaṇī, samphappalāpā veramaṇī—

ayaṁ vuccati “sammāvācā”.

Tattha katamo sammākammanto?

Pāṇātipātā veramaṇī, adinnādānā veramaṇī, kāmesumicchācārā veramaṇī—

ayaṁ vuccati “sammākammanto”.

Tattha katamo sammāājīvo?

Idha ariyasāvako micchāājīvaṁ pahāya sammāājīvena jīvikaṁ kappeti—

ayaṁ vuccati “sammāājīvo”.

Tattha katamo sammāvāyāmo?

Idha bhikkhu anuppannānaṁ pāpakānaṁ akusalānaṁ dhammānaṁ anuppādāya chandaṁ janeti, vāyamati, vīriyaṁ ārabhati, cittaṁ paggaṇhāti, padahati.

Uppannānaṁ pāpakānaṁ akusalānaṁ dhammānaṁ pahānāya chandaṁ janeti, vāyamati, vīriyaṁ ārabhati, cittaṁ paggaṇhāti, padahati.

Anuppannānaṁ kusalānaṁ dhammānaṁ uppādāya chandaṁ janeti, vāyamati, vīriyaṁ ārabhati, cittaṁ paggaṇhāti, padahati.

Uppannānaṁ kusalānaṁ dhammānaṁ ṭhitiyā asammosāya bhiyyobhāvāya vepullāya bhāvanāya pāripūriyā chandaṁ janeti, vāyamati, vīriyaṁ ārabhati, cittaṁ paggaṇhāti, padahati.

Ayaṁ vuccati “sammāvāyāmo”.

Tattha katamā sammāsati?

Idha bhikkhu kāye kāyānupassī viharati ātāpī sampajāno satimā, vineyya loke abhijjhādomanassaṁ.

Vedanāsu …pe…

citte …pe…

dhammesu dhammānupassī viharati ātāpī sampajāno satimā, vineyya loke abhijjhādomanassaṁ.

Ayaṁ vuccati “sammāsati”.

Tattha katamo sammāsamādhi?

Idha bhikkhu vivicceva kāmehi, vivicca akusalehi dhammehi, savitakkaṁ savicāraṁ vivekajaṁ pītisukhaṁ paṭhamaṁ jhānaṁ upasampajja viharati.

Vitakkavicārānaṁ vūpasamā, ajjhattaṁ sampasādanaṁ, cetaso ekodibhāvaṁ avitakkaṁ avicāraṁ samādhijaṁ pītisukhaṁ dutiyaṁ jhānaṁ upasampajja viharati.

Pītiyā ca virāgā, upekkhako ca viharati, sato ca sampajāno, sukhañca kāyena paṭisaṁvedeti, yaṁ taṁ ariyā ācikkhanti—“upekkhako satimā sukhavihārī”ti, tatiyaṁ jhānaṁ upasampajja viharati.

Sukhassa ca pahānā, dukkhassa ca pahānā, pubbeva somanassadomanassānaṁ atthaṅgamā, adukkhamasukhaṁ upekkhāsatipārisuddhiṁ catutthaṁ jhānaṁ upasampajja viharati.

Ayaṁ vuccati “sammāsamādhi”.

Idaṁ vuccati “dukkhanirodhagāminī paṭipadā ariyasaccaṁ”.

Suttantabhājanīyaṁ.

2. Abhidhammabhājanīya

Cattāri saccāni—

dukkhaṁ, dukkhasamudayo, dukkhanirodho, dukkhanirodhagāminī paṭipadā.

Tattha katamo dukkhasamudayo?

Taṇhā—

ayaṁ vuccati “dukkhasamudayo”.

Tattha katamaṁ dukkhaṁ?

Avasesā ca kilesā, avasesā ca akusalā dhammā, tīṇi ca kusalamūlāni sāsavāni, avasesā ca sāsavā kusalā dhammā, sāsavā ca kusalākusalānaṁ dhammānaṁ vipākā, ye ca dhammā kiriyā neva kusalā nākusalā na ca kammavipākā, sabbañca rūpaṁ—

idaṁ vuccati “dukkhaṁ”.

Tattha katamo dukkhanirodho?

Taṇhāya pahānaṁ—

ayaṁ vuccati “dukkhanirodho”.

Tattha katamā dukkhanirodhagāminī paṭipadā?

Idha bhikkhu yasmiṁ samaye lokuttaraṁ jhānaṁ bhāveti niyyānikaṁ apacayagāmiṁ diṭṭhigatānaṁ pahānāya paṭhamāya bhūmiyā pattiyā, vivicceva kāmehi …pe… paṭhamaṁ jhānaṁ upasampajja viharati dukkhapaṭipadaṁ dandhābhiññaṁ, tasmiṁ samaye aṭṭhaṅgiko maggo hoti sammādiṭṭhi …pe… sammāsamādhi.

Tattha katamā sammādiṭṭhi?

Yā paññā pajānanā …pe… amoho dhammavicayo sammādiṭṭhi dhammavicayasambojjhaṅgo maggaṅgaṁ maggapariyāpannaṁ—

ayaṁ vuccati “sammādiṭṭhi”.

Tattha katamo sammāsaṅkappo?

Yo takko vitakko …pe… sammāsaṅkappo maggaṅgaṁ maggapariyāpannaṁ—

ayaṁ vuccati “sammāsaṅkappo”.

Tattha katamā sammāvācā?

Yā catūhi vacīduccaritehi ārati virati paṭivirati veramaṇī akiriyā akaraṇaṁ anajjhāpatti velāanatikkamo setughāto sammāvācā maggaṅgaṁ maggapariyāpannaṁ—

ayaṁ vuccati “sammāvācā”.

Tattha katamo sammākammanto?

Yā tīhi kāyaduccaritehi ārati virati paṭivirati veramaṇī akiriyā akaraṇaṁ anajjhāpatti velāanatikkamo setughāto sammākammanto maggaṅgaṁ maggapariyāpannaṁ—

ayaṁ vuccati “sammākammanto”.

Tattha katamo sammāājīvo?

Yā micchā ājīvā ārati virati paṭivirati veramaṇī akiriyā akaraṇaṁ anajjhāpatti velāanatikkamo setughāto sammāājīvo maggaṅgaṁ maggapariyāpannaṁ—

ayaṁ vuccati “sammāājīvo”.

Tattha katamo sammāvāyāmo?

Yo cetasiko vīriyārambho …pe… sammāvāyāmo vīriyasambojjhaṅgo maggaṅgaṁ maggapariyāpannaṁ—

ayaṁ vuccati “sammāvāyāmo”.

Tattha katamā sammāsati?

Yā sati anussati …pe… sammāsati satisambojjhaṅgo maggaṅgaṁ maggapariyāpannaṁ—

ayaṁ vuccati “sammāsati”.

Tattha katamo sammāsamādhi?

Yā cittassa ṭhiti saṇṭhiti …pe… sammāsamādhi samādhisambojjhaṅgo maggaṅgaṁ maggapariyāpannaṁ—

ayaṁ vuccati “sammāsamādhi”.

Ayaṁ vuccati “dukkhanirodhagāminī paṭipadā”.

Avasesā dhammā dukkhanirodhagāminiyā paṭipadāya sampayuttā.

Tattha katamo dukkhasamudayo?

Taṇhā ca avasesā ca kilesā—

ayaṁ vuccati “dukkhasamudayo”.

Tattha katamaṁ dukkhaṁ?

Avasesā ca akusalā dhammā, tīṇi ca kusalamūlāni sāsavāni, avasesā ca sāsavā kusalā dhammā, sāsavā ca kusalākusalānaṁ dhammānaṁ vipākā, ye ca dhammā kiriyā neva kusalā nākusalā na ca kammavipākā, sabbañca rūpaṁ—

idaṁ vuccati “dukkhaṁ”.

Tattha katamo dukkhanirodho?

Taṇhāya ca, avasesānañca kilesānaṁ pahānaṁ—

ayaṁ vuccati “dukkhanirodho”.

Tattha katamā dukkhanirodhagāminī paṭipadā?

Idha bhikkhu yasmiṁ samaye lokuttaraṁ jhānaṁ bhāveti niyyānikaṁ apacayagāmiṁ diṭṭhigatānaṁ pahānāya paṭhamāya bhūmiyā pattiyā, vivicceva kāmehi …pe… paṭhamaṁ jhānaṁ upasampajja viharati dukkhapaṭipadaṁ dandhābhiññaṁ, tasmiṁ samaye aṭṭhaṅgiko maggo hoti—

sammādiṭṭhi …pe… sammāsamādhi.

Ayaṁ vuccati—

“dukkhanirodhagāminī paṭipadā”.

Avasesā dhammā dukkhanirodhagāminiyā paṭipadāya sampayuttā.

Tattha katamo dukkhasamudayo?

Taṇhā ca avasesā ca kilesā, avasesā ca akusalā dhammā—

ayaṁ vuccati “dukkhasamudayo”.

Tattha katamaṁ dukkhaṁ?

Tīṇi ca kusalamūlāni sāsavāni, avasesā ca sāsavā kusalā dhammā, sāsavā ca kusalākusalānaṁ dhammānaṁ vipākā, ye ca dhammā kiriyā neva kusalā nākusalā na ca kammavipākā, sabbañca rūpaṁ—

idaṁ vuccati “dukkhaṁ”.

Tattha katamo dukkhanirodho?

Taṇhāya ca, avasesānañca kilesānaṁ, avasesānañca akusalānaṁ dhammānaṁ pahānaṁ—

ayaṁ vuccati “dukkhanirodho”.

Tattha katamā dukkhanirodhagāminī paṭipadā?

Idha bhikkhu yasmiṁ samaye lokuttaraṁ jhānaṁ bhāveti niyyānikaṁ apacayagāmiṁ diṭṭhigatānaṁ pahānāya paṭhamāya bhūmiyā pattiyā vivicceva kāmehi …pe… paṭhamaṁ jhānaṁ upasampajja viharati dukkhapaṭipadaṁ dandhābhiññaṁ, tasmiṁ samaye aṭṭhaṅgiko maggo hoti—

sammādiṭṭhi …pe… sammāsamādhi.

Ayaṁ vuccati “dukkhanirodhagāminī paṭipadā”.

Avasesā dhammā dukkhanirodhagāminiyā paṭipadāya sampayuttā.

Tattha katamo dukkhasamudayo?

Taṇhā ca avasesā ca kilesā, avasesā ca akusalā dhammā, tīṇi ca kusalamūlāni sāsavāni—

ayaṁ vuccati “dukkhasamudayo”.

Tattha katamaṁ dukkhaṁ?

Avasesā ca sāsavā kusalā dhammā, sāsavā ca kusalākusalānaṁ dhammānaṁ vipākā, ye ca dhammā kiriyā neva kusalā nākusalā na ca kammavipākā, sabbañca rūpaṁ—

idaṁ vuccati “dukkhaṁ”.

Tattha katamo dukkhanirodho?

Taṇhāya ca, avasesānañca kilesānaṁ, avasesānañca akusalānaṁ dhammānaṁ, tiṇṇañca kusalamūlānaṁ sāsavānaṁ pahānaṁ—

ayaṁ vuccati “dukkhanirodho”.

Tattha katamā dukkhanirodhagāminī paṭipadā?

Idha bhikkhu yasmiṁ samaye lokuttaraṁ jhānaṁ bhāveti niyyānikaṁ apacayagāmiṁ diṭṭhigatānaṁ pahānāya paṭhamāya bhūmiyā pattiyā vivicceva kāmehi …pe… paṭhamaṁ jhānaṁ upasampajja viharati dukkhapaṭipadaṁ dandhābhiññaṁ, tasmiṁ samaye aṭṭhaṅgiko maggo hoti—

sammādiṭṭhi …pe… sammāsamādhi.

Ayaṁ vuccati “dukkhanirodhagāminī paṭipadā”.

Avasesā dhammā dukkhanirodhagāminiyā paṭipadāya sampayuttā.

Tattha katamo dukkhasamudayo?

Taṇhā ca, avasesā ca kilesā, avasesā ca akusalā dhammā, tīṇi ca kusalamūlāni sāsavāni, avasesā ca sāsavā kusalā dhammā—

ayaṁ vuccati “dukkhasamudayo”.

Tattha katamaṁ dukkhaṁ?

Sāsavā kusalākusalānaṁ dhammānaṁ vipākā, ye ca dhammā kiriyā neva kusalā nākusalā na ca kammavipākā, sabbañca rūpaṁ—

idaṁ vuccati “dukkhaṁ”.

Tattha katamo dukkhanirodho?

Taṇhāya ca, avasesānañca kilesānaṁ, avasesānañca akusalānaṁ dhammānaṁ, tiṇṇañca kusalamūlānaṁ sāsavānaṁ, avasesānañca sāsavānaṁ kusalānaṁ dhammānaṁ pahānaṁ—

ayaṁ vuccati “dukkhanirodho”.

Tattha katamā dukkhanirodhagāminī paṭipadā?

Idha bhikkhu yasmiṁ samaye lokuttaraṁ jhānaṁ bhāveti niyyānikaṁ apacayagāmiṁ diṭṭhigatānaṁ pahānāya paṭhamāya bhūmiyā pattiyā, vivicceva kāmehi …pe… paṭhamaṁ jhānaṁ upasampajja viharati dukkhapaṭipadaṁ dandhābhiññaṁ, tasmiṁ samaye aṭṭhaṅgiko maggo hoti—

sammādiṭṭhi …pe… sammāsamādhi.

Ayaṁ vuccati “dukkhanirodhagāminī paṭipadā”.

Avasesā dhammā dukkhanirodhagāminiyā paṭipadāya sampayuttā.

Cattāri saccāni—

dukkhaṁ, dukkhasamudayo, dukkhanirodho, dukkhanirodhagāminī paṭipadā.

Tattha katamo dukkhasamudayo?

Taṇhā—

ayaṁ vuccati “dukkhasamudayo”.

Tattha katamaṁ dukkhaṁ?

Avasesā ca kilesā, avasesā ca akusalā dhammā, tīṇi ca kusalamūlāni sāsavāni, avasesā ca sāsavā kusalā dhammā, sāsavā ca kusalākusalānaṁ dhammānaṁ vipākā, ye ca dhammā kiriyā neva kusalā nākusalā na ca kammavipākā, sabbañca rūpaṁ—

idaṁ vuccati “dukkhaṁ”.

Tattha katamo dukkhanirodho?

Taṇhāya pahānaṁ—

ayaṁ vuccati “dukkhanirodho”.

Tattha katamā dukkhanirodhagāminī paṭipadā?

Idha bhikkhu yasmiṁ samaye lokuttaraṁ jhānaṁ bhāveti niyyānikaṁ apacayagāmiṁ diṭṭhigatānaṁ pahānāya paṭhamāya bhūmiyā pattiyā, vivicceva kāmehi …pe… paṭhamaṁ jhānaṁ upasampajja viharati dukkhapaṭipadaṁ dandhābhiññaṁ, tasmiṁ samaye pañcaṅgiko maggo hoti—

sammādiṭṭhi, sammāsaṅkappo, sammāvāyāmo, sammāsati, sammāsamādhi.

Tattha katamā sammādiṭṭhi?

Yā paññā pajānanā …pe… amoho dhammavicayo sammādiṭṭhi dhammavicayasambojjhaṅgo maggaṅgaṁ maggapariyāpannaṁ—

ayaṁ vuccati “sammādiṭṭhi”.

Tattha katamo sammāsaṅkappo?

Yo takko vitakko …pe… sammāsaṅkappo maggaṅgaṁ maggapariyāpannaṁ—

ayaṁ vuccati “sammāsaṅkappo”.

Tattha katamo sammāvāyāmo?

Yo cetasiko vīriyārambho …pe… sammāvāyāmo vīriyasambojjhaṅgo maggaṅgaṁ maggapariyāpannaṁ—

ayaṁ vuccati “sammāvāyāmo”.

Tattha katamā sammāsati?

Yā sati anussati …pe… sammāsati satisambojjhaṅgo maggaṅgaṁ maggapariyāpannaṁ—

ayaṁ vuccati “sammāsati”.

Tattha katamo sammāsamādhi?

Yā cittassa ṭhiti …pe… sammāsamādhi samādhisambojjhaṅgo maggaṅgaṁ maggapariyāpannaṁ—

ayaṁ vuccati “sammāsamādhi”.

Ayaṁ vuccati “dukkhanirodhagāminī paṭipadā”.

Avasesā dhammā dukkhanirodhagāminiyā paṭipadāya sampayuttā.

Tattha katamo dukkhasamudayo?

Taṇhā ca, avasesā ca kilesā, avasesā ca akusalā dhammā, tīṇi ca kusalamūlāni sāsavāni, avasesā ca sāsavā kusalā dhammā—

ayaṁ vuccati “dukkhasamudayo”.

Tattha katamaṁ dukkhaṁ?

Sāsavā kusalākusalānaṁ dhammānaṁ vipākā, ye ca dhammā kiriyā neva kusalā nākusalā na ca kammavipākā, sabbañca rūpaṁ—

idaṁ vuccati “dukkhaṁ”.

Tattha katamo dukkhanirodho?

Taṇhāya ca, avasesānañca kilesānaṁ, avasesānañca akusalānaṁ dhammānaṁ, tiṇṇañca kusalamūlānaṁ sāsavānaṁ, avasesānañca sāsavānaṁ kusalānaṁ dhammānaṁ pahānaṁ—

ayaṁ vuccati “dukkhanirodho”.

Tattha katamā dukkhanirodhagāminī paṭipadā?

Idha bhikkhu yasmiṁ samaye lokuttaraṁ jhānaṁ bhāveti niyyānikaṁ apacayagāmiṁ diṭṭhigatānaṁ pahānāya paṭhamāya bhūmiyā pattiyā, vivicceva kāmehi …pe… paṭhamaṁ jhānaṁ upasampajja viharati dukkhapaṭipadaṁ dandhābhiññaṁ, tasmiṁ samaye pañcaṅgiko maggo hoti—

sammādiṭṭhi, sammāsaṅkappo, sammāvāyāmo, sammāsati, sammāsamādhi.

Ayaṁ vuccati “dukkhanirodhagāminī paṭipadā”.

Avasesā dhammā dukkhanirodhagāminiyā paṭipadāya sampayuttā.

Cattāri saccāni—

dukkhaṁ, dukkhasamudayo, dukkhanirodho, dukkhanirodhagāminī paṭipadā.

Tattha katamo dukkhasamudayo?

Taṇhā—

ayaṁ vuccati “dukkhasamudayo”.

Tattha katamaṁ dukkhaṁ?

Avasesā ca kilesā, avasesā ca akusalā dhammā, tīṇi ca kusalamūlāni sāsavāni, avasesā ca sāsavā kusalā dhammā, sāsavā ca kusalākusalānaṁ dhammānaṁ vipākā, ye ca dhammā kiriyā neva kusalā nākusalā na ca kammavipākā, sabbañca rūpaṁ—

idaṁ vuccati “dukkhaṁ”.

Tattha katamo dukkhanirodho?

Taṇhāya pahānaṁ—

ayaṁ vuccati “dukkhanirodho”.

Tattha katamā dukkhanirodhagāminī paṭipadā?

Idha bhikkhu yasmiṁ samaye lokuttaraṁ jhānaṁ bhāveti niyyānikaṁ apacayagāmiṁ diṭṭhigatānaṁ pahānāya paṭhamāya bhūmiyā pattiyā vivicceva kāmehi …pe… paṭhamaṁ jhānaṁ upasampajja viharati dukkhapaṭipadaṁ dandhābhiññaṁ, tasmiṁ samaye phasso hoti …pe… avikkhepo hoti.

Ayaṁ vuccati “dukkhanirodhagāminī paṭipadā”.

Tattha katamo dukkhasamudayo?

Taṇhā ca, avasesā ca kilesā, avasesā ca akusalā dhammā, tīṇi ca kusalamūlāni sāsavāni, avasesā ca sāsavā kusalā dhammā—

ayaṁ vuccati “dukkhasamudayo”.

Tattha katamaṁ dukkhaṁ?

Sāsavā kusalākusalānaṁ dhammānaṁ vipākā, ye ca dhammā kiriyā neva kusalā nākusalā na ca kammavipākā, sabbañca rūpaṁ—

idaṁ vuccati “dukkhaṁ”.

Tattha katamo dukkhanirodho?

Taṇhāya ca, avasesānañca kilesānaṁ, avasesānañca akusalānaṁ dhammānaṁ, tiṇṇañca kusalamūlānaṁ sāsavānaṁ, avasesānañca sāsavānaṁ kusalānaṁ dhammānaṁ pahānaṁ—

ayaṁ vuccati “dukkhanirodho”.

Tattha katamā dukkhanirodhagāminī paṭipadā?

Idha bhikkhu yasmiṁ samaye lokuttaraṁ jhānaṁ bhāveti niyyānikaṁ apacayagāmiṁ diṭṭhigatānaṁ pahānāya paṭhamāya bhūmiyā pattiyā vivicceva kāmehi …pe… paṭhamaṁ jhānaṁ upasampajja viharati dukkhapaṭipadaṁ dandhābhiññaṁ, tasmiṁ samaye phasso hoti …pe… avikkhepo hoti.

Ayaṁ vuccati “dukkhanirodhagāminī paṭipadā”.

Abhidhammabhājanīyaṁ.

3. Pañhāpucchaka

Cattāri ariyasaccāni—

dukkhaṁ ariyasaccaṁ, dukkhasamudayaṁ ariyasaccaṁ, dukkhanirodhaṁ ariyasaccaṁ, dukkhanirodhagāminī paṭipadā ariyasaccaṁ.

Catunnaṁ ariyasaccānaṁ kati kusalā, kati akusalā, kati abyākatā …pe… kati saraṇā, kati araṇā?

3.1. Tika

Samudayasaccaṁ akusalaṁ.

Maggasaccaṁ kusalaṁ.

Nirodhasaccaṁ abyākataṁ.

Dukkhasaccaṁ siyā kusalaṁ, siyā akusalaṁ, siyā abyākataṁ.

Dve saccā siyā sukhāya vedanāya sampayuttā, siyā adukkhamasukhāya vedanāya sampayuttā.

Nirodhasaccaṁ na vattabbaṁ—

“sukhāya vedanāya sampayuttan”tipi, “dukkhāya vedanāya sampayuttan”tipi, “adukkhamasukhāya vedanāya sampayuttan”tipi.

Dukkhasaccaṁ siyā sukhāya vedanāya sampayuttaṁ, siyā dukkhāya vedanāya sampayuttaṁ, siyā adukkhamasukhāya vedanāya sampayuttaṁ, siyā na vattabbaṁ—“sukhāya vedanāya sampayuttan”tipi, “dukkhāya vedanāya sampayuttan”tipi, “adukkhamasukhāya vedanāya sampayuttan”tipi.

Dve saccā vipākadhammadhammā.

Nirodhasaccaṁ nevavipākanavipākadhammadhammaṁ.

Dukkhasaccaṁ siyā vipākaṁ, siyā vipākadhammadhammaṁ, siyā nevavipākanavipākadhammadhammaṁ.

Samudayasaccaṁ anupādinnupādāniyaṁ.

Dve saccā anupādinnaanupādāniyā.

Dukkhasaccaṁ siyā upādinnupādāniyaṁ, siyā anupādinnupādāniyaṁ.

Samudayasaccaṁ saṅkiliṭṭhasaṅkilesikaṁ.

Dve saccā asaṅkiliṭṭhaasaṅkilesikā.

Dukkhasaccaṁ siyā saṅkiliṭṭhasaṅkilesikaṁ, siyā asaṅkiliṭṭhasaṅkilesikaṁ.

Samudayasaccaṁ savitakkasavicāraṁ.

Nirodhasaccaṁ avitakkaavicāraṁ.

Maggasaccaṁ siyā savitakkasavicāraṁ, siyā avitakkavicāramattaṁ, siyā avitakkaavicāraṁ.

Dukkhasaccaṁ siyā savitakkasavicāraṁ, siyā avitakkavicāramattaṁ, siyā avitakkaavicāraṁ, siyā na vattabbaṁ—“savitakkasavicāran”tipi, “avitakkavicāramattan”tipi, “avitakkaavicāran”tipi.

Dve saccā siyā pītisahagatā, siyā sukhasahagatā, siyā upekkhāsahagatā.

Nirodhasaccaṁ na vattabbaṁ—

“pītisahagatan”tipi, “sukhasahagatan”tipi, “upekkhāsahagatan”tipi.

Dukkhasaccaṁ siyā pītisahagataṁ, siyā sukhasahagataṁ, siyā upekkhāsahagataṁ, siyā na vattabbaṁ—“pītisahagatan”tipi, “sukhasahagatan”tipi, “upekkhāsahagatan”tipi.

Dve saccā neva dassanena na bhāvanāya pahātabbā.

Samudayasaccaṁ siyā dassanena pahātabbaṁ, siyā bhāvanāya pahātabbaṁ.

Dukkhasaccaṁ siyā dassanena pahātabbaṁ, siyā bhāvanāya pahātabbaṁ, siyā neva dassanena na bhāvanāya pahātabbaṁ.

Dve saccā neva dassanena na bhāvanāya pahātabbahetukā.

Samudayasaccaṁ siyā dassanena pahātabbahetukaṁ, siyā bhāvanāya pahātabbahetukaṁ.

Dukkhasaccaṁ siyā dassanena pahātabbahetukaṁ, siyā bhāvanāya pahātabbahetukaṁ, siyā neva dassanena na bhāvanāya pahātabbahetukaṁ.

Samudayasaccaṁ ācayagāmi.

Maggasaccaṁ apacayagāmi.

Nirodhasaccaṁ nevācayagāmināpacayagāmi.

Dukkhasaccaṁ siyā ācayagāmi, siyā nevācayagāmināpacayagāmi.

Maggasaccaṁ sekkhaṁ.

Tīṇi saccāni nevasekkhanāsekkhā.

Samudayasaccaṁ parittaṁ.

Dve saccā appamāṇā.

Dukkhasaccaṁ siyā parittaṁ, siyā mahaggataṁ.

Nirodhasaccaṁ anārammaṇaṁ.

Maggasaccaṁ appamāṇārammaṇaṁ.

Samudayasaccaṁ siyā parittārammaṇaṁ, siyā mahaggatārammaṇaṁ na appamāṇārammaṇaṁ, siyā na vattabbaṁ—“parittārammaṇan”tipi, “mahaggatārammaṇan”tipi.

Dukkhasaccaṁ siyā parittārammaṇaṁ, siyā mahaggatārammaṇaṁ, siyā appamāṇārammaṇaṁ, siyā na vattabbaṁ—“parittārammaṇan”tipi, “mahaggatārammaṇan”tipi, “appamāṇārammaṇan”tipi.

Samudayasaccaṁ hīnaṁ.

Dve saccā paṇītā.

Dukkhasaccaṁ siyā hīnaṁ, siyā majjhimaṁ.

Nirodhasaccaṁ aniyataṁ.

Maggasaccaṁ sammattaniyataṁ.

Dve saccā siyā micchattaniyatā, siyā aniyatā.

Nirodhasaccaṁ anārammaṇaṁ.

Samudayasaccaṁ na vattabbaṁ—

“maggārammaṇan”tipi, “maggahetukan”tipi, “maggādhipatī”tipi.

Maggasaccaṁ na maggārammaṇaṁ maggahetukaṁ, siyā maggādhipati, siyā na vattabbaṁ—“maggādhipatī”ti.

Dukkhasaccaṁ siyā maggārammaṇaṁ na maggahetukaṁ, siyā maggādhipati, siyā na vattabbaṁ—“maggārammaṇan”tipi, “maggādhipatī”tipi.

Dve saccā siyā uppannā, siyā anuppannā, na vattabbā—

“uppādino”ti.

Nirodhasaccaṁ na vattabbaṁ—

“uppannan”tipi, “anuppannan”tipi, “uppādī”tipi.

Dukkhasaccaṁ siyā uppannaṁ, siyā anuppannaṁ, siyā uppādi.

Tīṇi saccāni siyā atītā, siyā anāgatā, siyā paccuppannā.

Nirodhasaccaṁ na vattabbaṁ—

“atītan”tipi, “anāgatan”tipi, “paccuppannan”tipi.

Nirodhasaccaṁ anārammaṇaṁ.

Maggasaccaṁ na vattabbaṁ—

“atītārammaṇan”tipi, “anāgatārammaṇan”tipi, “paccuppannārammaṇan”tipi.

Dve saccā siyā atītārammaṇā, siyā anāgatārammaṇā, siyā paccuppannārammaṇā, siyā na vattabbā—“atītārammaṇā”tipi, “anāgatārammaṇā”tipi, “paccuppannārammaṇā”tipi.

Nirodhasaccaṁ bahiddhā.

Tīṇi saccāni siyā ajjhattā, siyā bahiddhā, siyā ajjhattabahiddhā.

Nirodhasaccaṁ anārammaṇaṁ.

Maggasaccaṁ bahiddhārammaṇaṁ.

Samudayasaccaṁ siyā ajjhattārammaṇaṁ, siyā bahiddhārammaṇaṁ, siyā ajjhattabahiddhārammaṇaṁ.

Dukkhasaccaṁ siyā ajjhattārammaṇaṁ, siyā bahiddhārammaṇaṁ, siyā ajjhattabahiddhārammaṇaṁ, siyā na vattabbaṁ—“ajjhattārammaṇan”tipi, “bahiddhārammaṇan”tipi, “ajjhattabahiddhārammaṇan”tipi.

Tīṇi saccāni anidassanaappaṭighā.

Dukkhasaccaṁ siyā sanidassanasappaṭighaṁ, siyā anidassanasappaṭighaṁ, siyā anidassanaappaṭighaṁ.

3.2. 3.2 Duka

3.2.1. Hetugocchaka

Samudayasaccaṁ hetu.

Nirodhasaccaṁ na hetu.

Dve saccā siyā hetū, siyā na hetū.

Dve saccā sahetukā.

Nirodhasaccaṁ ahetukaṁ.

Dukkhasaccaṁ siyā sahetukaṁ, siyā ahetukaṁ.

Dve saccā hetusampayuttā.

Nirodhasaccaṁ hetuvippayuttaṁ.

Dukkhasaccaṁ siyā hetusampayuttaṁ, siyā hetuvippayuttaṁ.

Samudayasaccaṁ hetu ceva sahetukañca.

Nirodhasaccaṁ na vattabbaṁ—

“hetu ceva sahetukañcā”tipi, “sahetukañceva na ca hetū”tipi.

Maggasaccaṁ siyā hetu ceva sahetukañca, siyā sahetukañceva na ca hetu.

Dukkhasaccaṁ siyā hetu ceva sahetukañca, siyā sahetukañceva na ca hetu, siyā na vattabbaṁ—“hetu ceva sahetukañcā”tipi, “sahetukañceva na ca hetū”tipi.

Samudayasaccaṁ hetu ceva hetusampayuttañca.

Nirodhasaccaṁ na vattabbaṁ—

“hetu ceva hetusampayuttañcā”tipi, “hetusampayuttañceva na ca hetū”tipi.

Maggasaccaṁ siyā hetu ceva hetusampayuttañca, siyā hetusampayuttañceva na ca hetu.

Dukkhasaccaṁ siyā hetu ceva hetusampayuttañca, siyā hetusampayuttañceva na ca hetu, siyā na vattabbaṁ—“hetu ceva hetusampayuttañcā”tipi, “hetusampayuttañceva na ca hetū”tipi.

Nirodhasaccaṁ na hetuahetukaṁ.

Samudayasaccaṁ na vattabbaṁ—

“na hetusahetukan”tipi, “na hetuahetukan”tipi.

Maggasaccaṁ siyā na hetusahetukaṁ, siyā na vattabbaṁ—“na hetusahetukan”tipi, “na hetuahetukan”tipi.

Dukkhasaccaṁ siyā na hetusahetukaṁ, siyā na hetuahetukaṁ, siyā na vattabbaṁ—“na hetusahetukan”tipi, “na hetuahetukan”tipi.

3.2.2. Cūḷantaraduka

Tīṇi saccāni sappaccayā.

Nirodhasaccaṁ appaccayaṁ.

Tīṇi saccāni saṅkhatā.

Nirodhasaccaṁ asaṅkhataṁ.

Tīṇi saccāni anidassanā.

Dukkhasaccaṁ siyā sanidassanaṁ, siyā anidassanaṁ.

Tīṇi saccāni appaṭighā.

Dukkhasaccaṁ siyā sappaṭighaṁ, siyā appaṭighaṁ.

Tīṇi saccāni arūpāni.

Dukkhasaccaṁ siyā rūpaṁ, siyā arūpaṁ.

Dve saccā lokiyā.

Dve saccā lokuttarā;

kenaci viññeyyā, kenaci na viññeyyā.

3.2.3. Āsavagocchaka

Samudayasaccaṁ āsavo.

Dve saccā no āsavā.

Dukkhasaccaṁ siyā āsavo, siyā no āsavo.

Dve saccā sāsavā.

Dve saccā anāsavā.

Samudayasaccaṁ āsavasampayuttaṁ.

Dve saccā āsavavippayuttā.

Dukkhasaccaṁ siyā āsavasampayuttaṁ, siyā āsavavippayuttaṁ.

Samudayasaccaṁ āsavo ceva sāsavañca.

Dve saccā na vattabbā—

“āsavā ceva sāsavā cā”tipi, “sāsavā ceva no ca āsavā”tipi.

Dukkhasaccaṁ siyā āsavo ceva sāsavañca, siyā sāsavañceva no ca āsavo.

Samudayasaccaṁ āsavo ceva āsavasampayuttañca.

Dve saccā na vattabbā—

“āsavā ceva āsavasampayuttā cā”tipi, “āsavasampayuttā ceva no ca āsavā”tipi.

Dukkhasaccaṁ siyā āsavo ceva āsavasampayuttañca, siyā āsavasampayuttañceva no ca āsavo, siyā na vattabbaṁ—“āsavo ceva āsavasampayuttañcā”tipi, “āsavasampayuttañceva no ca āsavo”tipi.

Dve saccā āsavavippayuttaanāsavā.

Samudayasaccaṁ na vattabbaṁ—

“āsavavippayuttasāsavan”tipi, “āsavavippayuttaanāsavan”tipi.

Dukkhasaccaṁ siyā āsavavippayuttasāsavaṁ, siyā na vattabbaṁ—“āsavavippayuttasāsavan”tipi, “āsavavippayuttaanāsavan”tipi.

3.2.4. Saṁyojanagocchaka

Samudayasaccaṁ saṁyojanaṁ.

Dve saccā no saṁyojanā.

Dukkhasaccaṁ siyā saṁyojanaṁ, siyā no saṁyojanaṁ.

Dve saccā saṁyojaniyā.

Dve saccā asaṁyojaniyā.

Samudayasaccaṁ saṁyojanasampayuttaṁ.

Dve saccā saṁyojanavippayuttā.

Dukkhasaccaṁ siyā saṁyojanasampayuttaṁ, siyā saṁyojanavippayuttaṁ.

Samudayasaccaṁ saṁyojanañceva saṁyojaniyañca.

Dve saccā na vattabbā—

“saṁyojanā ceva saṁyojaniyā cā”tipi, “saṁyojaniyā ceva no ca saṁyojanā”tipi.

Dukkhasaccaṁ siyā saṁyojanañceva saṁyojaniyañca, siyā saṁyojaniyañceva no ca saṁyojanaṁ.

Samudayasaccaṁ saṁyojanañceva saṁyojanasampayuttañca.

Dve saccā na vattabbā—

“saṁyojanā ceva saṁyojanasampayuttā cā”tipi, “saṁyojanasampayuttā ceva no ca saṁyojanā”tipi.

Dukkhasaccaṁ siyā saṁyojanañceva saṁyojanasampayuttañca, siyā saṁyojanasampayuttañceva no ca saṁyojanaṁ, siyā na vattabbaṁ—“saṁyojanañceva saṁyojanasampayuttañcā”tipi, “saṁyojanasampayuttañceva no ca saṁyojanan”tipi.

Dve saccā saṁyojanavippayuttaasaṁyojaniyā.

Samudayasaccaṁ na vattabbaṁ—

“saṁyojanavippayuttasaṁyojaniyan”tipi, “saṁyojanavippayuttaasaṁyojaniyan”tipi.

Dukkhasaccaṁ siyā saṁyojanavippayuttasaṁyojaniyaṁ, siyā na vattabbaṁ—“saṁyojanavippayuttasaṁyojaniyan”tipi, “saṁyojanavippayuttaasaṁyojaniyan”tipi.

3.2.5. Ganthagocchaka

Samudayasaccaṁ gantho.

Dve saccā no ganthā.

Dukkhasaccaṁ siyā gantho, siyā no gantho.

Dve saccā ganthaniyā.

Dve saccā aganthaniyā.

Dve saccā ganthavippayuttā.

Dve saccā siyā ganthasampayuttā, siyā ganthavippayuttā.

Samudayasaccaṁ gantho ceva ganthaniyañca.

Dve saccā na vattabbā—

“ganthā ceva ganthaniyā cā”tipi, “ganthaniyā ceva no ca ganthā”tipi.

Dukkhasaccaṁ siyā gantho ceva ganthaniyañca, siyā ganthaniyañceva no ca gantho.

Samudayasaccaṁ gantho ceva ganthasampayuttañca, siyā na vattabbaṁ—“gantho ceva ganthasampayuttañcā”tipi, “ganthasampayuttañceva no ca gantho”tipi.

Dve saccā na vattabbā—

“ganthā ceva ganthasampayuttā cā”tipi, “ganthasampayuttā ceva no ca gantho”tipi.

Dukkhasaccaṁ siyā gantho ceva ganthasampayuttañca, siyā ganthasampayuttañceva no ca gantho, siyā na vattabbaṁ—“gantho ceva ganthasampayuttañcā”tipi, “ganthasampayuttañceva no ca gantho”tipi.

Dve saccā ganthavippayuttaaganthaniyā.

Dve saccā siyā ganthavippayuttaganthaniyā, siyā na vattabbā—“ganthavippayuttaganthaniyā”tipi, “ganthavippayuttaaganthaniyā”tipi.

4.3.2.6. Oghayoganīvaraṇagocchaka

Samudayasaccaṁ ogho …pe…

yogo …pe…

nīvaraṇaṁ.

Dve saccā no nīvaraṇā.

Dukkhasaccaṁ siyā nīvaraṇaṁ, siyā no nīvaraṇaṁ.

Dve saccā nīvaraṇiyā dve saccā anīvaraṇiyā.

Samudayasaccaṁ nīvaraṇasampayuttaṁ.

Dve saccā nīvaraṇavippayuttā.

Dukkhasaccaṁ siyā nīvaraṇasampayuttaṁ, siyā nīvaraṇavippayuttaṁ.

Samudayasaccaṁ nīvaraṇañceva nīvaraṇiyañca.

Dve saccā na vattabbā—

“nīvaraṇā ceva nīvaraṇiyā cā”tipi, “nīvaraṇiyā ceva no ca nīvaraṇā”tipi.

Dukkhasaccaṁ siyā nīvaraṇañceva nīvaraṇiyañca, siyā nīvaraṇiyañceva no ca nīvaraṇaṁ.

Samudayasaccaṁ nīvaraṇañceva nīvaraṇasampayuttañca.

Dve saccā na vattabbā—

“nīvaraṇā ceva nīvaraṇasampayuttā cā”tipi, “nīvaraṇasampayuttā ceva no ca nīvaraṇā”tipi.

Dukkhasaccaṁ siyā nīvaraṇañceva nīvaraṇasampayuttañca, siyā nīvaraṇasampayuttañceva no ca nīvaraṇaṁ, siyā na vattabbaṁ—“nīvaraṇañceva nīvaraṇasampayuttañcā”tipi, “nīvaraṇasampayuttañceva no ca nīvaraṇan”tipi.

Dve saccā nīvaraṇavippayuttaanīvaraṇiyā.

Samudayasaccaṁ na vattabbaṁ—

“nīvaraṇavippayuttanīvaraṇiyan”tipi, “nīvaraṇavippayuttaanīvaraṇiyan”tipi.

Dukkhasaccaṁ siyā nīvaraṇavippayuttanīvaraṇiyaṁ, siyā na vattabbaṁ—“nīvaraṇavippayuttanīvaraṇiyan”tipi, “nīvaraṇavippayuttaanīvaraṇiyan”tipi.

3.2.9. Parāmāsagocchaka

Tīṇi saccāni no parāmāsā.

Dukkhasaccaṁ siyā parāmāso, siyā no parāmāso.

Dve saccā parāmaṭṭhā.

Dve saccā aparāmaṭṭhā.

Dve saccā parāmāsavippayuttā.

Samudayasaccaṁ siyā parāmāsasampayuttaṁ, siyā parāmāsavippayuttaṁ.

Dukkhasaccaṁ siyā parāmāsasampayuttaṁ, siyā parāmāsavippayuttaṁ, siyā na vattabbaṁ—“parāmāsasampayuttan”tipi, “parāmāsavippayuttan”tipi.

Samudayasaccaṁ na vattabbaṁ—

“parāmāso ceva parāmaṭṭhañcā”ti, parāmaṭṭhañceva no ca parāmāso.

Dve saccā na vattabbā—

“parāmāsā ceva parāmaṭṭhā cā”tipi, “parāmaṭṭhā ceva no ca parāmāsā”tipi.

Dukkhasaccaṁ siyā parāmāso ceva parāmaṭṭhañca, siyā parāmaṭṭhañceva no ca parāmāso.

Dve saccā parāmāsavippayuttaaparāmaṭṭhā.

Dve saccā siyā parāmāsavippayuttaparāmaṭṭhā, siyā na vattabbā—“parāmāsavippayuttaparāmaṭṭhā”tipi, “parāmāsavippayuttaaparāmaṭṭhā”tipi.

3.2.10. Mahantaraduka

Dve saccā sārammaṇā.

Nirodhasaccaṁ anārammaṇaṁ.

Dukkhasaccaṁ siyā sārammaṇaṁ, siyā anārammaṇaṁ.

Tīṇi saccāni no cittā.

Dukkhasaccaṁ siyā cittaṁ, siyā no cittaṁ.

Dve saccā cetasikā.

Nirodhasaccaṁ acetasikaṁ.

Dukkhasaccaṁ siyā cetasikaṁ, siyā acetasikaṁ.

Dve saccā cittasampayuttā.

Nirodhasaccaṁ cittavippayuttaṁ.

Dukkhasaccaṁ siyā cittasampayuttaṁ, siyā cittavippayuttaṁ, siyā na vattabbaṁ—“cittena sampayuttan”tipi, “cittena vippayuttan”tipi.

Dve saccā cittasaṁsaṭṭhā.

Nirodhasaccaṁ cittavisaṁsaṭṭhaṁ.

Dukkhasaccaṁ siyā cittasaṁsaṭṭhaṁ, siyā cittavisaṁsaṭṭhaṁ, siyā na vattabbaṁ—“cittena saṁsaṭṭhan”tipi, “cittena visaṁsaṭṭhan”tipi.

Dve saccā cittasamuṭṭhānā.

Nirodhasaccaṁ no cittasamuṭṭhānaṁ.

Dukkhasaccaṁ siyā cittasamuṭṭhānaṁ, siyā no cittasamuṭṭhānaṁ.

Dve saccā cittasahabhuno.

Nirodhasaccaṁ no cittasahabhū.

Dukkhasaccaṁ siyā cittasahabhū, siyā no cittasahabhū.

Dve saccā cittānuparivattino.

Nirodhasaccaṁ no cittānuparivatti.

Dukkhasaccaṁ siyā cittānuparivatti, siyā no cittānuparivatti.

Dve saccā cittasaṁsaṭṭhasamuṭṭhānā.

Nirodhasaccaṁ no cittasaṁsaṭṭhasamuṭṭhānaṁ.

Dukkhasaccaṁ siyā cittasaṁsaṭṭhasamuṭṭhānaṁ, siyā no cittasaṁsaṭṭhasamuṭṭhānaṁ.

Dve saccā cittasaṁsaṭṭhasamuṭṭhānasahabhuno.

Nirodhasaccaṁ no cittasaṁsaṭṭhasamuṭṭhānasahabhū.

Dukkhasaccaṁ siyā cittasaṁsaṭṭhasamuṭṭhānasahabhū, siyā no cittasaṁsaṭṭhasamuṭṭhānasahabhū.

Dve saccā cittasaṁsaṭṭhasamuṭṭhānānuparivattino.

Nirodhasaccaṁ no cittasaṁsaṭṭhasamuṭṭhānānuparivatti.

Dukkhasaccaṁ siyā cittasaṁsaṭṭhasamuṭṭhānānuparivatti, siyā no cittasaṁsaṭṭhasamuṭṭhānānuparivatti.

Tīṇi saccāni bāhirā.

Dukkhasaccaṁ siyā ajjhattaṁ, siyā bāhiraṁ.

Tīṇi saccāni no upādā.

Dukkhasaccaṁ siyā upādā, siyā no upādā.

Tīṇi saccāni anupādinnā.

Dukkhasaccaṁ siyā upādinnaṁ, siyā anupādinnaṁ.

3.2.11. Upādānagocchaka

Samudayasaccaṁ upādānaṁ.

Dve saccā no upādānā.

Dukkhasaccaṁ siyā upādānaṁ, siyā no upādānaṁ.

Dve saccā upādāniyā.

Dve saccā anupādāniyā.

Dve saccā upādānavippayuttā.

Dve saccā siyā upādānasampayuttā, siyā upādānavippayuttā.

Samudayasaccaṁ upādānañceva upādāniyañca.

Dve saccā na vattabbā—

“upādānā ceva upādāniyā cā”tipi, “upādāniyā ceva no ca upādānā”tipi.

Dukkhasaccaṁ siyā upādānañceva upādāniyañca, siyā upādāniyañceva no ca upādānaṁ.

Samudayasaccaṁ siyā upādānañceva upādānasampayuttañca, siyā na vattabbaṁ—“upādānañceva upādānasampayuttañcā”tipi, “upādānasampayuttañceva no ca upādānan”tipi.

Dve saccā na vattabbā—

“upādānā ceva upādānasampayuttā cā”tipi, “upādānasampayuttā ceva no ca upādānā”tipi.

Dukkhasaccaṁ siyā upādānañceva upādānasampayuttañca, siyā upādānasampayuttañceva no ca upādānaṁ, siyā na vattabbaṁ—“upādānañceva upādānasampayuttañcā”tipi, “upādānasampayuttañceva no ca upādānan”tipi.

Dve saccā upādānavippayuttaanupādāniyā.

Dve saccā siyā upādānavippayuttaupādāniyā, siyā na vattabbā—“upādānavippayuttaupādāniyā”tipi, “upādānavippayuttaanupādāniyā”tipi.

3.2.12. Kilesagocchaka

Samudayasaccaṁ kileso.

Dve saccā no kilesā.

Dukkhasaccaṁ siyā kileso, siyā no kileso.

Dve saccā saṅkilesikā.

Dve saccā asaṅkilesikā.

Samudayasaccaṁ saṅkiliṭṭhaṁ.

Dve saccā asaṅkiliṭṭhā.

Dukkhasaccaṁ siyā saṅkiliṭṭhaṁ, siyā asaṅkiliṭṭhaṁ.

Samudayasaccaṁ kilesasampayuttaṁ.

Dve saccā kilesavippayuttā.

Dukkhasaccaṁ siyā kilesasampayuttaṁ, siyā kilesavippayuttaṁ.

Samudayasaccaṁ kileso ceva saṅkilesikañca.

Dve saccā na vattabbā—

“kilesā ceva saṅkilesikā cā”tipi, “saṅkilesikā ceva no ca kilesā”tipi.

Dukkhasaccaṁ siyā kileso ceva saṅkilesikañca, siyā saṅkilesikañceva no ca kileso.

Samudayasaccaṁ kileso ceva saṅkiliṭṭhañca.

Dve saccā na vattabbā—

“kilesā ceva saṅkiliṭṭhā cā”tipi, “saṅkiliṭṭhā ceva no ca kilesā”tipi.

Dukkhasaccaṁ siyā kileso ceva saṅkiliṭṭhañca, siyā saṅkiliṭṭhañceva no ca kileso, siyā na vattabbaṁ—“kileso ceva saṅkiliṭṭhañcā”tipi, “saṅkiliṭṭhañceva no ca kileso”tipi.

Samudayasaccaṁ kileso ceva kilesasampayuttañca.

Dve saccā na vattabbā—

“kilesā ceva kilesasampayuttā cā”tipi, “kilesasampayuttā ceva no ca kilesā”tipi.

Dukkhasaccaṁ siyā kileso ceva kilesasampayuttañca, siyā kilesasampayuttañceva no ca kileso, siyā na vattabbaṁ—“kileso ceva kilesasampayuttañcā”tipi, “kilesasampayuttañceva no ca kileso”tipi.

Dve saccā kilesavippayuttaasaṅkilesikā.

Samudayasaccaṁ na vattabbaṁ—

“kilesavippayuttasaṅkilesikan”tipi, “kilesavippayuttaasaṅkilesikan”tipi.

Dukkhasaccaṁ siyā kilesavippayuttasaṅkilesikaṁ, siyā na vattabbaṁ—“kilesavippayuttasaṅkilesikan”tipi, “kilesavippayuttaasaṅkilesikan”tipi.

3.2.13. Piṭṭhiduka

Dve saccā na dassanena pahātabbā.

Dve saccā siyā dassanena pahātabbā, siyā na dassanena pahātabbā.

Dve saccā na bhāvanāya pahātabbā.

Dve saccā siyā bhāvanāya pahātabbā, siyā na bhāvanāya pahātabbā.

Dve saccā na dassanena pahātabbahetukā.

Dve saccā siyā dassanena pahātabbahetukā, siyā na dassanena pahātabbahetukā.

Dve saccā na bhāvanāya pahātabbahetukā.

Dve saccā siyā bhāvanāya pahātabbahetukā, siyā na bhāvanāya pahātabbahetukā.

Samudayasaccaṁ savitakkaṁ.

Nirodhasaccaṁ avitakkaṁ.

Dve saccā siyā savitakkā, siyā avitakkā.

Samudayasaccaṁ savicāraṁ.

Nirodhasaccaṁ avicāraṁ.

Dve saccā siyā savicārā, siyā avicārā.

Nirodhasaccaṁ appītikaṁ.

Tīṇi saccāni siyā sappītikā, siyā appītikā.

Nirodhasaccaṁ na pītisahagataṁ.

Tīṇi saccāni siyā pītisahagatā, siyā na pītisahagatā.

Nirodhasaccaṁ na sukhasahagataṁ.

Tīṇi saccāni siyā sukhasahagatā, siyā na sukhasahagatā.

Nirodhasaccaṁ na upekkhāsahagataṁ.

Tīṇi saccāni siyā upekkhāsahagatā, siyā na upekkhāsahagatā.

Samudayasaccaṁ kāmāvacaraṁ.

Dve saccā na kāmāvacarā.

Dukkhasaccaṁ siyā kāmāvacaraṁ, siyā na kāmāvacaraṁ.

Tīṇi saccāni na rūpāvacarā.

Dukkhasaccaṁ siyā rūpāvacaraṁ, siyā na rūpāvacaraṁ.

Tīṇi saccāni na arūpāvacarā.

Dukkhasaccaṁ siyā arūpāvacaraṁ, siyā na arūpāvacaraṁ.

Dve saccā pariyāpannā.

Dve saccā apariyāpannā.

Maggasaccaṁ niyyānikaṁ.

Tīṇi saccāni aniyyānikā.

Maggasaccaṁ niyataṁ.

Nirodhasaccaṁ aniyataṁ.

Dve saccā siyā niyatā, siyā aniyatā.

Dve saccā sauttarā.

Dve saccā anuttarā.

Samudayasaccaṁ saraṇaṁ.

Dve saccā araṇā.

Dukkhasaccaṁ siyā saraṇaṁ, siyā araṇanti.

Pañhāpucchakaṁ.

Saccavibhaṅgo niṭṭhito.