abhidhamma » vb » Vibhaṅga

Appamaññāvibhaṅga

1. Suttantabhājanīya

Catasso appamaññāyo—

idha bhikkhu mettāsahagatena cetasā ekaṁ disaṁ pharitvā viharati, tathā dutiyaṁ, tathā tatiyaṁ, tathā catutthaṁ.

Iti uddhamadho tiriyaṁ sabbadhi sabbattatāya sabbāvantaṁ lokaṁ mettāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjena pharitvā viharati.

Karuṇāsahagatena cetasā ekaṁ disaṁ pharitvā viharati, tathā dutiyaṁ, tathā tatiyaṁ, tathā catutthaṁ.

Iti uddhamadho tiriyaṁ sabbadhi sabbattatāya sabbāvantaṁ lokaṁ karuṇāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjena pharitvā viharati.

Muditāsahagatena cetasā ekaṁ disaṁ pharitvā viharati, tathā dutiyaṁ, tathā tatiyaṁ, tathā catutthaṁ.

Iti uddhamadho tiriyaṁ sabbadhi sabbattatāya sabbāvantaṁ lokaṁ muditāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjena pharitvā viharati.

Upekkhāsahagatena cetasā ekaṁ disaṁ pharitvā viharati, tathā dutiyaṁ, tathā tatiyaṁ, tathā catutthaṁ.

Iti uddhamadho tiriyaṁ sabbadhi sabbattatāya sabbāvantaṁ lokaṁ upekkhāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjena pharitvā viharati.

1.1. Mettā

Kathañca bhikkhu mettāsahagatena cetasā ekaṁ disaṁ pharitvā viharati?

Seyyathāpi nāma ekaṁ puggalaṁ piyaṁ manāpaṁ disvā mettāyeyya;

evameva sabbe satte mettāya pharati.

Tattha katamā mettā?

Yā sattesu metti mettāyanā mettāyitattaṁ mettācetovimutti—

ayaṁ vuccati “mettā”.

Tattha katamaṁ cittaṁ?

Yaṁ cittaṁ mano mānasaṁ hadayaṁ paṇḍaraṁ mano manāyatanaṁ manindriyaṁ viññāṇaṁ viññāṇakkhandho tajjāmanoviññāṇadhātu—

idaṁ vuccati “cittaṁ”.

Idaṁ cittaṁ imāya mettāya sahagataṁ hoti sahajātaṁ saṁsaṭṭhaṁ sampayuttaṁ.

Tena vuccati “mettāsahagatena cetasā”ti.

“Ekaṁ disan”ti puratthimaṁ vā disaṁ pacchimaṁ vā disaṁ uttaraṁ vā disaṁ dakkhiṇaṁ vā disaṁ uddhaṁ vā adho vā tiriyaṁ vā vidisaṁ vā.

“Pharitvā”ti pharitvā adhimuccitvā.

“Viharatī”ti iriyati vattati pāleti yapeti yāpeti carati viharati.

Tena vuccati “viharatī”ti.

“Tathā dutiyan”ti yatheva ekaṁ disaṁ tathā dutiyaṁ disaṁ tathā tatiyaṁ disaṁ tathā catutthaṁ disaṁ tathā uddhaṁ tathā adho tathā tiriyaṁ tathā vidisaṁ.

“Sabbadhi sabbattatāya sabbāvantaṁ lokan”ti sabbena sabbaṁ sabbathā sabbaṁ asesaṁ nissesaṁ.

Pariyādāyavacanametaṁ—

“sabbadhi sabbattatāya sabbāvantaṁ lokan”ti.

“Mettāsahagatena cetasā”ti tattha katamā mettā?

Yā sattesu metti mettāyanā mettāyitattaṁ mettācetovimutti—

ayaṁ vuccati “mettā”.

Tattha katamaṁ cittaṁ?

Yaṁ cittaṁ mano mānasaṁ …pe… tajjāmanoviññāṇadhātu—

idaṁ vuccati “cittaṁ”.

Idaṁ cittaṁ imāya mettāya sahagataṁ hoti sahajātaṁ saṁsaṭṭhaṁ sampayuttaṁ.

Tena vuccati “mettāsahagatena cetasā”ti.

“Vipulenā”ti yaṁ vipulaṁ taṁ mahaggataṁ, yaṁ mahaggataṁ taṁ appamāṇaṁ, yaṁ appamāṇaṁ so avero, yo avero so abyāpajjo.

“Pharitvā”ti pharitvā adhimuccitvā.

“Viharatī”ti …pe…

tena vuccati “viharatī”ti.

1.2. Karuṇā

Kathañca bhikkhu karuṇāsahagatena cetasā ekaṁ disaṁ pharitvā viharati?

Seyyathāpi nāma ekaṁ puggalaṁ duggataṁ durūpetaṁ disvā karuṇāyeyya;

evameva sabbe satte karuṇāya pharati.

Tattha katamā karuṇā?

Yā sattesu karuṇā karuṇāyanā karuṇāyitattaṁ karuṇācetovimutti—

ayaṁ vuccati “karuṇā”.

Tattha katamaṁ cittaṁ?

Yaṁ cittaṁ mano mānasaṁ …pe… tajjāmanoviññāṇadhātu—

idaṁ vuccati “cittaṁ”.

Idaṁ cittaṁ imāya karuṇāya sahagataṁ hoti sahajātaṁ saṁsaṭṭhaṁ sampayuttaṁ.

Tena vuccati “karuṇāsahagatena cetasā”ti.

“Ekaṁ disan”ti puratthimaṁ vā disaṁ pacchimaṁ vā disaṁ uttaraṁ vā disaṁ dakkhiṇaṁ vā disaṁ uddhaṁ vā adho vā tiriyaṁ vā vidisaṁ vā.

“Pharitvā”ti pharitvā adhimuccitvā.

“Viharatī”ti iriyati vattati pāleti yapeti yāpeti carati viharati.

Tena vuccati “viharatī”ti.

“Tathā dutiyan”ti yatheva ekaṁ disaṁ tathā dutiyaṁ disaṁ tathā tatiyaṁ disaṁ tathā catutthaṁ disaṁ tathā uddhaṁ tathā adho tathā tiriyaṁ tathā vidisaṁ.

“Sabbadhi sabbattatāya sabbāvantaṁ lokan”ti sabbena sabbaṁ sabbathā sabbaṁ asesaṁ nissesaṁ.

Pariyādāyavacanametaṁ—

“sabbadhi sabbattatāya sabbāvantaṁ lokan”ti.

“Karuṇāsahagatena cetasā”ti tattha katamā karuṇā?

Yā sattesu karuṇā karuṇāyanā karuṇāyitattaṁ karuṇācetovimutti—

ayaṁ vuccati “karuṇā”.

Tattha katamaṁ cittaṁ?

Yaṁ cittaṁ mano mānasaṁ …pe… tajjāmanoviññāṇadhātu—

idaṁ vuccati “cittaṁ”.

Idaṁ cittaṁ imāya karuṇāya sahagataṁ hoti sahajātaṁ saṁsaṭṭhaṁ sampayuttaṁ.

Tena vuccati “karuṇāsahagatena cetasā”ti.

“Vipulenā”ti yaṁ vipulaṁ taṁ mahaggataṁ, yaṁ mahaggataṁ taṁ appamāṇaṁ, yaṁ appamāṇaṁ so avero, yo avero so abyāpajjo.

“Pharitvā”ti pharitvā adhimuccitvā.

“Viharatī”ti …pe…

tena vuccati “viharatī”ti.

1.3. Muditā

Kathañca bhikkhu muditāsahagatena cetasā ekaṁ disaṁ pharitvā viharati?

Seyyathāpi nāma ekaṁ puggalaṁ piyaṁ manāpaṁ disvā mudito assa;

evameva sabbe satte muditāya pharati.

Tattha katamā muditā?

Yā sattesu muditā muditāyanā muditāyitattaṁ muditācetovimutti—

ayaṁ vuccati “muditā”.

Tattha katamaṁ cittaṁ?

Yaṁ cittaṁ mano mānasaṁ …pe… tajjāmanoviññāṇadhātu—

idaṁ vuccati “cittaṁ”.

Idaṁ cittaṁ imāya muditāya sahagataṁ hoti sahajātaṁ saṁsaṭṭhaṁ sampayuttaṁ.

Tena vuccati “muditāsahagatena cetasā”ti.

“Ekaṁ disan”ti puratthimaṁ vā disaṁ pacchimaṁ vā disaṁ uttaraṁ vā disaṁ dakkhiṇaṁ vā disaṁ uddhaṁ vā adho vā tiriyaṁ vā vidisaṁ vā.

“Pharitvā”ti pharitvā adhimuccitvā.

“Viharatī”ti …pe…

tena vuccati “viharatī”ti.

“Tathā dutiyan”ti yatheva ekaṁ disaṁ tathā dutiyaṁ disaṁ tathā tatiyaṁ disaṁ tathā catutthaṁ disaṁ tathā uddhaṁ tathā adho tathā tiriyaṁ tathā vidisaṁ.

“Sabbadhi sabbattatāya sabbāvantaṁ lokan”ti sabbena sabbaṁ sabbathā sabbaṁ asesaṁ nissesaṁ.

Pariyādāyavacanametaṁ—

“sabbadhi sabbattatāya sabbāvantaṁ lokan”ti.

“Muditāsahagatena cetasā”ti tattha katamā muditā?

Yā sattesu muditā muditāyanā muditāyitattaṁ muditācetovimutti—

ayaṁ vuccati “muditā”.

Tattha katamaṁ cittaṁ?

Yaṁ cittaṁ mano mānasaṁ …pe… tajjāmanoviññāṇadhātu—

idaṁ vuccati “cittaṁ”.

Idaṁ cittaṁ imāya muditāya sahagataṁ hoti sahajātaṁ saṁsaṭṭhaṁ sampayuttaṁ.

Tena vuccati “muditāsahagatena cetasā”ti.

“Vipulenā”ti yaṁ vipulaṁ taṁ mahaggataṁ, yaṁ mahaggataṁ taṁ appamāṇaṁ, yaṁ appamāṇaṁ so avero, yo avero so abyāpajjo.

“Pharitvā”ti pharitvā adhimuccitvā.

“Viharatī”ti …pe…

tena vuccati “viharatī”ti.

1.4. Upekkhā

Kathañca bhikkhu upekkhāsahagatena cetasā ekaṁ disaṁ pharitvā viharati?

Seyyathāpi nāma ekaṁ puggalaṁ neva manāpaṁ na amanāpaṁ disvā upekkhako assa;

evameva sabbe satte upekkhāya pharati.

Tattha katamā upekkhā?

Yā sattesu upekkhā upekkhāyanā upekkhāyitattaṁ upekkhācetovimutti—

ayaṁ vuccati “upekkhā”.

Tattha katamaṁ cittaṁ?

Yaṁ cittaṁ mano mānasaṁ …pe… tajjāmanoviññāṇadhātu—

idaṁ vuccati “cittaṁ”.

Idaṁ cittaṁ imāya upekkhāya sahagataṁ hoti sahajātaṁ saṁsaṭṭhaṁ sampayuttaṁ.

Tena vuccati “upekkhāsahagatena cetasā”ti.

“Ekaṁ disan”ti puratthimaṁ vā disaṁ pacchimaṁ vā disaṁ uttaraṁ vā disaṁ dakkhiṇaṁ vā disaṁ uddhaṁ vā adho vā tiriyaṁ vā vidisaṁ vā.

“Pharitvā”ti pharitvā adhimuccitvā.

“Viharatī”ti …pe…

tena vuccati “viharatī”ti.

“Tathā dutiyan”ti yatheva ekaṁ disaṁ tathā dutiyaṁ disaṁ tathā tatiyaṁ disaṁ tathā catutthaṁ disaṁ tathā uddhaṁ tathā adho tathā tiriyaṁ tathā vidisaṁ.

“Sabbadhi sabbattatāya sabbāvantaṁ lokan”ti sabbena sabbaṁ sabbathā sabbaṁ asesaṁ nissesaṁ.

Pariyādāyavacanametaṁ—

“sabbadhi sabbattatāya sabbāvantaṁ lokan”ti.

“Upekkhāsahagatena cetasā”ti, tattha katamā upekkhā?

Yā sattesu upekkhā upekkhāyanā upekkhāyitattaṁ upekkhācetovimutti—

ayaṁ vuccati “upekkhā”.

Tattha katamaṁ cittaṁ?

Yaṁ cittaṁ mano mānasaṁ …pe… tajjāmanoviññāṇadhātu—

idaṁ vuccati “cittaṁ”.

Idaṁ cittaṁ imāya upekkhāya sahagataṁ hoti sahajātaṁ saṁsaṭṭhaṁ sampayuttaṁ.

Tena vuccati “upekkhāsahagatena cetasā”ti.

“Vipulenā”ti yaṁ vipulaṁ taṁ mahaggataṁ, yaṁ mahaggataṁ taṁ appamāṇaṁ, yaṁ appamāṇaṁ so avero, yo avero so abyāpajjo.

“Pharitvā”ti pharitvā adhimuccitvā.

“Viharatī”ti …pe…

tena vuccati “viharatī”ti.

Suttantabhājanīyaṁ.

2. Abhidhammabhājanīya

2.1. Kusala

Catasso appamaññāyo—

mettā, karuṇā, muditā, upekkhā.

Tattha katamā mettā?

Idha bhikkhu yasmiṁ samaye rūpūpapattiyā maggaṁ bhāveti vivicceva kāmehi …pe… paṭhamaṁ jhānaṁ upasampajja viharati mettāsahagataṁ, yā tasmiṁ samaye metti mettāyanā mettāyitattaṁ mettācetovimutti—

ayaṁ vuccati “mettā”.

Avasesā dhammā mettāya sampayuttā.

Tattha katamā mettā?

Idha bhikkhu yasmiṁ samaye rūpūpapattiyā maggaṁ bhāveti vitakkavicārānaṁ vūpasamā …pe… dutiyaṁ jhānaṁ upasampajja viharati mettāsahagataṁ, yā tasmiṁ samaye metti mettāyanā mettāyitattaṁ mettācetovimutti—

ayaṁ vuccati “mettā”.

Avasesā dhammā mettāya sampayuttā.

Tattha katamā mettā?

Idha bhikkhu yasmiṁ samaye rūpūpapattiyā maggaṁ bhāveti pītiyā ca virāgā …pe…

tatiyaṁ jhānaṁ upasampajja viharati mettāsahagataṁ, yā tasmiṁ samaye metti mettāyanā mettāyitattaṁ mettācetovimutti—

ayaṁ vuccati “mettā”.

Avasesā dhammā mettāya sampayuttā.

Idha bhikkhu yasmiṁ samaye rūpūpapattiyā maggaṁ bhāveti vivicceva kāmehi …pe… paṭhamaṁ jhānaṁ upasampajja viharati mettāsahagataṁ, yā tasmiṁ samaye metti mettāyanā mettāyitattaṁ mettācetovimutti—

ayaṁ vuccati “mettā”.

Avasesā dhammā mettāya sampayuttā.

Idha bhikkhu yasmiṁ samaye rūpūpapattiyā maggaṁ bhāveti vivicceva kāmehi vivicca akusalehi dhammehi avitakkaṁ vicāramattaṁ vivekajaṁ pītisukhaṁ dutiyaṁ jhānaṁ upasampajja viharati mettāsahagataṁ, yā tasmiṁ samaye metti mettāyanā mettāyitattaṁ mettācetovimutti—

ayaṁ vuccati “mettā”.

Avasesā dhammā mettāya sampayuttā.

Idha bhikkhu yasmiṁ samaye rūpūpapattiyā maggaṁ bhāveti vitakkavicārānaṁ vūpasamā …pe… tatiyaṁ jhānaṁ upasampajja viharati mettāsahagataṁ, yā tasmiṁ samaye metti mettāyanā mettāyitattaṁ mettācetovimutti—

ayaṁ vuccati “mettā”.

Avasesā dhammā mettāya sampayuttā.

Idha bhikkhu yasmiṁ samaye rūpūpapattiyā maggaṁ bhāveti pītiyā ca virāgā …pe… catutthaṁ jhānaṁ upasampajja viharati mettāsahagataṁ, yā tasmiṁ samaye metti mettāyanā mettāyitattaṁ mettācetovimutti—

ayaṁ vuccati “mettā”.

Avasesā dhammā mettāya sampayuttā.

Tattha katamā karuṇā?

Idha bhikkhu yasmiṁ samaye rūpūpapattiyā maggaṁ bhāveti vivicceva kāmehi …pe… paṭhamaṁ jhānaṁ upasampajja viharati karuṇāsahagataṁ, yā tasmiṁ samaye karuṇā karuṇāyanā karuṇāyitattaṁ karuṇācetovimutti—

ayaṁ vuccati “karuṇā”.

Avasesā dhammā karuṇāya sampayuttā.

Tattha katamā karuṇā?

Idha bhikkhu yasmiṁ samaye rūpūpapattiyā maggaṁ bhāveti pītiyā ca virāgā …pe…

dutiyaṁ jhānaṁ upasampajja viharati karuṇāsahagataṁ, yā tasmiṁ samaye karuṇā karuṇāyanā karuṇāyitattaṁ karuṇācetovimutti—

ayaṁ vuccati “karuṇā”.

Avasesā dhammā karuṇāya sampayuttā.

Tattha katamā karuṇā?

Idha bhikkhu yasmiṁ samaye rūpūpapattiyā maggaṁ bhāveti pītiyā ca virāgā …pe…

tatiyaṁ jhānaṁ upasampajja viharati karuṇāsahagataṁ, yā tasmiṁ samaye karuṇā karuṇāyanā karuṇāyitattaṁ karuṇācetovimutti—

ayaṁ vuccati “karuṇā”.

Avasesā dhammā karuṇāya sampayuttā.

Idha bhikkhu yasmiṁ samaye rūpūpapattiyā maggaṁ bhāveti vivicceva kāmehi …pe… paṭhamaṁ jhānaṁ upasampajja viharati karuṇāsahagataṁ, yā tasmiṁ samaye karuṇā karuṇāyanā karuṇāyitattaṁ karuṇācetovimutti—

ayaṁ vuccati “karuṇā”.

Avasesā dhammā karuṇāya sampayuttā.

Idha bhikkhu yasmiṁ samaye rūpūpapattiyā maggaṁ bhāveti vivicceva kāmehi vivicca akusalehi dhammehi avitakkaṁ vicāramattaṁ vivekajaṁ pītisukhaṁ dutiyaṁ jhānaṁ upasampajja viharati karuṇāsahagataṁ, yā tasmiṁ samaye karuṇā karuṇāyanā karuṇāyitattaṁ karuṇācetovimutti—

ayaṁ vuccati “karuṇā”.

Avasesā dhammā karuṇāya sampayuttā.

Idha bhikkhu yasmiṁ samaye rūpūpapattiyā maggaṁ bhāveti vitakkavicārānaṁ vūpasamā …pe… tatiyaṁ jhānaṁ upasampajja viharati karuṇāsahagataṁ, yā tasmiṁ samaye karuṇā karuṇāyanā karuṇāyitattaṁ karuṇācetovimutti—

ayaṁ vuccati “karuṇā”.

Avasesā dhammā karuṇāya sampayuttā.

Idha bhikkhu yasmiṁ samaye rūpūpapattiyā maggaṁ bhāveti pītiyā ca virāgā …pe… catutthaṁ jhānaṁ upasampajja viharati karuṇāsahagataṁ, yā tasmiṁ samaye karuṇā karuṇāyanā karuṇāyitattaṁ karuṇācetovimutti—

ayaṁ vuccati “karuṇā”.

Avasesā dhammā karuṇāya sampayuttā.

Tattha katamā muditā?

Idha bhikkhu yasmiṁ samaye rūpūpapattiyā maggaṁ bhāveti vivicceva kāmehi …pe… paṭhamaṁ jhānaṁ upasampajja viharati muditāsahagataṁ, yā tasmiṁ samaye muditā muditāyanā muditāyitattaṁ muditācetovimutti—

ayaṁ vuccati “muditā”.

Avasesā dhammā muditāya sampayuttā.

Tattha katamā muditā?

Idha bhikkhu yasmiṁ samaye rūpūpapattiyā maggaṁ bhāveti vitakkavicārānaṁ vūpasamā …pe… dutiyaṁ jhānaṁ upasampajja viharati muditāsahagataṁ, yā tasmiṁ samaye muditā muditāyanā muditāyitattaṁ muditācetovimutti—

ayaṁ vuccati “muditā”.

Avasesā dhammā muditāya sampayuttā.

Tattha katamā muditā?

Idha bhikkhu yasmiṁ samaye rūpūpapattiyā maggaṁ bhāveti pītiyā ca virāgā …pe…

tatiyaṁ jhānaṁ upasampajja viharati muditāsahagataṁ, yā tasmiṁ samaye muditā muditāyanā muditāyitattaṁ muditācetovimutti—

ayaṁ vuccati “muditā”.

Avasesā dhammā muditāya sampayuttā.

Idha bhikkhu yasmiṁ samaye rūpūpapattiyā maggaṁ bhāveti vivicceva kāmehi …pe… paṭhamaṁ jhānaṁ upasampajja viharati muditāsahagataṁ, yā tasmiṁ samaye muditā muditāyanā muditāyitattaṁ muditācetovimutti—

ayaṁ vuccati “muditā”.

Avasesā dhammā muditāya sampayuttā.

Idha bhikkhu yasmiṁ samaye rūpūpapattiyā maggaṁ bhāveti vivicceva kāmehi vivicca akusalehi dhammehi avitakkaṁ vicāramattaṁ vivekajaṁ pītisukhaṁ dutiyaṁ jhānaṁ upasampajja viharati muditāsahagataṁ, yā tasmiṁ samaye muditā muditāyanā muditāyitattaṁ muditācetovimutti—

ayaṁ vuccati “muditā”.

Avasesā dhammā muditāya sampayuttā.

Idha bhikkhu yasmiṁ samaye rūpūpapattiyā maggaṁ bhāveti vitakkavicārānaṁ vūpasamā …pe… tatiyaṁ jhānaṁ upasampajja viharati muditāsahagataṁ, yā tasmiṁ samaye muditā muditāyanā muditāyitattaṁ muditācetovimutti—

ayaṁ vuccati “muditā”.

Avasesā dhammā muditāya sampayuttā.

Idha bhikkhu yasmiṁ samaye rūpūpapattiyā maggaṁ bhāveti pītiyā ca virāgā …pe… catutthaṁ jhānaṁ upasampajja viharati muditāsahagataṁ, yā tasmiṁ samaye muditā muditāyanā muditāyitattaṁ muditācetovimutti—

ayaṁ vuccati “muditā”.

Avasesā dhammā muditāya sampayuttā.

Tattha katamā upekkhā?

Idha bhikkhu yasmiṁ samaye rūpūpapattiyā maggaṁ bhāveti sukhassa ca pahānā …pe… catutthaṁ jhānaṁ upasampajja viharati upekkhāsahagataṁ, yā tasmiṁ samaye upekkhā upekkhāyanā upekkhāyitattaṁ upekkhācetovimutti—

ayaṁ vuccati “upekkhā”.

Avasesā dhammā upekkhāya sampayuttā.

2.2. Vipāka

Catasso appamaññāyo—

mettā, karuṇā, muditā, upekkhā.

Tattha katamā mettā?

Idha bhikkhu yasmiṁ samaye rūpūpapattiyā maggaṁ bhāveti vivicceva kāmehi …pe… paṭhamaṁ jhānaṁ upasampajja viharati mettāsahagataṁ, tasmiṁ samaye phasso hoti …pe… avikkhepo hoti.

Ime dhammā kusalā.

Tasseva rūpāvacarassa kusalassa kammassa katattā upacitattā vipākaṁ vivicceva kāmehi …pe… paṭhamaṁ jhānaṁ upasampajja viharati mettāsahagataṁ, yā tasmiṁ samaye metti mettāyanā mettāyitattaṁ mettācetovimutti—

ayaṁ vuccati “mettā”.

Avasesā dhammā mettāya sampayuttā.

Tattha katamā mettā?

Idha bhikkhu yasmiṁ samaye rūpūpapattiyā maggaṁ bhāveti vitakkavicārānaṁ vūpasamā …pe… dutiyaṁ jhānaṁ upasampajja viharati mettāsahagataṁ, tasmiṁ samaye phasso hoti …pe… avikkhepo hoti.

Ime dhammā kusalā.

Tasseva rūpāvacarassa kusalassa kammassa katattā upacitattā vipākaṁ vitakkavicārānaṁ vūpasamā …pe… dutiyaṁ jhānaṁ …pe…

tatiyaṁ jhānaṁ …pe…

paṭhamaṁ jhānaṁ …pe…

dutiyaṁ jhānaṁ …pe…

tatiyaṁ jhānaṁ …pe…

catutthaṁ jhānaṁ upasampajja viharati mettāsahagataṁ, yā tasmiṁ samaye metti mettāyanā mettāyitattaṁ mettācetovimutti—

ayaṁ vuccati “mettā”.

Avasesā dhammā mettāya sampayuttā.

Tattha katamā karuṇā?

Idha bhikkhu yasmiṁ samaye rūpūpapattiyā maggaṁ bhāveti vivicceva kāmehi …pe… paṭhamaṁ jhānaṁ upasampajja viharati karuṇāsahagataṁ, tasmiṁ samaye phasso hoti …pe… avikkhepo hoti.

Ime dhammā kusalā.

Tasseva rūpāvacarassa kusalassa kammassa katattā upacitattā vipākaṁ vivicceva kāmehi …pe… paṭhamaṁ jhānaṁ upasampajja viharati karuṇāsahagataṁ, yā tasmiṁ samaye karuṇā karuṇāyanā karuṇāyitattaṁ karuṇācetovimutti—

ayaṁ vuccati “karuṇā”.

Avasesā dhammā karuṇāya sampayuttā.

Tattha katamā karuṇā?

Idha bhikkhu yasmiṁ samaye rūpūpapattiyā maggaṁ bhāveti vitakkavicārānaṁ vūpasamā …pe… dutiyaṁ jhānaṁ upasampajja viharati karuṇāsahagataṁ, tasmiṁ samaye phasso hoti …pe… avikkhepo hoti.

Ime dhammā kusalā.

Tasseva rūpāvacarassa kusalassa kammassa katattā upacitattā vipākaṁ vitakkavicārānaṁ vūpasamā …pe… dutiyaṁ jhānaṁ …pe…

tatiyaṁ jhānaṁ …pe…

paṭhamaṁ jhānaṁ …pe…

dutiyaṁ jhānaṁ …pe…

tatiyaṁ jhānaṁ …pe…

catutthaṁ jhānaṁ upasampajja viharati karuṇāsahagataṁ, yā tasmiṁ samaye karuṇā karuṇāyanā karuṇāyitattaṁ karuṇācetovimutti—

ayaṁ vuccati “karuṇā”.

Avasesā dhammā karuṇāya sampayuttā.

Tattha katamā muditā?

Idha bhikkhu yasmiṁ samaye rūpūpapattiyā maggaṁ bhāveti vivicceva kāmehi …pe… paṭhamaṁ jhānaṁ upasampajja viharati muditāsahagataṁ, tasmiṁ samaye phasso hoti …pe… avikkhepo hoti.

Ime dhammā kusalā.

Tasseva rūpāvacarassa kusalassa kammassa katattā upacitattā vipākaṁ vivicceva kāmehi …pe… paṭhamaṁ jhānaṁ upasampajja viharati muditāsahagataṁ, yā tasmiṁ samaye muditā muditāyanā muditāyitattaṁ muditācetovimutti—

ayaṁ vuccati “muditā”.

Avasesā dhammā muditāya sampayuttā.

Tattha katamā muditā?

Idha bhikkhu yasmiṁ samaye rūpūpapattiyā maggaṁ bhāveti vitakkavicārānaṁ vūpasamā …pe… dutiyaṁ jhānaṁ upasampajja viharati muditāsahagataṁ, tasmiṁ samaye phasso hoti …pe… avikkhepo hoti.

Ime dhammā kusalā.

Tasseva rūpāvacarassa kusalassa kammassa katattā upacitattā vipākaṁ vitakkavicārānaṁ vūpasamā …pe… dutiyaṁ jhānaṁ …pe…

tatiyaṁ jhānaṁ …pe…

paṭhamaṁ jhānaṁ …pe…

dutiyaṁ jhānaṁ …pe…

tatiyaṁ jhānaṁ …pe…

catutthaṁ jhānaṁ upasampajja viharati muditāsahagataṁ, yā tasmiṁ samaye muditā muditāyanā muditāyitattaṁ muditācetovimutti—

ayaṁ vuccati “muditā”.

Avasesā dhammā muditāya sampayuttā.

Tattha katamā upekkhā?

Idha bhikkhu yasmiṁ samaye rūpūpapattiyā maggaṁ bhāveti sukhassa ca pahānā …pe… catutthaṁ jhānaṁ upasampajja viharati upekkhāsahagataṁ, tasmiṁ samaye phasso hoti …pe… avikkhepo hoti.

Ime dhammā kusalā.

Tasseva rūpāvacarassa kusalassa kammassa katattā upacitattā vipākaṁ sukhassa ca pahānā dukkhassa ca pahānā …pe… catutthaṁ jhānaṁ upasampajja viharati upekkhāsahagataṁ, yā tasmiṁ samaye upekkhā upekkhāyanā upekkhāyitattaṁ upekkhācetovimutti—

ayaṁ vuccati “upekkhā”.

Avasesā dhammā upekkhāya sampayuttā.

2.3. Kiriyā

Catasso appamaññāyo—

mettā, karuṇā, muditā, upekkhā.

Tattha katamā mettā?

Idha bhikkhu yasmiṁ samaye rūpāvacaraṁ jhānaṁ bhāveti kiriyaṁ neva kusalaṁ nākusalaṁ na ca kammavipākaṁ diṭṭhadhammasukhavihāraṁ vivicceva kāmehi …pe… paṭhamaṁ jhānaṁ upasampajja viharati mettāsahagataṁ, yā tasmiṁ samaye metti mettāyanā mettāyitattaṁ mettācetovimutti—

ayaṁ vuccati “mettā”.

Avasesā dhammā mettāya sampayuttā.

Tattha katamā mettā?

Idha bhikkhu yasmiṁ samaye rūpāvacaraṁ jhānaṁ bhāveti kiriyaṁ neva kusalaṁ nākusalaṁ na ca kammavipākaṁ diṭṭhadhammasukhavihāraṁ vitakkavicārānaṁ vūpasamā …pe… dutiyaṁ jhānaṁ …pe…

tatiyaṁ jhānaṁ …pe…

paṭhamaṁ jhānaṁ …pe…

dutiyaṁ jhānaṁ …pe…

tatiyaṁ jhānaṁ …pe…

catutthaṁ jhānaṁ upasampajja viharati mettāsahagataṁ, yā tasmiṁ samaye metti mettāyanā mettāyitattaṁ mettācetovimutti—

ayaṁ vuccati “mettā”.

Avasesā dhammā mettāya sampayuttā.

Tattha katamā karuṇā …pe…

tattha katamā muditā …pe…

tattha katamā upekkhā?

Idha bhikkhu yasmiṁ samaye rūpāvacaraṁ jhānaṁ bhāveti kiriyaṁ neva kusalaṁ nākusalaṁ na ca kammavipākaṁ diṭṭhadhammasukhavihāraṁ sukhassa ca pahānā dukkhassa ca pahānā …pe… catutthaṁ jhānaṁ upasampajja viharati upekkhāsahagataṁ, yā tasmiṁ samaye upekkhā upekkhāyanā upekkhāyitattaṁ upekkhācetovimutti—

ayaṁ vuccati “upekkhā”.

Avasesā dhammā upekkhāya sampayuttā.

Abhidhammabhājanīyaṁ.

3. Pañhāpucchaka

Catasso appamaññāyo—

Idha bhikkhu mettāsahagatena cetasā ekaṁ disaṁ pharitvā viharati tathā dutiyaṁ tathā tatiyaṁ tathā catutthaṁ, iti uddhamadho tiriyaṁ sabbadhi sabbattatāya sabbāvantaṁ lokaṁ mettāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjena pharitvā viharati.

Karuṇāsahagatena cetasā ekaṁ disaṁ pharitvā viharati tathā dutiyaṁ tathā tatiyaṁ tathā catutthaṁ, iti uddhamadho tiriyaṁ sabbadhi sabbattatāya sabbāvantaṁ lokaṁ karuṇāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjena pharitvā viharati.

Muditāsahagatena cetasā ekaṁ disaṁ pharitvā viharati tathā dutiyaṁ tathā tatiyaṁ tathā catutthaṁ, iti uddhamadho tiriyaṁ sabbadhi sabbattatāya sabbāvantaṁ lokaṁ muditāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjena pharitvā viharati.

Upekkhāsahagatena cetasā ekaṁ disaṁ pharitvā viharati tathā dutiyaṁ tathā tatiyaṁ tathā catutthaṁ, iti uddhamadho tiriyaṁ sabbadhi sabbattatāya sabbāvantaṁ lokaṁ upekkhāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjena pharitvā viharati.

Catunnaṁ appamaññānaṁ kati kusalā, kati akusalā, kati abyākatā …pe… kati saraṇā, kati araṇā?

3.1. Tika

Siyā kusalā, siyā abyākatā.

Tisso appamaññāyo sukhāya vedanāya sampayuttā, upekkhā adukkhamasukhāya vedanāya sampayuttā.

Siyā vipākā, siyā vipākadhammadhammā, siyā nevavipākanavipākadhammadhammā.

Siyā upādinnupādāniyā, siyā anupādinnupādāniyā.

Asaṅkiliṭṭhasaṅkilesikā.

Tisso appamaññāyo siyā savitakkasavicārā, siyā avitakkavicāramattā, siyā avitakkaavicārā;

upekkhā avitakkaavicārā.

Tisso appamaññāyo siyā pītisahagatā, siyā sukhasahagatā, na upekkhāsahagatā, siyā na vattabbā pītisahagatāti;

upekkhā upekkhāsahagatā.

Neva dassanena na bhāvanāya pahātabbā.

Neva dassanena na bhāvanāya pahātabbahetukā.

Siyā ācayagāmino, siyā nevācayagāmināpacayagāmino.

Nevasekkhanāsekkhā.

Mahaggatā.

Na vattabbā “parittārammaṇā”tipi, “mahaggatārammaṇā”tipi, “appamāṇārammaṇā”tipi.

Majjhimā.

Aniyatā.

Na vattabbā “maggārammaṇā”tipi, “maggahetukā”tipi, “maggādhipatino”tipi.

Siyā uppannā, siyā anuppannā, siyā uppādino.

Siyā atītā, siyā anāgatā, siyā paccuppannā.

Na vattabbā “atītārammaṇā”tipi, “anāgatārammaṇā”tipi, “paccuppannārammaṇā”tipi.

Siyā ajjhattā, siyā bahiddhā, siyā ajjhattabahiddhā.

Bahiddhārammaṇā.

Anidassanaappaṭighā.

3.2. 3.2 Duka

3.2.1. Hetugocchaka

Mettā hetu, tisso appamaññāyo na hetū, sahetukā, hetusampayuttā.

Mettā hetu ceva sahetukā ca;

tisso appamaññāyo na vattabbā “hetū ceva sahetukā cā”ti, sahetukā ceva na ca hetū.

Mettā hetu ceva hetusampayuttā ca;

tisso appamaññāyo na vattabbā “hetū ceva hetusampayuttā cā”ti, hetusampayuttā ceva na ca hetū.

Tisso appamaññāyo na hetū sahetukā;

mettā na vattabbā “na hetu sahetukā”tipi, “na hetu ahetukā”tipi.

3.2.2. Cūḷantaraduka

Sappaccayā, saṅkhatā, anidassanā, appaṭighā, arūpā, lokiyā, kenaci viññeyyā, kenaci na viññeyyā.

3.2.3. Āsavagocchaka

No āsavā, sāsavā, āsavavippayuttā, na vattabbā “āsavā ceva sāsavā cā”ti, sāsavā ceva no ca āsavā, na vattabbā āsavā ceva “āsavasampayuttā cā”tipi, “āsavasampayuttā ceva no ca āsavā”tipi.

Āsavavippayuttā sāsavā.

13.3.2.4. Saṁyojanagocchakādi

No saṁyojanā …pe…

no ganthā …pe…

no oghā …pe…

no yogā …pe…

no nīvaraṇā …pe…

no parāmāsā …pe….

3.2.10. Mahantaraduka

Sārammaṇā, no cittā, cetasikā, cittasampayuttā, cittasaṁsaṭṭhā, cittasamuṭṭhānā, cittasahabhuno, cittānuparivattino, cittasaṁsaṭṭhasamuṭṭhānā, cittasaṁsaṭṭhasamuṭṭhānasahabhuno, cittasaṁsaṭṭhasamuṭṭhānānuparivattino, bāhirā, no upādā, siyā upādinnā, siyā anupādinnā.

13.3.2.11. Upādānagocchakādi

No upādānā …pe…

no kilesā …pe…

na dassanena pahātabbā, na bhāvanāya pahātabbā, na dassanena pahātabbahetukā, na bhāvanāya pahātabbahetukā.

Tisso appamaññāyo siyā savitakkā, siyā avitakkā;

upekkhā avitakkā.

Tisso appamaññāyo siyā savicārā, siyā avicārā;

upekkhā avicārā.

Tisso appamaññāyo siyā sappītikā, siyā appītikā;

upekkhā appītikā.

Tisso appamaññāyo siyā pītisahagatā, siyā na pītisahagatā;

upekkhā na pītisahagatā.

Tisso appamaññāyo sukhasahagatā, upekkhā na sukhasahagatā.

Upekkhā upekkhāsahagatā, tisso appamaññāyo na upekkhāsahagatā, na kāmāvacarā, rūpāvacarā, na arūpāvacarā, pariyāpannā, aniyyānikā, aniyatā, sauttarā, araṇāti.

Pañhāpucchakaṁ.

Appamaññāvibhaṅgo niṭṭhito.