abhidhamma » vb » Vibhaṅga

Bojjhaṅgavibhaṅga

1. Suttantabhājanīya

Satta bojjhaṅgā—

satisambojjhaṅgo, dhammavicayasambojjhaṅgo, vīriyasambojjhaṅgo, pītisambojjhaṅgo, passaddhisambojjhaṅgo, samādhisambojjhaṅgo, upekkhāsambojjhaṅgo.

Tattha katamo satisambojjhaṅgo?

Idha bhikkhu satimā hoti paramena satinepakkena samannāgato, cirakatampi cirabhāsitampi saritā hoti anussaritā—

ayaṁ vuccati “satisambojjhaṅgo”.

So tathā sato viharanto taṁ dhammaṁ paññāya pavicinati pavicarati parivīmaṁsamāpajjati—

ayaṁ vuccati “dhammavicayasambojjhaṅgo”.

Tassa taṁ dhammaṁ paññāya pavicinato pavicarato parivīmaṁsamāpajjato āraddhaṁ hoti vīriyaṁ asallīnaṁ—

ayaṁ vuccati “vīriyasambojjhaṅgo”.

Āraddhavīriyassa uppajjati pīti nirāmisā—

ayaṁ vuccati “pītisambojjhaṅgo”.

Pītimanassa kāyopi passambhati, cittampi passambhati—

ayaṁ vuccati “passaddhisambojjhaṅgo”.

Passaddhakāyassa sukhino cittaṁ samādhiyati—

ayaṁ vuccati “samādhisambojjhaṅgo”.

So tathā samāhitaṁ cittaṁ sādhukaṁ ajjhupekkhitā hoti—

ayaṁ vuccati “upekkhāsambojjhaṅgo”.

Satta bojjhaṅgā—

satisambojjhaṅgo, dhammavicayasambojjhaṅgo, vīriyasambojjhaṅgo, pītisambojjhaṅgo, passaddhisambojjhaṅgo, samādhisambojjhaṅgo, upekkhāsambojjhaṅgo.

Tattha katamo satisambojjhaṅgo?

Atthi ajjhattaṁ dhammesu sati, atthi bahiddhā dhammesu sati.

Yadapi ajjhattaṁ dhammesu sati tadapi satisambojjhaṅgo abhiññāya sambodhāya nibbānāya saṁvattati.

Yadapi bahiddhā dhammesu sati tadapi satisambojjhaṅgo abhiññāya sambodhāya nibbānāya saṁvattati.

Tattha katamo dhammavicayasambojjhaṅgo?

Atthi ajjhattaṁ dhammesu pavicayo, atthi bahiddhā dhammesu pavicayo.

Yadapi ajjhattaṁ dhammesu pavicayo tadapi dhammavicayasambojjhaṅgo abhiññāya sambodhāya nibbānāya saṁvattati.

Yadapi bahiddhā dhammesu pavicayo tadapi dhammavicayasambojjhaṅgo abhiññāya sambodhāya nibbānāya saṁvattati.

Tattha katamo vīriyasambojjhaṅgo?

Atthi kāyikaṁ vīriyaṁ, atthi cetasikaṁ vīriyaṁ.

Yadapi kāyikaṁ vīriyaṁ tadapi vīriyasambojjhaṅgo abhiññāya sambodhāya nibbānāya saṁvattati.

Yadapi cetasikaṁ vīriyaṁ tadapi vīriyasambojjhaṅgo abhiññāya sambodhāya nibbānāya saṁvattati.

Tattha katamo pītisambojjhaṅgo?

Atthi savitakkasavicārā pīti, atthi avitakkaavicārā pīti.

Yadapi savitakkasavicārā pīti tadapi pītisambojjhaṅgo abhiññāya sambodhāya nibbānāya saṁvattati.

Yadapi avitakkaavicārā pīti tadapi pītisambojjhaṅgo abhiññāya sambodhāya nibbānāya saṁvattati.

Tattha katamo passaddhisambojjhaṅgo?

Atthi kāyapassaddhi, atthi cittapassaddhi.

Yadapi kāyapassaddhi tadapi passaddhisambojjhaṅgo abhiññāya sambodhāya nibbānāya saṁvattati.

Yadapi cittapassaddhi tadapi passaddhisambojjhaṅgo abhiññāya sambodhāya nibbānāya saṁvattati.

Tattha katamo samādhisambojjhaṅgo?

Atthi savitakko savicāro samādhi, atthi avitakko avicāro samādhi.

Yadapi savitakko savicāro samādhi tadapi samādhisambojjhaṅgo abhiññāya sambodhāya nibbānāya saṁvattati.

Yadapi avitakko avicāro samādhi tadapi samādhisambojjhaṅgo abhiññāya sambodhāya nibbānāya saṁvattati.

Tattha katamo upekkhāsambojjhaṅgo?

Atthi ajjhattaṁ dhammesu upekkhā, atthi bahiddhā dhammesu upekkhā.

Yadapi ajjhattaṁ dhammesu upekkhā tadapi upekkhāsambojjhaṅgo abhiññāya sambodhāya nibbānāya saṁvattati.

Yadapi bahiddhā dhammesu upekkhā tadapi upekkhāsambojjhaṅgo abhiññāya sambodhāya nibbānāya saṁvattati.

Satta bojjhaṅgā—

satisambojjhaṅgo, dhammavicayasambojjhaṅgo, vīriyasambojjhaṅgo, pītisambojjhaṅgo, passaddhisambojjhaṅgo, samādhisambojjhaṅgo, upekkhāsambojjhaṅgo.

Tattha katamo satisambojjhaṅgo?

Idha bhikkhu satisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ,

dhammavicayasambojjhaṅgaṁ bhāveti …pe…

vīriyasambojjhaṅgaṁ bhāveti …

pītisambojjhaṅgaṁ bhāveti …

passaddhisambojjhaṅgaṁ bhāveti …

samādhisambojjhaṅgaṁ bhāveti …

upekkhāsambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ.

Suttantabhājanīyaṁ.

2. Abhidhammabhājanīya

Satta bojjhaṅgā—

satisambojjhaṅgo, dhammavicayasambojjhaṅgo, vīriyasambojjhaṅgo, pītisambojjhaṅgo, passaddhisambojjhaṅgo, samādhisambojjhaṅgo, upekkhāsambojjhaṅgo.

Tattha katame satta bojjhaṅgā?

Idha bhikkhu yasmiṁ samaye lokuttaraṁ jhānaṁ bhāveti niyyānikaṁ apacayagāmiṁ diṭṭhigatānaṁ pahānāya paṭhamāya bhūmiyā pattiyā vivicceva kāmehi …pe… paṭhamaṁ jhānaṁ upasampajja viharati dukkhapaṭipadaṁ dandhābhiññaṁ, tasmiṁ samaye satta bojjhaṅgā honti—

satisambojjhaṅgo …pe… upekkhāsambojjhaṅgo.

Tattha katamo satisambojjhaṅgo?

Yā sati anussati …pe… sammāsati satisambojjhaṅgo maggaṅgaṁ maggapariyāpannaṁ—

ayaṁ vuccati “satisambojjhaṅgo”.

Tattha katamo dhammavicayasambojjhaṅgo?

Yā paññā pajānanā …pe… amoho dhammavicayo sammādiṭṭhi dhammavicayasambojjhaṅgo maggaṅgaṁ maggapariyāpannaṁ—

ayaṁ vuccati “dhammavicayasambojjhaṅgo”.

Tattha katamo vīriyasambojjhaṅgo?

Yo cetasiko vīriyārambho …pe… sammāvāyāmo vīriyasambojjhaṅgo maggaṅgaṁ maggapariyāpannaṁ—

ayaṁ vuccati “vīriyasambojjhaṅgo”.

Tattha katamo pītisambojjhaṅgo?

Yā pīti pāmojjaṁ āmodanā pamodanā hāso pahāso vitti odagyaṁ attamanatā cittassa pītisambojjhaṅgo—

ayaṁ vuccati “pītisambojjhaṅgo”.

Tattha katamo passaddhisambojjhaṅgo?

Yā vedanākkhandhassa saññākkhandhassa saṅkhārakkhandhassa viññāṇakkhandhassa passaddhi paṭippassaddhi passambhanā paṭippassambhanā paṭippassambhitattaṁ passaddhisambojjhaṅgo—

ayaṁ vuccati “passaddhisambojjhaṅgo”.

Tattha katamo samādhisambojjhaṅgo?

Yā cittassa ṭhiti …pe… sammāsamādhi samādhisambojjhaṅgo maggaṅgaṁ maggapariyāpannaṁ—

ayaṁ vuccati “samādhisambojjhaṅgo”.

Tattha katamo upekkhāsambojjhaṅgo?

Yā upekkhā upekkhanā ajjhupekkhanā majjhattatā cittassa upekkhāsambojjhaṅgo—

ayaṁ vuccati “upekkhāsambojjhaṅgo”.

Ime vuccanti satta bojjhaṅgā.

Avasesā dhammā sattahi bojjhaṅgehi sampayuttā.

Satta bojjhaṅgā—

satisambojjhaṅgo …pe… upekkhāsambojjhaṅgo.

Tattha katamo satisambojjhaṅgo?

Idha bhikkhu yasmiṁ samaye lokuttaraṁ jhānaṁ bhāveti niyyānikaṁ apacayagāmiṁ diṭṭhigatānaṁ pahānāya paṭhamāya bhūmiyā pattiyā vivicceva kāmehi …pe… paṭhamaṁ jhānaṁ upasampajja viharati dukkhapaṭipadaṁ dandhābhiññaṁ, yā tasmiṁ samaye sati anussati sammāsati satisambojjhaṅgo maggaṅgaṁ maggapariyāpannaṁ—

ayaṁ vuccati “satisambojjhaṅgo”.

Avasesā dhammā satisambojjhaṅgasampayuttā …pe…

avasesā dhammā dhammavicayasambojjhaṅgasampayuttā …pe…

avasesā dhammā vīriyasambojjhaṅgasampayuttā …pe…

avasesā dhammā pītisambojjhaṅgasampayuttā …pe…

avasesā dhammā passaddhisambojjhaṅgasampayuttā …pe…

avasesā dhammā samādhisambojjhaṅgasampayuttā.

Tattha katamo upekkhāsambojjhaṅgo?

Idha bhikkhu yasmiṁ samaye lokuttaraṁ jhānaṁ bhāveti niyyānikaṁ apacayagāmiṁ diṭṭhigatānaṁ pahānāya paṭhamāya bhūmiyā pattiyā vivicceva kāmehi …pe… paṭhamaṁ jhānaṁ upasampajja viharati dukkhapaṭipadaṁ dandhābhiññaṁ, yā tasmiṁ samaye upekkhā upekkhanā ajjhupekkhanā majjhattatā cittassa upekkhāsambojjhaṅgo—

ayaṁ vuccati “upekkhāsambojjhaṅgo”.

Avasesā dhammā upekkhāsambojjhaṅgasampayuttā.

Satta bojjhaṅgā—

satisambojjhaṅgo …pe… upekkhāsambojjhaṅgo.

Tattha katame satta bojjhaṅgā?

Idha bhikkhu yasmiṁ samaye lokuttaraṁ jhānaṁ bhāveti niyyānikaṁ apacayagāmiṁ diṭṭhigatānaṁ pahānāya paṭhamāya bhūmiyā pattiyā vivicceva kāmehi …pe… paṭhamaṁ jhānaṁ upasampajja viharati dukkhapaṭipadaṁ dandhābhiññaṁ, yo tasmiṁ samaye phasso hoti …pe… avikkhepo hoti—

ime dhammā kusalā.

Tasseva lokuttarassa kusalassa jhānassa katattā bhāvitattā vipākaṁ vivicceva kāmehi …pe… paṭhamaṁ jhānaṁ upasampajja viharati dukkhapaṭipadaṁ dandhābhiññaṁ suññataṁ, tasmiṁ samaye satta bojjhaṅgā honti—

satisambojjhaṅgo …pe… upekkhāsambojjhaṅgo.

Tattha katamo satisambojjhaṅgo?

Yā sati anussati …pe… sammāsati satisambojjhaṅgo maggaṅgaṁ maggapariyāpannaṁ—

ayaṁ vuccati “satisambojjhaṅgo” …pe….

Tattha katamo upekkhāsambojjhaṅgo?

Yā upekkhā upekkhanā ajjhupekkhanā majjhattatā cittassa upekkhāsambojjhaṅgo—

ayaṁ vuccati “upekkhāsambojjhaṅgo”.

Ime vuccanti “satta bojjhaṅgā”.

Avasesā dhammā sattahi bojjhaṅgehi sampayuttā.

Satta bojjhaṅgā—

satisambojjhaṅgo …pe… upekkhāsambojjhaṅgo.

Tattha katamo satisambojjhaṅgo?

Idha bhikkhu yasmiṁ samaye lokuttaraṁ jhānaṁ bhāveti niyyānikaṁ apacayagāmiṁ diṭṭhigatānaṁ pahānāya paṭhamāya bhūmiyā pattiyā vivicceva kāmehi …pe… paṭhamaṁ jhānaṁ upasampajja viharati dukkhapaṭipadaṁ dandhābhiññaṁ, tasmiṁ samaye phasso hoti …pe… avikkhepo hoti.

Ime dhammā kusalā.

Tasseva lokuttarassa kusalassa jhānassa katattā bhāvitattā vipākaṁ vivicceva kāmehi …pe… paṭhamaṁ jhānaṁ upasampajja viharati dukkhapaṭipadaṁ dandhābhiññaṁ, yā tasmiṁ samaye sati anussati sammāsati satisambojjhaṅgo maggaṅgaṁ maggapariyāpannaṁ—

ayaṁ vuccati “satisambojjhaṅgo”.

Avasesā dhammā satisambojjhaṅgasampayuttā …pe…

avasesā dhammā dhammavicayasambojjhaṅgasampayuttā …pe…

avasesā dhammā vīriyasambojjhaṅgasampayuttā …pe…

avasesā dhammā pītisambojjhaṅgasampayuttā …pe…

avasesā dhammā passaddhisambojjhaṅgasampayuttā …pe…

avasesā dhammā samādhisambojjhaṅgasampayuttā.

Tattha katamo upekkhāsambojjhaṅgo?

Idha bhikkhu yasmiṁ samaye lokuttaraṁ jhānaṁ bhāveti niyyānikaṁ apacayagāmiṁ diṭṭhigatānaṁ pahānāya paṭhamāya bhūmiyā pattiyā vivicceva kāmehi …pe… paṭhamaṁ jhānaṁ upasampajja viharati dukkhapaṭipadaṁ dandhābhiññaṁ, tasmiṁ samaye phasso hoti …pe… avikkhepo hoti.

Ime dhammā kusalā.

Tasseva lokuttarassa kusalassa jhānassa katattā bhāvitattā vipākaṁ vivicceva kāmehi …pe… paṭhamaṁ jhānaṁ upasampajja viharati dukkhapaṭipadaṁ dandhābhiññaṁ suññataṁ, yā tasmiṁ samaye upekkhā upekkhanā ajjhupekkhanā majjhattatā cittassa upekkhāsambojjhaṅgo—

ayaṁ vuccati “upekkhāsambojjhaṅgo”.

Avasesā dhammā upekkhāsambojjhaṅgasampayuttā.

Abhidhammabhājanīyaṁ.

3. Pañhāpucchaka

Satta bojjhaṅgā—

satisambojjhaṅgo, dhammavicayasambojjhaṅgo, vīriyasambojjhaṅgo, pītisambojjhaṅgo, passaddhisambojjhaṅgo, samādhisambojjhaṅgo, upekkhāsambojjhaṅgo.

Sattannaṁ bojjhaṅgānaṁ kati kusalā, kati akusalā, kati abyākatā …pe… kati saraṇā, kati araṇā?

3.1. Tika

Siyā kusalā, siyā abyākatā.

Pītisambojjhaṅgo sukhāya vedanāya sampayutto;

cha bojjhaṅgā siyā sukhāya vedanāya sampayuttā, siyā adukkhamasukhāya vedanāya sampayuttā.

Siyā vipākā, siyā vipākadhammadhammā.

Anupādinnaanupādāniyā.

Asaṅkiliṭṭhaasaṅkilesikā.

Siyā savitakkasavicārā, siyā avitakkavicāramattā, siyā avitakkaavicārā.

Pītisambojjhaṅgo na pītisahagato, sukhasahagato, na upekkhāsahagato;

cha bojjhaṅgā siyā pītisahagatā, siyā sukhasahagatā, siyā upekkhāsahagatā.

Neva dassanena na bhāvanāya pahātabbā.

Neva dassanena na bhāvanāya pahātabbahetukā.

Siyā apacayagāmino, siyā nevācayagāmināpacayagāmino.

Siyā sekkhā, siyā asekkhā.

Appamāṇā.

Appamāṇārammaṇā.

Paṇītā.

Siyā sammattaniyatā, siyā aniyatā.

Na maggārammaṇā, siyā maggahetukā, siyā maggādhipatino;

siyā na vattabbā “maggahetukā”tipi, “maggādhipatino”tipi.

Siyā uppannā, siyā anuppannā, siyā uppādino.

Siyā atītā, siyā anāgatā, siyā paccuppannā.

Na vattabbā “atītārammaṇā”tipi, “anāgatārammaṇā”tipi, “paccuppannārammaṇā”tipi.

Siyā ajjhattā, siyā bahiddhā, siyā ajjhattabahiddhā.

Bahiddhārammaṇā.

Anidassanaappaṭighā.

3.2. 3.2 Duka

3.2.1. Hetugocchaka

Dhammavicayasambojjhaṅgo hetu, cha bojjhaṅgā hetusampayuttā.

Dhammavicayasambojjhaṅgo hetu ceva sahetuko ca, cha bojjhaṅgā na vattabbā “hetū ceva sahetukā cā”ti, sahetukā ceva na ca hetū.

Dhammavicayasambojjhaṅgo hetu ceva hetusampayutto ca, cha bojjhaṅgā na vattabbā “hetū ceva hetusampayuttā cā”ti, hetusampayuttā ceva na ca hetū.

Cha bojjhaṅgā na hetū sahetukā, dhammavicayasambojjhaṅgo na vattabbo “na hetusahetuko”tipi, “na hetuahetuko”tipi.

3.2.2. Cūḷantaraduka

Sappaccayā.

Saṅkhatā.

Anidassanā.

Appaṭighā.

Arūpā.

Lokuttarā.

Kenaci viññeyyā, kenaci na viññeyyā.

3.2.3. Āsavagocchaka

No āsavā.

Anāsavā.

Āsavavippayuttā.

Na vattabbā “āsavā ceva sāsavā cā”tipi, sāsavā ceva no ca āsavātipi.

Na vattabbā “āsavā ceva āsavasampayuttā cā”tipi, “āsavasampayuttā ceva no ca āsavā”tipi.

Āsavavippayuttā.

Anāsavā.

10.3.2.4. Saṁyojanagocchakādi

No saṁyojanā …pe…

no ganthā …pe…

no oghā …pe…

no yogā …pe…

no nīvaraṇā …pe…

no parāmāsā …pe…

3.2.10. Mahantaraduka

Sārammaṇā.

No cittā.

Cetasikā.

Cittasampayuttā.

Cittasaṁsaṭṭhā.

Cittasamuṭṭhānā.

Cittasahabhuno.

Cittānuparivattino.

Cittasaṁsaṭṭhasamuṭṭhānā.

Cittasaṁsaṭṭhasamuṭṭhānasahabhuno.

Cittasaṁsaṭṭhasamuṭṭhānānuparivattino.

Bāhirā.

No upādā.

Anupādinnā.

10.3.2.11. Upādānagocchakādi

No upādānā …pe…

no kilesā …pe….

Na dassanena pahātabbā.

Na bhāvanāya pahātabbā.

Na dassanena pahātabbahetukā.

Na bhāvanāya pahātabbahetukā.

Siyā savitakkā, siyā avitakkā.

Siyā savicārā, siyā avicārā.

Pītisambojjhaṅgo appītiko, cha bojjhaṅgā siyā sappītikā, siyā appītikā.

Pītisambojjhaṅgo na pītisahagato, cha bojjhaṅgā siyā pītisahagatā, siyā na pītisahagatā.

Pītisambojjhaṅgo sukhasahagato, cha bojjhaṅgā siyā sukhasahagatā, siyā na sukhasahagatā.

Pītisambojjhaṅgo na upekkhāsahagato, cha bojjhaṅgā siyā upekkhāsahagatā, siyā na upekkhāsahagatā.

Na kāmāvacarā.

Na rūpāvacarā.

Na arūpāvacarā.

Apariyāpannā.

Siyā niyyānikā, siyā aniyyānikā.

Siyā niyatā, siyā aniyatā.

Anuttarā.

Araṇāti.

Pañhāpucchakaṁ.

Bojjhaṅgavibhaṅgo niṭṭhito.