abhidhamma » vb » Vibhaṅga

Sikkhāpadavibhaṅga

1. Abhidhammabhājanīya

Pañca sikkhāpadāni—

pāṇātipātā veramaṇī sikkhāpadaṁ, adinnādānā veramaṇī sikkhāpadaṁ, kāmesumicchācārā veramaṇī sikkhāpadaṁ, musāvādā veramaṇī sikkhāpadaṁ, surāmerayamajjapamādaṭṭhānā veramaṇī sikkhāpadaṁ.

Tattha katamaṁ pāṇātipātā veramaṇī sikkhāpadaṁ?

Yasmiṁ samaye kāmāvacaraṁ kusalaṁ cittaṁ uppannaṁ hoti somanassasahagataṁ ñāṇasampayuttaṁ pāṇātipātā viramantassa, yā tasmiṁ samaye pāṇātipātā ārati virati paṭivirati veramaṇī akiriyā akaraṇaṁ anajjhāpatti velāanatikkamo setughāto—

idaṁ vuccati “pāṇātipātā veramaṇī sikkhāpadaṁ”.

Avasesā dhammā veramaṇiyā sampayuttā.

Tattha katamaṁ pāṇātipātā veramaṇī sikkhāpadaṁ?

Yasmiṁ samaye kāmāvacaraṁ kusalaṁ cittaṁ uppannaṁ hoti somanassasahagataṁ ñāṇasampayuttaṁ pāṇātipātā viramantassa, yā tasmiṁ samaye cetanā sañcetanā sañcetayitattaṁ—

idaṁ vuccati “pāṇātipātā veramaṇī sikkhāpadaṁ”.

Avasesā dhammā cetanāya sampayuttā.

Tattha katamaṁ pāṇātipātā veramaṇī sikkhāpadaṁ?

Yasmiṁ samaye kāmāvacaraṁ kusalaṁ cittaṁ uppannaṁ hoti somanassasahagataṁ ñāṇasampayuttaṁ pāṇātipātā viramantassa, yo tasmiṁ samaye phasso …pe… paggāho avikkhepo—

idaṁ vuccati “pāṇātipātā veramaṇī sikkhāpadaṁ”.

Tattha katamaṁ pāṇātipātā veramaṇī sikkhāpadaṁ?

Yasmiṁ samaye kāmāvacaraṁ kusalaṁ cittaṁ uppannaṁ hoti somanassasahagataṁ ñāṇasampayuttaṁ sasaṅkhārena …pe…

somanassasahagataṁ ñāṇavippayuttaṁ …pe…

somanassasahagataṁ ñāṇavippayuttaṁ sasaṅkhārena …pe…

upekkhāsahagataṁ ñāṇasampayuttaṁ …pe…

upekkhāsahagataṁ ñāṇasampayuttaṁ sasaṅkhārena …pe…

upekkhāsahagataṁ ñāṇavippayuttaṁ …pe…

upekkhāsahagataṁ ñāṇavippayuttaṁ sasaṅkhārena pāṇātipātā viramantassa, yā tasmiṁ samaye pāṇātipātā ārati virati paṭivirati veramaṇī akiriyā akaraṇaṁ anajjhāpatti velāanatikkamo setughāto—

idaṁ vuccati “pāṇātipātā veramaṇī sikkhāpadaṁ”.

Avasesā dhammā veramaṇiyā sampayuttā.

Tattha katamaṁ pāṇātipātā veramaṇī sikkhāpadaṁ?

Yasmiṁ samaye kāmāvacaraṁ kusalaṁ cittaṁ uppannaṁ hoti upekkhāsahagataṁ ñāṇavippayuttaṁ sasaṅkhārena pāṇātipātā viramantassa, yā tasmiṁ samaye cetanā sañcetanā sañcetayitattaṁ—

idaṁ vuccati “pāṇātipātā veramaṇī sikkhāpadaṁ”.

Avasesā dhammā cetanāya sampayuttā.

Tattha katamaṁ pāṇātipātā veramaṇī sikkhāpadaṁ?

Yasmiṁ samaye kāmāvacaraṁ kusalaṁ cittaṁ uppannaṁ hoti upekkhāsahagataṁ ñāṇavippayuttaṁ sasaṅkhārena pāṇātipātā viramantassa phasso …pe… paggāho avikkhepo—

idaṁ vuccati “pāṇātipātā veramaṇī sikkhāpadaṁ”.

Tattha katamaṁ adinnādānā veramaṇī sikkhāpadaṁ …pe…

kāmesumicchācārā veramaṇī sikkhāpadaṁ …pe…

musāvādā veramaṇī sikkhāpadaṁ …pe…

surāmerayamajjapamādaṭṭhānā veramaṇī sikkhāpadaṁ?

Yasmiṁ samaye kāmāvacaraṁ kusalaṁ cittaṁ uppannaṁ hoti somanassasahagataṁ ñāṇasampayuttaṁ surāmerayamajjapamādaṭṭhānā viramantassa, yā tasmiṁ samaye surāmerayamajjapamādaṭṭhānā ārati virati paṭivirati veramaṇī akiriyā akaraṇaṁ anajjhāpatti velāanatikkamo setughāto—

idaṁ vuccati “surāmerayamajjapamādaṭṭhānā veramaṇī sikkhāpadaṁ”.

Avasesā dhammā veramaṇiyā sampayuttā.

Tattha katamaṁ surāmerayamajjapamādaṭṭhānā veramaṇī sikkhāpadaṁ, yasmiṁ samaye kāmāvacaraṁ kusalaṁ cittaṁ uppannaṁ hoti somanassasahagataṁ ñāṇasampayuttaṁ surāmerayamajjapamādaṭṭhānā viramantassa, yā tasmiṁ samaye cetanā sañcetanā sañcetayitattaṁ—

idaṁ vuccati “surāmerayamajjapamādaṭṭhānā veramaṇī sikkhāpadaṁ”.

Avasesā dhammā cetanāya sampayuttā.

Tattha katamaṁ surāmerayamajjapamādaṭṭhānā veramaṇī sikkhāpadaṁ?

Yasmiṁ samaye kāmāvacaraṁ kusalaṁ cittaṁ uppannaṁ hoti somanassasahagataṁ ñāṇasampayuttaṁ surāmerayamajjapamādaṭṭhānā viramantassa, yo tasmiṁ samaye phasso …pe… paggāho avikkhepo—

idaṁ vuccati “surāmerayamajjapamādaṭṭhānā veramaṇī sikkhāpadaṁ”.

Tattha katamaṁ surāmerayamajjapamādaṭṭhānā veramaṇī sikkhāpadaṁ?

Yasmiṁ samaye kāmāvacaraṁ kusalaṁ cittaṁ uppannaṁ hoti somanassasahagataṁ ñāṇasampayuttaṁ sasaṅkhārena …pe…

somanassasahagataṁ ñāṇavippayuttaṁ …pe…

somanassasahagataṁ ñāṇavippayuttaṁ sasaṅkhārena …pe…

upekkhāsahagataṁ ñāṇasampayuttaṁ …pe…

upekkhāsahagataṁ ñāṇasampayuttaṁ sasaṅkhārena …pe…

upekkhāsahagataṁ ñāṇavippayuttaṁ …pe…

upekkhāsahagataṁ ñāṇavippayuttaṁ sasaṅkhārena surāmerayamajjapamādaṭṭhānā viramantassa, yā tasmiṁ samaye surāmerayamajjapamādaṭṭhānā ārati virati paṭivirati veramaṇī akiriyā akaraṇaṁ anajjhāpatti velāanatikkamo setughāto—

idaṁ vuccati “surāmerayamajjapamādaṭṭhānā veramaṇī sikkhāpadaṁ”.

Avasesā dhammā veramaṇiyā sampayuttā.

Tattha katamaṁ surāmerayamajjapamādaṭṭhānā veramaṇī sikkhāpadaṁ?

Yasmiṁ samaye kāmāvacaraṁ kusalaṁ cittaṁ uppannaṁ hoti upekkhāsahagataṁ ñāṇavippayuttaṁ sasaṅkhārena surāmerayamajjapamādaṭṭhānā viramantassa, yā tasmiṁ samaye cetanā sañcetanā sañcetayitattaṁ—

idaṁ vuccati “surāmerayamajjapamādaṭṭhānā veramaṇī sikkhāpadaṁ”.

Avasesā dhammā cetanāya sampayuttā.

Tattha katamaṁ surāmerayamajjapamādaṭṭhānā veramaṇī sikkhāpadaṁ?

Yasmiṁ samaye kāmāvacaraṁ kusalaṁ cittaṁ uppannaṁ hoti upekkhāsahagataṁ ñāṇavippayuttaṁ sasaṅkhārena surāmerayamajjapamādaṭṭhānā viramantassa, yo tasmiṁ samaye phasso …pe… paggāho avikkhepo—

idaṁ vuccati “surāmerayamajjapamādaṭṭhānā veramaṇī sikkhāpadaṁ”.

Pañca sikkhāpadāni—

pāṇātipātā veramaṇī sikkhāpadaṁ, adinnādānā veramaṇī sikkhāpadaṁ, kāmesumicchācārā veramaṇī sikkhāpadaṁ, musāvādā veramaṇī sikkhāpadaṁ, surāmerayamajjapamādaṭṭhānā veramaṇī sikkhāpadaṁ.

Tattha katamaṁ pāṇātipātā veramaṇī sikkhāpadaṁ?

Yasmiṁ samaye kāmāvacaraṁ kusalaṁ cittaṁ uppannaṁ hoti somanassasahagataṁ ñāṇasampayuttaṁ hīnaṁ … majjhimaṁ … paṇītaṁ … chandādhipateyyaṁ … vīriyādhipateyyaṁ … cittādhipateyyaṁ … vīmaṁsādhipateyyaṁ … chandādhipateyyaṁ hīnaṁ … majjhimaṁ … paṇītaṁ … vīriyādhipateyyaṁ hīnaṁ … majjhimaṁ … paṇītaṁ … cittādhipateyyaṁ hīnaṁ … majjhimaṁ … paṇītaṁ … vīmaṁsādhipateyyaṁ hīnaṁ … majjhimaṁ … paṇītaṁ pāṇātipātā viramantassa, yā tasmiṁ samaye pāṇātipātā ārati virati paṭivirati veramaṇī akiriyā akaraṇaṁ anajjhāpatti velāanatikkamo setughāto—

idaṁ vuccati “pāṇātipātā veramaṇī sikkhāpadaṁ”.

Avasesā dhammā veramaṇiyā sampayuttā.

Tattha katamaṁ pāṇātipātā veramaṇī sikkhāpadaṁ?

Yasmiṁ samaye kāmāvacaraṁ kusalaṁ cittaṁ uppannaṁ hoti somanassasahagataṁ ñāṇasampayuttaṁ hīnaṁ … majjhimaṁ … paṇītaṁ … chandādhipateyyaṁ … vīriyādhipateyyaṁ … cittādhipateyyaṁ … vīmaṁsādhipateyyaṁ … chandādhipateyyaṁ hīnaṁ … majjhimaṁ … paṇītaṁ … vīriyādhipateyyaṁ hīnaṁ … majjhimaṁ … paṇītaṁ … cittādhipateyyaṁ hīnaṁ … majjhimaṁ … paṇītaṁ … vīmaṁsādhipateyyaṁ hīnaṁ … majjhimaṁ … paṇītaṁ pāṇātipātā viramantassa, yā tasmiṁ samaye cetanā sañcetanā sañcetayitattaṁ—

idaṁ vuccati “pāṇātipātā veramaṇī sikkhāpadaṁ”.

Avasesā dhammā cetanāya sampayuttā.

Tattha katamaṁ pāṇātipātā veramaṇī sikkhāpadaṁ?

Yasmiṁ samaye kāmāvacaraṁ kusalaṁ cittaṁ uppannaṁ hoti somanassasahagataṁ ñāṇasampayuttaṁ hīnaṁ … majjhimaṁ … paṇītaṁ … chandādhipateyyaṁ … vīriyādhipateyyaṁ … cittādhipateyyaṁ … vīmaṁsādhipateyyaṁ … chandādhipateyyaṁ hīnaṁ … majjhimaṁ … paṇītaṁ … vīriyādhipateyyaṁ hīnaṁ … majjhimaṁ … paṇītaṁ … cittādhipateyyaṁ hīnaṁ … majjhimaṁ … paṇītaṁ … vīmaṁsādhipateyyaṁ hīnaṁ … majjhimaṁ … paṇītaṁ pāṇātipātā viramantassa, yo tasmiṁ samaye phasso …pe… paggāho avikkhepo—

idaṁ vuccati “pāṇātipātā veramaṇī sikkhāpadaṁ”.

Tattha katamaṁ pāṇātipātā veramaṇī sikkhāpadaṁ?

Yasmiṁ samaye kāmāvacaraṁ kusalaṁ cittaṁ uppannaṁ hoti somanassasahagataṁ ñāṇasampayuttaṁ sasaṅkhārena …pe…

somanassasahagataṁ ñāṇavippayuttaṁ …pe…

somanassasahagataṁ ñāṇavippayuttaṁ sasaṅkhārena …pe…

upekkhāsahagataṁ ñāṇasampayuttaṁ …pe…

upekkhāsahagataṁ ñāṇasampayuttaṁ sasaṅkhārena …pe…

upekkhāsahagataṁ ñāṇavippayuttaṁ …pe…

upekkhāsahagataṁ ñāṇavippayuttaṁ sasaṅkhārena hīnaṁ … majjhimaṁ … paṇītaṁ … chandādhipateyyaṁ … vīriyādhipateyyaṁ … cittādhipateyyaṁ … chandādhipateyyaṁ hīnaṁ … majjhimaṁ … paṇītaṁ … vīriyādhipateyyaṁ hīnaṁ … majjhimaṁ … paṇītaṁ … cittādhipateyyaṁ hīnaṁ … majjhimaṁ … paṇītaṁ pāṇātipātā viramantassa, yā tasmiṁ samaye pāṇātipātā ārati virati paṭivirati veramaṇī akiriyā akaraṇaṁ anajjhāpatti velāanatikkamo setughāto—

idaṁ vuccati “pāṇātipātā veramaṇī sikkhāpadaṁ”.

Avasesā dhammā veramaṇiyā sampayuttā …pe…

avasesā dhammā cetanāya sampayuttā …pe…

phasso …pe… paggāho avikkhepo—

idaṁ vuccati “pāṇātipātā veramaṇī sikkhāpadaṁ”.

Tattha katamaṁ adinnādānā veramaṇī sikkhāpadaṁ …pe…

kāmesumicchācārā veramaṇī sikkhāpadaṁ …pe…

musāvādā veramaṇī sikkhāpadaṁ …pe…

surāmerayamajjapamādaṭṭhānā veramaṇī sikkhāpadaṁ?

Yasmiṁ samaye kāmāvacaraṁ kusalaṁ cittaṁ uppannaṁ hoti somanassasahagataṁ ñāṇasampayuttaṁ hīnaṁ … majjhimaṁ … paṇītaṁ … chandādhipateyyaṁ … vīriyādhipateyyaṁ … cittādhipateyyaṁ … vīmaṁsādhipateyyaṁ … chandādhipateyyaṁ hīnaṁ … majjhimaṁ … paṇītaṁ … vīriyādhipateyyaṁ hīnaṁ … majjhimaṁ … paṇītaṁ … cittādhipateyyaṁ hīnaṁ … majjhimaṁ … paṇītaṁ … vīmaṁsādhipateyyaṁ hīnaṁ … majjhimaṁ … paṇītaṁ surāmerayamajjapamādaṭṭhānā viramantassa, yā tasmiṁ samaye surāmerayamajjapamādaṭṭhānā ārati virati paṭivirati veramaṇī akiriyā akaraṇaṁ anajjhāpatti velāanatikkamo setughāto—

idaṁ vuccati “surāmerayamajjapamādaṭṭhānā veramaṇī sikkhāpadaṁ”.

Avasesā dhammā veramaṇiyā sampayuttā …pe…

avasesā dhammā cetanāya sampayuttā …pe…

phasso …pe… paggāho avikkhepo—

idaṁ vuccati “surāmerayamajjapamādaṭṭhānā veramaṇī sikkhāpadaṁ”.

Tattha katamaṁ surāmerayamajjapamādaṭṭhānā veramaṇī sikkhāpadaṁ?

Yasmiṁ samaye kāmāvacaraṁ kusalaṁ cittaṁ uppannaṁ hoti somanassasahagataṁ ñāṇasampayuttaṁ sasaṅkhārena …pe…

somanassasahagataṁ ñāṇavippayuttaṁ …pe…

somanassasahagataṁ ñāṇavippayuttaṁ sasaṅkhārena …pe…

upekkhāsahagataṁ ñāṇasampayuttaṁ …pe…

upekkhāsahagataṁ ñāṇasampayuttaṁ sasaṅkhārena …pe…

upekkhāsahagataṁ ñāṇavippayuttaṁ …pe…

upekkhāsahagataṁ ñāṇavippayuttaṁ sasaṅkhārena hīnaṁ … majjhimaṁ … paṇītaṁ … chandādhipateyyaṁ … vīriyādhipateyyaṁ … cittādhipateyyaṁ … chandādhipateyyaṁ hīnaṁ … majjhimaṁ … paṇītaṁ … vīriyādhipateyyaṁ hīnaṁ … majjhimaṁ … paṇītaṁ … cittādhipateyyaṁ hīnaṁ … majjhimaṁ paṇītaṁ surāmerayamajjapamādaṭṭhānā viramantassa, yā tasmiṁ samaye surāmerayamajjapamādaṭṭhānā ārati virati paṭivirati veramaṇī akiriyā akaraṇaṁ anajjhāpatti velāanatikkamo setughāto—

idaṁ vuccati “surāmerayamajjapamādaṭṭhānā veramaṇī sikkhāpadaṁ”.

Avasesā dhammā veramaṇiyā sampayuttā …pe…

avasesā dhammā cetanāya sampayuttā …pe…

phasso …pe… paggāho avikkhepo—

idaṁ vuccati “surāmerayamajjapamādaṭṭhānā veramaṇī sikkhāpadaṁ”.

Katame dhammā sikkhā?

Yasmiṁ samaye kāmāvacaraṁ kusalaṁ cittaṁ uppannaṁ hoti somanassasahagataṁ ñāṇasampayuttaṁ rūpārammaṇaṁ vā …pe…

dhammārammaṇaṁ vā yaṁ yaṁ vā panārabbha, tasmiṁ samaye phasso hoti …pe… avikkhepo hoti.

Ime dhammā sikkhā.

Katame dhammā sikkhā?

Yasmiṁ samaye kāmāvacaraṁ kusalaṁ cittaṁ uppannaṁ hoti somanassasahagataṁ ñāṇasampayuttaṁ sasaṅkhārena …pe…

somanassasahagataṁ ñāṇavippayuttaṁ …pe…

somanassasahagataṁ ñāṇavippayuttaṁ sasaṅkhārena …pe…

upekkhāsahagataṁ ñāṇasampayuttaṁ …pe…

upekkhāsahagataṁ ñāṇasampayuttaṁ sasaṅkhārena …pe…

upekkhāsahagataṁ ñāṇavippayuttaṁ …pe…

upekkhāsahagataṁ ñāṇavippayuttaṁ sasaṅkhārena rūpārammaṇaṁ vā …pe…

dhammārammaṇaṁ vā yaṁ yaṁ vā panārabbha, tasmiṁ samaye phasso hoti …pe… avikkhepo hoti.

Ime dhammā sikkhā.

Katame dhammā sikkhā?

Yasmiṁ samaye rūpūpapattiyā maggaṁ bhāveti …pe…

arūpūpapattiyā maggaṁ bhāveti …pe…

lokuttaraṁ jhānaṁ bhāveti niyyānikaṁ apacayagāmiṁ diṭṭhigatānaṁ pahānāya paṭhamāya bhūmiyā pattiyā vivicceva kāmehi …pe… paṭhamaṁ jhānaṁ upasampajja viharati dukkhapaṭipadaṁ dandhābhiññaṁ, tasmiṁ samaye phasso hoti …pe… avikkhepo hoti.

Ime dhammā sikkhā.

Abhidhammabhājanīyaṁ.

2. Pañhāpucchaka

Pañca sikkhāpadāni—

pāṇātipātā veramaṇī sikkhāpadaṁ, adinnādānā veramaṇī sikkhāpadaṁ, kāmesumicchācārā veramaṇī sikkhāpadaṁ, musāvādā veramaṇī sikkhāpadaṁ, surāmerayamajjapamādaṭṭhānā veramaṇī sikkhāpadaṁ.

Pañcannaṁ sikkhāpadānaṁ kati kusalā, kati akusalā, kati abyākatā …pe… kati saraṇā, kati araṇā?

2.1. Tika

Kusalāyeva.

Siyā sukhāya vedanāya sampayuttā, siyā adukkhamasukhāya vedanāya sampayuttā.

Vipākadhammadhammā.

Anupādinnupādāniyā.

Asaṅkiliṭṭhasaṅkilesikā.

Savitakkasavicārā.

Siyā pītisahagatā, siyā sukhasahagatā, siyā upekkhāsahagatā.

Neva dassanena na bhāvanāya pahātabbā.

Neva dassanena na bhāvanāya pahātabbahetukā.

Ācayagāmino.

Nevasekkhanāsekkhā.

Parittā.

Parittārammaṇā.

Majjhimā.

Aniyatā.

Na vattabbā maggārammaṇātipi, maggahetukātipi, maggādhipatinotipi.

Siyā uppannā, siyā anuppannā, na vattabbā uppādinoti.

Siyā atītā, siyā anāgatā, siyā paccuppannā.

Paccuppannārammaṇā.

Siyā ajjhattā, siyā bahiddhā, siyā ajjhattabahiddhā.

Bahiddhārammaṇā.

Anidassanaappaṭighā.

2.2. 2.2 Duka

2.2.1. Hetugocchaka

Na hetū sahetukā, hetusampayuttā.

Na vattabbā “hetū ceva sahetukā cā”ti, sahetukā ceva na ca hetū, na vattabbā “hetū ceva hetusampayuttā cā”ti, hetusampayuttā ceva na ca hetū, na hetusahetukā.

2.2.2. Cūḷantaraduka

Sappaccayā, saṅkhatā, anidassanā, appaṭighā, arūpā, lokiyā, kenaci viññeyyā, kenaci na viññeyyā.

2.2.3. Āsavagocchaka

No āsavā, sāsavā, āsavavippayuttā, na vattabbā “āsavā ceva sāsavā cā”ti, sāsavā ceva no ca āsavā, na vattabbā “āsavā ceva āsavasampayuttā cā”tipi, “āsavasampayuttā ceva no ca āsavā”tipi.

Āsavavippayuttā sāsavā.

14.2.2.4. Saṁyojanagocchakādi

No saṁyojanā …pe…

no ganthā …pe…

no oghā …pe…

no yogā …pe…

no nīvaraṇā …pe…

no parāmāsā …pe….

2.2.10. Mahantaraduka

Sārammaṇā, no cittā, cetasikā, cittasampayuttā, cittasaṁsaṭṭhā, cittasamuṭṭhānā, cittasahabhuno, cittānuparivattino, cittasaṁsaṭṭhasamuṭṭhānā, cittasaṁsaṭṭhasamuṭṭhānasahabhuno, cittasaṁsaṭṭhasamuṭṭhānānuparivattino, bāhirā, no upādā, anupādinnā.

14.2.2.11. Upādānagocchakādi

No upādānā …pe…

no kilesā …pe…

na dassanena pahātabbā, na bhāvanāya pahātabbā, na dassanena pahātabbahetukā, na bhāvanāya pahātabbahetukā, savitakkā, savicārā, siyā sappītikā, siyā appītikā, siyā pītisahagatā, siyā na pītisahagatā, siyā sukhasahagatā, siyā na sukhasahagatā, siyā upekkhāsahagatā, siyā na upekkhāsahagatā, kāmāvacarā, na rūpāvacarā, na arūpāvacarā, pariyāpannā, aniyyānikā, aniyatā, sauttarā, araṇāti.

Pañhāpucchakaṁ.

Sikkhāpadavibhaṅgo niṭṭhito.