abhidhamma » vb » Vibhaṅga

Paṭisambhidāvibhaṅga

Suttantabhājanīya

1. Saṅgahavāra

Catasso paṭisambhidā—

atthapaṭisambhidā, dhammapaṭisambhidā, niruttipaṭisambhidā, paṭibhānapaṭisambhidā.

Atthe ñāṇaṁ atthapaṭisambhidā, dhamme ñāṇaṁ dhammapaṭisambhidā, tatra dhammaniruttābhilāpe ñāṇaṁ niruttipaṭisambhidā, ñāṇesu ñāṇaṁ paṭibhānapaṭisambhidā.

Ayaṁ saṅgahavāro.

2. Saccavāra

Catasso paṭisambhidā—

atthapaṭisambhidā, dhammapaṭisambhidā, niruttipaṭisambhidā, paṭibhānapaṭisambhidā.

Dukkhe ñāṇaṁ atthapaṭisambhidā, dukkhasamudaye ñāṇaṁ dhammapaṭisambhidā, dukkhanirodhe ñāṇaṁ atthapaṭisambhidā, dukkhanirodhagāminiyā paṭipadāya ñāṇaṁ dhammapaṭisambhidā, tatra dhammaniruttābhilāpe ñāṇaṁ niruttipaṭisambhidā, ñāṇesu ñāṇaṁ paṭibhānapaṭisambhidā.

Ayaṁ saccavāro.

3. Hetuvāra

Catasso paṭisambhidā—

atthapaṭisambhidā, dhammapaṭisambhidā niruttipaṭisambhidā, paṭibhānapaṭisambhidā.

Hetumhi ñāṇaṁ dhammapaṭisambhidā, hetuphale ñāṇaṁ atthapaṭisambhidā, tatra dhammaniruttābhilāpe ñāṇaṁ niruttipaṭisambhidā, ñāṇesu ñāṇaṁ paṭibhānapaṭisambhidā.

Ayaṁ hetuvāro.

4. Dhammavāra

Catasso paṭisambhidā—

atthapaṭisambhidā, dhammapaṭisambhidā, niruttipaṭisambhidā, paṭibhānapaṭisambhidā.

Ye dhammā jātā bhūtā sañjātā nibbattā abhinibbattā pātubhūtā, imesu dhammesu ñāṇaṁ atthapaṭisambhidā;

yamhā dhammā te dhammā jātā bhūtā sañjātā nibbattā abhinibbattā pātubhūtā, tesu dhammesu ñāṇaṁ dhammapaṭisambhidā, tatra dhammaniruttābhilāpe ñāṇaṁ niruttipaṭisambhidā, ñāṇesu ñāṇaṁ paṭibhānapaṭisambhidā.

Ayaṁ dhammavāro.

5. Paṭiccasamuppādavāra

Catasso paṭisambhidā—

atthapaṭisambhidā, dhammapaṭisambhidā, niruttipaṭisambhidā, paṭibhānapaṭisambhidā.

Jarāmaraṇe ñāṇaṁ atthapaṭisambhidā, jarāmaraṇasamudaye ñāṇaṁ dhammapaṭisambhidā, jarāmaraṇanirodhe ñāṇaṁ atthapaṭisambhidā, jarāmaraṇanirodhagāminiyā paṭipadāya ñāṇaṁ dhammapaṭisambhidā, tatra dhammaniruttābhilāpe ñāṇaṁ niruttipaṭisambhidā, ñāṇesu ñāṇaṁ paṭibhānapaṭisambhidā.

Catasso paṭisambhidā—

atthapaṭisambhidā, dhammapaṭisambhidā, niruttipaṭisambhidā, paṭibhānapaṭisambhidā.

Jātiyā ñāṇaṁ …pe…

bhave ñāṇaṁ …pe…

upādāne ñāṇaṁ …pe…

taṇhāya ñāṇaṁ …pe…

vedanāya ñāṇaṁ …pe…

phasse ñāṇaṁ …pe…

saḷāyatane ñāṇaṁ …pe…

nāmarūpe ñāṇaṁ …pe…

viññāṇe ñāṇaṁ …pe…

saṅkhāresu ñāṇaṁ atthapaṭisambhidā, saṅkhārasamudaye ñāṇaṁ dhammapaṭisambhidā, saṅkhāranirodhe ñāṇaṁ atthapaṭisambhidā, saṅkhāranirodhagāminiyā paṭipadāya ñāṇaṁ dhammapaṭisambhidā, tatra dhammaniruttābhilāpe ñāṇaṁ niruttipaṭisambhidā, ñāṇesu ñāṇaṁ paṭibhānapaṭisambhidā.

Ayaṁ paṭiccasamuppādavāro.

6. Pariyattivāra

Catasso paṭisambhidā—

atthapaṭisambhidā, dhammapaṭisambhidā, niruttipaṭisambhidā, paṭibhānapaṭisambhidā.

Tattha katamā dhammapaṭisambhidā?

Idha bhikkhu dhammaṁ jānāti—

suttaṁ geyyaṁ veyyākaraṇaṁ gāthaṁ udānaṁ itivuttakaṁ jātakaṁ abbhutadhammaṁ vedallaṁ.

Ayaṁ vuccati “dhammapaṭisambhidā”.

So tassa tasseva bhāsitassa atthaṁ jānāti—

“ayaṁ imassa bhāsitassa attho, ayaṁ imassa bhāsitassa attho”ti.

Ayaṁ vuccati “atthapaṭisambhidā”, tatra dhammaniruttābhilāpe ñāṇaṁ niruttipaṭisambhidā, ñāṇesu ñāṇaṁ paṭibhānapaṭisambhidā.

Ayaṁ pariyattivāro.

Suttantabhājanīyaṁ.

Abhidhammabhājanīya

1. Kusalavāra

1.1. Kāmāvacara

Catasso paṭisambhidā—

atthapaṭisambhidā, dhammapaṭisambhidā, niruttipaṭisambhidā, paṭibhānapaṭisambhidā.

Katame dhammā kusalā?

Yasmiṁ samaye kāmāvacaraṁ kusalaṁ cittaṁ uppannaṁ hoti somanassasahagataṁ ñāṇasampayuttaṁ rūpārammaṇaṁ vā …pe…

dhammārammaṇaṁ vā yaṁ yaṁ vā panārabbha, tasmiṁ samaye phasso hoti …pe… avikkhepo hoti.

Ime dhammā kusalā.

Imesu dhammesu ñāṇaṁ dhammapaṭisambhidā.

Tesaṁ vipāke ñāṇaṁ atthapaṭisambhidā, yāya niruttiyā tesaṁ dhammānaṁ paññatti hoti, tatra dhammaniruttābhilāpe ñāṇaṁ niruttipaṭisambhidā.

Yena ñāṇena tāni ñāṇāni jānāti—

“imāni ñāṇāni idamatthajotakānī”ti, ñāṇesu ñāṇaṁ paṭibhānapaṭisambhidā.

Catasso paṭisambhidā—

atthapaṭisambhidā, dhammapaṭisambhidā, niruttipaṭisambhidā, paṭibhānapaṭisambhidā.

Katame dhammā kusalā?

Yasmiṁ samaye kāmāvacaraṁ kusalaṁ cittaṁ uppannaṁ hoti somanassasahagataṁ ñāṇasampayuttaṁ sasaṅkhārena …pe…

somanassasahagataṁ ñāṇavippayuttaṁ …pe…

somanassasahagataṁ ñāṇavippayuttaṁ sasaṅkhārena …pe…

upekkhāsahagataṁ ñāṇasampayuttaṁ …pe…

upekkhāsahagataṁ ñāṇasampayuttaṁ sasaṅkhārena …pe…

upekkhāsahagataṁ ñāṇavippayuttaṁ …pe…

upekkhāsahagataṁ ñāṇavippayuttaṁ sasaṅkhārena rūpārammaṇaṁ vā …pe…

dhammārammaṇaṁ vā yaṁ yaṁ vā panārabbha, tasmiṁ samaye phasso hoti …pe… avikkhepo hoti.

Ime dhammā kusalā.

Imesu dhammesu ñāṇaṁ dhammapaṭisambhidā.

Tesaṁ vipāke ñāṇaṁ atthapaṭisambhidā.

Yāya niruttiyā tesaṁ dhammānaṁ paññatti hoti tatra dhammaniruttābhilāpe ñāṇaṁ niruttipaṭisambhidā.

Yena ñāṇena tāni ñāṇāni jānāti—

“imāni ñāṇāni idamatthajotakānī”ti, ñāṇesu ñāṇaṁ paṭibhānapaṭisambhidā.

1.2. Rūpāvacara

Catasso paṭisambhidā—

atthapaṭisambhidā, dhammapaṭisambhidā, niruttipaṭisambhidā, paṭibhānapaṭisambhidā.

Katame dhammā kusalā?

Yasmiṁ samaye rūpūpapattiyā maggaṁ bhāveti vivicceva kāmehi …pe… paṭhamaṁ jhānaṁ upasampajja viharati pathavīkasiṇaṁ, tasmiṁ samaye phasso hoti …pe… avikkhepo hoti.

Ime dhammā kusalā.

Imesu dhammesu ñāṇaṁ dhammapaṭisambhidā.

Tesaṁ vipāke ñāṇaṁ atthapaṭisambhidā.

Yāya niruttiyā tesaṁ dhammānaṁ paññatti hoti tatra dhammaniruttābhilāpe ñāṇaṁ niruttipaṭisambhidā.

Yena ñāṇena tāni ñāṇāni jānāti—

“imāni ñāṇāni idamatthajotakānī”ti, ñāṇesu ñāṇaṁ paṭibhānapaṭisambhidā.

1.3. Arūpāvacara

Catasso paṭisambhidā—

atthapaṭisambhidā, dhammapaṭisambhidā, niruttipaṭisambhidā, paṭibhānapaṭisambhidā.

Katame dhammā kusalā?

Yasmiṁ samaye arūpūpapattiyā maggaṁ bhāveti sabbaso ākiñcaññāyatanaṁ samatikkamma nevasaññānāsaññāyatanasaññāsahagataṁ sukhassa ca pahānā …pe… catutthaṁ jhānaṁ upasampajja viharati, tasmiṁ samaye phasso hoti …pe… avikkhepo hoti.

Ime dhammā kusalā.

Imesu dhammesu ñāṇaṁ dhammapaṭisambhidā.

Tesaṁ vipāke ñāṇaṁ atthapaṭisambhidā.

Yāya niruttiyā tesaṁ dhammānaṁ paññatti hoti tatra dhammaniruttābhilāpe ñāṇaṁ niruttipaṭisambhidā.

Yena ñāṇena tāni ñāṇāni jānāti—

“imāni ñāṇāni idamatthajotakānī”ti, ñāṇesu ñāṇaṁ paṭibhānapaṭisambhidā.

1.4. Lokuttara

Catasso paṭisambhidā—

atthapaṭisambhidā, dhammapaṭisambhidā, niruttipaṭisambhidā, paṭibhānapaṭisambhidā.

Katame dhammā kusalā?

Yasmiṁ samaye lokuttaraṁ jhānaṁ bhāveti niyyānikaṁ apacayagāmiṁ diṭṭhigatānaṁ pahānāya paṭhamāya bhūmiyā pattiyā vivicceva kāmehi …pe… paṭhamaṁ jhānaṁ upasampajja viharati dukkhapaṭipadaṁ dandhābhiññaṁ, tasmiṁ samaye phasso hoti …pe… avikkhepo hoti.

Ime dhammā kusalā.

Imesu dhammesu ñāṇaṁ dhammapaṭisambhidā.

Tesaṁ vipāke ñāṇaṁ atthapaṭisambhidā.

Yāya niruttiyā tesaṁ dhammānaṁ paññatti hoti tatra dhammaniruttābhilāpe ñāṇaṁ niruttipaṭisambhidā.

Yena ñāṇena tāni ñāṇāni jānāti—

“imāni ñāṇāni idamatthajotakānī”ti, ñāṇesu ñāṇaṁ paṭibhānapaṭisambhidā.

2. Akusalavāra

Catasso paṭisambhidā—

atthapaṭisambhidā, dhammapaṭisambhidā, niruttipaṭisambhidā, paṭibhānapaṭisambhidā.

Katame dhammā akusalā?

Yasmiṁ samaye akusalaṁ cittaṁ uppannaṁ hoti somanassasahagataṁ diṭṭhigatasampayuttaṁ rūpārammaṇaṁ vā …pe…

dhammārammaṇaṁ vā yaṁ yaṁ vā panārabbha, tasmiṁ samaye phasso hoti …pe… avikkhepo hoti.

Ime dhammā akusalā.

Imesu dhammesu ñāṇaṁ dhammapaṭisambhidā.

Tesaṁ vipāke ñāṇaṁ atthapaṭisambhidā.

Yāya niruttiyā tesaṁ dhammānaṁ paññatti hoti tatra dhammaniruttābhilāpe ñāṇaṁ niruttipaṭisambhidā.

Yena ñāṇena tāni ñāṇāni jānāti—

“imāni ñāṇāni idamatthajotakānī”ti, ñāṇesu ñāṇaṁ paṭibhānapaṭisambhidā.

Catasso paṭisambhidā—

atthapaṭisambhidā, dhammapaṭisambhidā, niruttipaṭisambhidā, paṭibhānapaṭisambhidā.

Katame dhammā akusalā?

Yasmiṁ samaye akusalaṁ cittaṁ uppannaṁ hoti somanassasahagataṁ diṭṭhigatasampayuttaṁ sasaṅkhārena …pe…

somanassasahagataṁ diṭṭhigatavippayuttaṁ …pe…

somanassasahagataṁ diṭṭhigatavippayuttaṁ sasaṅkhārena …pe…

upekkhāsahagataṁ diṭṭhigatasampayuttaṁ …pe…

upekkhāsahagataṁ diṭṭhigatasampayuttaṁ sasaṅkhārena …pe…

upekkhāsahagataṁ diṭṭhigatavippayuttaṁ …pe…

upekkhāsahagataṁ diṭṭhigatavippayuttaṁ sasaṅkhārena …pe…

domanassasahagataṁ paṭighasampayuttaṁ …pe…

domanassasahagataṁ paṭighasampayuttaṁ sasaṅkhārena …pe…

upekkhāsahagataṁ vicikicchāsampayuttaṁ …pe…

upekkhāsahagataṁ uddhaccasampayuttaṁ rūpārammaṇaṁ vā …pe…

dhammārammaṇaṁ vā yaṁ yaṁ vā panārabbha, tasmiṁ samaye phasso hoti …pe… avikkhepo hoti.

Ime dhammā akusalā.

Imesu dhammesu ñāṇaṁ dhammapaṭisambhidā.

Tesaṁ vipāke ñāṇaṁ atthapaṭisambhidā.

Yāya niruttiyā tesaṁ dhammānaṁ paññatti hoti tatra dhammaniruttābhilāpe ñāṇaṁ niruttipaṭisambhidā.

Yena ñāṇena tāni ñāṇāni jānāti—

“imāni ñāṇāni idamatthajotakānī”ti, ñāṇesu ñāṇaṁ paṭibhānapaṭisambhidā.

3. Vipākavāra

3.1. Kusalavipāka

3.1.1. Ahetukakusala

Tisso paṭisambhidā—

atthapaṭisambhidā, niruttipaṭisambhidā, paṭibhānapaṭisambhidā.

Katame dhammā abyākatā?

Yasmiṁ samaye kāmāvacarassa kusalassa kammassa katattā upacitattā vipākaṁ cakkhuviññāṇaṁ uppannaṁ hoti upekkhāsahagataṁ rūpārammaṇaṁ, tasmiṁ samaye phasso hoti, vedanā hoti, saññā hoti, cetanā hoti, cittaṁ hoti, upekkhā hoti, cittassekaggatā hoti, manindriyaṁ hoti, upekkhindriyaṁ hoti, jīvitindriyaṁ hoti, ye vā pana tasmiṁ samaye aññepi atthi paṭiccasamuppannā arūpino dhammā.

Ime dhammā abyākatā.

Imesu dhammesu ñāṇaṁ atthapaṭisambhidā.

Yāya niruttiyā tesaṁ dhammānaṁ paññatti hoti tatra dhammaniruttābhilāpe ñāṇaṁ niruttipaṭisambhidā.

Yena ñāṇena tāni ñāṇāni jānāti—

“imāni ñāṇāni idamatthajotakānī”ti, ñāṇesu ñāṇaṁ paṭibhānapaṭisambhidā.

Tisso paṭisambhidā—

atthapaṭisambhidā, niruttipaṭisambhidā, paṭibhānapaṭisambhidā.

Katame dhammā abyākatā?

Yasmiṁ samaye kāmāvacarassa kusalassa kammassa katattā upacitattā vipākaṁ sotaviññāṇaṁ uppannaṁ hoti upekkhāsahagataṁ saddārammaṇaṁ …pe…

ghānaviññāṇaṁ uppannaṁ hoti upekkhāsahagataṁ gandhārammaṇaṁ …pe…

jivhāviññāṇaṁ uppannaṁ hoti upekkhāsahagataṁ rasārammaṇaṁ …pe…

kāyaviññāṇaṁ uppannaṁ hoti sukhasahagataṁ phoṭṭhabbārammaṇaṁ, tasmiṁ samaye phasso hoti, vedanā hoti, saññā hoti, cetanā hoti, cittaṁ hoti, sukhaṁ hoti, cittassekaggatā hoti, manindriyaṁ hoti, sukhindriyaṁ hoti, jīvitindriyaṁ hoti, ye vā pana tasmiṁ samaye aññepi atthi paṭiccasamuppannā arūpino dhammā.

Ime dhammā abyākatā.

Imesu dhammesu ñāṇaṁ atthapaṭisambhidā.

Yāya niruttiyā tesaṁ dhammānaṁ paññatti hoti tatra dhammaniruttābhilāpe ñāṇaṁ niruttipaṭisambhidā.

Yena ñāṇena tāni ñāṇāni jānāti—

“imāni ñāṇāni idamatthajotakānī”ti, ñāṇesu ñāṇaṁ paṭibhānapaṭisambhidā.

Tisso paṭisambhidā—

atthapaṭisambhidā, niruttipaṭisambhidā, paṭibhānapaṭisambhidā.

Katame dhammā abyākatā?

Yasmiṁ samaye kāmāvacarassa kusalassa kammassa katattā upacitattā vipākā manodhātu uppannā hoti upekkhāsahagatā rūpārammaṇā vā …pe…

phoṭṭhabbārammaṇā vā yaṁ yaṁ vā panārabbha, tasmiṁ samaye phasso hoti, vedanā hoti, saññā hoti, cetanā hoti, cittaṁ hoti, vitakko hoti, vicāro hoti, upekkhā hoti, cittassekaggatā hoti, manindriyaṁ hoti, upekkhindriyaṁ hoti, jīvitindriyaṁ hoti, ye vā pana tasmiṁ samaye aññepi atthi paṭiccasamuppannā arūpino dhammā.

Ime dhammā abyākatā.

Imesu dhammesu ñāṇaṁ atthapaṭisambhidā.

Yāya niruttiyā tesaṁ dhammānaṁ paññatti hoti tatra dhammaniruttābhilāpe ñāṇaṁ niruttipaṭisambhidā.

Yena ñāṇena tāni ñāṇāni jānāti—

“imāni ñāṇāni idamatthajotakānī”ti, ñāṇesu ñāṇaṁ paṭibhānapaṭisambhidā.

Tisso paṭisambhidā—

atthapaṭisambhidā, niruttipaṭisambhidā, paṭibhānapaṭisambhidā.

Katame dhammā abyākatā?

Yasmiṁ samaye kāmāvacarassa kusalassa kammassa katattā upacitattā vipākā manoviññāṇadhātu uppannā hoti somanassasahagatā rūpārammaṇā vā …pe…

dhammārammaṇā vā yaṁ yaṁ vā panārabbha, tasmiṁ samaye phasso hoti, vedanā hoti, saññā hoti, cetanā hoti, cittaṁ hoti, vitakko hoti, vicāro hoti, pīti hoti, sukhaṁ hoti, cittassekaggatā hoti, manindriyaṁ hoti, somanassindriyaṁ hoti, jīvitindriyaṁ hoti, ye vā pana tasmiṁ samaye aññepi atthi paṭiccasamuppannā arūpino dhammā.

Ime dhammā abyākatā.

Imesu dhammesu ñāṇaṁ atthapaṭisambhidā.

Yāya niruttiyā tesaṁ dhammānaṁ paññatti hoti tatra dhammaniruttābhilāpe ñāṇaṁ niruttipaṭisambhidā.

Yena ñāṇena tāni ñāṇāni jānāti—

“imāni ñāṇāni idamatthajotakānī”ti, ñāṇesu ñāṇaṁ paṭibhānapaṭisambhidā.

Tisso paṭisambhidā—

atthapaṭisambhidā, niruttipaṭisambhidā, paṭibhānapaṭisambhidā.

Katame dhammā abyākatā?

Yasmiṁ samaye kāmāvacarassa kusalassa kammassa katattā upacitattā vipākā manoviññāṇadhātu uppannā hoti upekkhāsahagatā rūpārammaṇā vā …pe…

dhammārammaṇā vā yaṁ yaṁ vā panārabbha, tasmiṁ samaye phasso hoti, vedanā hoti, saññā hoti, cetanā hoti, cittaṁ hoti, vitakko hoti, vicāro hoti, upekkhā hoti, cittassekaggatā hoti, manindriyaṁ hoti, upekkhindriyaṁ hoti, jīvitindriyaṁ hoti, ye vā pana tasmiṁ samaye aññepi atthi paṭiccasamuppannā arūpino dhammā.

Ime dhammā abyākatā.

Imesu dhammesu ñāṇaṁ atthapaṭisambhidā.

Yāya niruttiyā tesaṁ dhammānaṁ paññatti hoti tatra dhammaniruttābhilāpe ñāṇaṁ niruttipaṭisambhidā.

Yena ñāṇena tāni ñāṇāni jānāti—

“imāni ñāṇāni idamatthajotakānī”ti, ñāṇesu ñāṇaṁ paṭibhānapaṭisambhidā.

3.1.2. Kāmāvacara

Tisso paṭisambhidā—

atthapaṭisambhidā, niruttipaṭisambhidā, paṭibhānapaṭisambhidā.

Katame dhammā abyākatā?

Yasmiṁ samaye kāmāvacarassa kusalassa kammassa katattā upacitattā vipākā manoviññāṇadhātu uppannā hoti somanassasahagatā ñāṇasampayuttā …pe…

somanassasahagatā ñāṇasampayuttā sasaṅkhārena …pe…

somanassasahagatā ñāṇavippayuttā …pe…

somanassasahagatā ñāṇavippayuttā sasaṅkhārena …pe…

upekkhāsahagatā ñāṇasampayuttā …pe…

upekkhāsahagatā ñāṇasampayuttā sasaṅkhārena …pe…

upekkhāsahagatā ñāṇavippayuttā …pe…

upekkhāsahagatā ñāṇavippayuttā sasaṅkhārena rūpārammaṇā vā …pe…

dhammārammaṇā vā yaṁ yaṁ vā panārabbha, tasmiṁ samaye phasso hoti …pe… avikkhepo hoti.

Ime dhammā abyākatā.

Imesu dhammesu ñāṇaṁ atthapaṭisambhidā.

Yāya niruttiyā tesaṁ dhammānaṁ paññatti hoti tatra dhammaniruttābhilāpe ñāṇaṁ niruttipaṭisambhidā.

Yena ñāṇena tāni ñāṇāni jānāti—

“imāni ñāṇāni idamatthajotakānī”ti, ñāṇesu ñāṇaṁ paṭibhānapaṭisambhidā.

Tisso paṭisambhidā—

atthapaṭisambhidā, niruttipaṭisambhidā, paṭibhānapaṭisambhidā.

Katame dhammā abyākatā?

Yasmiṁ samaye rūpūpapattiyā maggaṁ bhāveti vivicceva kāmehi …pe… paṭhamaṁ jhānaṁ upasampajja viharati pathavīkasiṇaṁ, tasmiṁ samaye phasso hoti …pe… avikkhepo hoti.

Ime dhammā kusalā.

Tasseva rūpāvacarassa kusalassa kammassa katattā upacitattā vipākaṁ vivicceva kāmehi …pe… paṭhamaṁ jhānaṁ upasampajja viharati pathavīkasiṇaṁ, tasmiṁ samaye phasso hoti …pe… avikkhepo hoti.

Ime dhammā abyākatā.

Imesu dhammesu ñāṇaṁ atthapaṭisambhidā.

Yāya niruttiyā tesaṁ dhammānaṁ paññatti hoti tatra dhammaniruttābhilāpe ñāṇaṁ niruttipaṭisambhidā.

Yena ñāṇena tāni ñāṇāni jānāti—

“imāni ñāṇāni idamatthajotakānī”ti, ñāṇesu ñāṇaṁ paṭibhānapaṭisambhidā.

3.1.3. Arūpāvacara

Tisso paṭisambhidā—

atthapaṭisambhidā, niruttipaṭisambhidā, paṭibhānapaṭisambhidā.

Katame dhammā abyākatā?

Yasmiṁ samaye arūpūpapattiyā maggaṁ bhāveti sabbaso ākiñcaññāyatanaṁ samatikkamma nevasaññānāsaññāyatanasaññāsahagataṁ sukhassa ca pahānā …pe… catutthaṁ jhānaṁ upasampajja viharati, tasmiṁ samaye phasso hoti …pe… avikkhepo hoti.

Ime dhammā kusalā.

Tasseva arūpāvacarassa kusalassa kammassa katattā upacitattā vipākaṁ sabbaso ākiñcaññāyatanaṁ samatikkamma nevasaññānāsaññāyatanasaññāsahagataṁ sukhassa ca pahānā …pe… catutthaṁ jhānaṁ upasampajja viharati, tasmiṁ samaye phasso hoti …pe… avikkhepo hoti.

Ime dhammā abyākatā.

Imesu dhammesu ñāṇaṁ atthapaṭisambhidā.

Yāya niruttiyā tesaṁ dhammānaṁ paññatti hoti tatra dhammaniruttābhilāpe ñāṇaṁ niruttipaṭisambhidā.

Yena ñāṇena tāni ñāṇāni jānāti—

“imāni ñāṇāni idamatthajotakānī”ti, ñāṇesu ñāṇaṁ paṭibhānapaṭisambhidā.

3.1.4. Lokuttara

Tisso paṭisambhidā—

atthapaṭisambhidā, niruttipaṭisambhidā, paṭibhānapaṭisambhidā.

Katame dhammā abyākatā?

Yasmiṁ samaye lokuttaraṁ jhānaṁ bhāveti niyyānikaṁ apacayagāmiṁ diṭṭhigatānaṁ pahānāya paṭhamāya bhūmiyā pattiyā vivicceva kāmehi …pe… paṭhamaṁ jhānaṁ upasampajja viharati dukkhapaṭipadaṁ dandhābhiññaṁ, tasmiṁ samaye phasso hoti …pe… avikkhepo hoti.

Ime dhammā kusalā.

Tasseva lokuttarassa kusalassa kammassa katattā bhāvitattā vipākaṁ vivicceva kāmehi …pe… paṭhamaṁ jhānaṁ upasampajja viharati dukkhapaṭipadaṁ dandhābhiññaṁ suññataṁ, tasmiṁ samaye phasso hoti …pe… avikkhepo hoti.

Ime dhammā abyākatā.

Imesu dhammesu ñāṇaṁ atthapaṭisambhidā.

Yāya niruttiyā tesaṁ dhammānaṁ paññatti hoti tatra dhammaniruttābhilāpe ñāṇaṁ niruttipaṭisambhidā.

Yena ñāṇena tāni ñāṇāni jānāti—

“imāni ñāṇāni idamatthajotakānī”ti, ñāṇesu ñāṇaṁ paṭibhānapaṭisambhidā.

3.2. Akusalavipāka

Tisso paṭisambhidā—

atthapaṭisambhidā, niruttipaṭisambhidā, paṭibhānapaṭisambhidā.

Katame dhammā abyākatā?

Yasmiṁ samaye akusalassa kammassa katattā upacitattā vipākaṁ cakkhuviññāṇaṁ uppannaṁ hoti upekkhāsahagataṁ rūpārammaṇaṁ …pe…

sotaviññāṇaṁ uppannaṁ hoti upekkhāsahagataṁ saddārammaṇaṁ …pe…

ghānaviññāṇaṁ uppannaṁ hoti upekkhāsahagataṁ gandhārammaṇaṁ …pe…

jivhāviññāṇaṁ uppannaṁ hoti upekkhāsahagataṁ rasārammaṇaṁ …pe…

kāyaviññāṇaṁ uppannaṁ hoti dukkhasahagataṁ phoṭṭhabbārammaṇaṁ, tasmiṁ samaye phasso hoti, vedanā hoti, saññā hoti, cetanā hoti, cittaṁ hoti, dukkhaṁ hoti, cittassekaggatā hoti, manindriyaṁ hoti, dukkhindriyaṁ hoti, jīvitindriyaṁ hoti, ye vā pana tasmiṁ samaye aññepi atthi paṭiccasamuppannā arūpino dhammā.

Ime dhammā abyākatā.

Imesu dhammesu ñāṇaṁ atthapaṭisambhidā.

Yāya niruttiyā tesaṁ dhammānaṁ paññatti hoti tatra dhammaniruttābhilāpe ñāṇaṁ niruttipaṭisambhidā.

Yena ñāṇena tāni ñāṇāni jānāti—

“imāni ñāṇāni idamatthajotakānī”ti, ñāṇesu ñāṇaṁ paṭibhānapaṭisambhidā.

Tisso paṭisambhidā—

atthapaṭisambhidā, niruttipaṭisambhidā, paṭibhānapaṭisambhidā.

Katame dhammā abyākatā?

Yasmiṁ samaye akusalassa kammassa katattā upacitattā vipākā manodhātu uppannā hoti upekkhāsahagatā rūpārammaṇā vā …pe…

phoṭṭhabbārammaṇā vā …pe…

manoviññāṇadhātu uppannā hoti upekkhāsahagatā rūpārammaṇā vā …pe…

dhammārammaṇā vā yaṁ yaṁ vā panārabbha, tasmiṁ samaye phasso hoti, vedanā hoti, saññā hoti, cetanā hoti, cittaṁ hoti, vitakko hoti, vicāro hoti, upekkhā hoti, cittassekaggatā hoti, manindriyaṁ hoti, upekkhindriyaṁ hoti, jīvitindriyaṁ hoti, ye vā pana tasmiṁ samaye aññepi atthi paṭiccasamuppannā arūpino dhammā.

Ime dhammā abyākatā.

Imesu dhammesu ñāṇaṁ atthapaṭisambhidā.

Yāya niruttiyā tesaṁ dhammānaṁ paññatti hoti tatra dhammaniruttābhilāpe ñāṇaṁ niruttipaṭisambhidā.

Yena ñāṇena tāni ñāṇāni jānāti—

“imāni ñāṇāni idamatthajotakānī”ti, ñāṇesu ñāṇaṁ paṭibhānapaṭisambhidā.

4. Kiriyavāra

Tisso paṭisambhidā—

atthapaṭisambhidā, niruttipaṭisambhidā, paṭibhānapaṭisambhidā.

Katame dhammā abyākatā?

Yasmiṁ samaye manodhātu uppannā hoti kiriyā neva kusalā nākusalā na ca kammavipākā upekkhāsahagatā rūpārammaṇā vā …pe…

phoṭṭhabbārammaṇā vā yaṁ yaṁ vā panārabbha, tasmiṁ samaye phasso hoti, vedanā hoti, saññā hoti, cetanā hoti, cittaṁ hoti, vitakko hoti, vicāro hoti, upekkhā hoti, cittassekaggatā hoti, manindriyaṁ hoti, upekkhindriyaṁ hoti, jīvitindriyaṁ hoti, ye vā pana tasmiṁ samaye aññepi atthi paṭiccasamuppannā arūpino dhammā.

Ime dhammā abyākatā.

Imesu dhammesu ñāṇaṁ atthapaṭisambhidā.

Yāya niruttiyā tesaṁ dhammānaṁ paññatti hoti tatra dhammaniruttābhilāpe ñāṇaṁ niruttipaṭisambhidā.

Yena ñāṇena tāni ñāṇāni jānāti—

“imāni ñāṇāni idamatthajotakānī”ti, ñāṇesu ñāṇaṁ paṭibhānapaṭisambhidā.

Tisso paṭisambhidā—

atthapaṭisambhidā, niruttipaṭisambhidā, paṭibhānapaṭisambhidā.

Katame dhammā abyākatā?

Yasmiṁ samaye manoviññāṇadhātu uppannā hoti kiriyā neva kusalā nākusalā na ca kammavipākā somanassasahagatā rūpārammaṇā vā …pe…

dhammārammaṇā vā …pe…

manoviññāṇadhātu uppannā hoti kiriyā neva kusalā nākusalā na ca kammavipākā upekkhāsahagatā rūpārammaṇā vā …pe…

dhammārammaṇā vā yaṁ yaṁ vā panārabbha, tasmiṁ samaye phasso hoti, vedanā hoti, saññā hoti, cetanā hoti, cittaṁ hoti, vitakko hoti, vicāro hoti, upekkhā hoti, cittassekaggatā hoti, vīriyindriyaṁ hoti, samādhindriyaṁ hoti, manindriyaṁ hoti, upekkhindriyaṁ hoti, jīvitindriyaṁ hoti, ye vā pana tasmiṁ samaye aññepi atthi paṭiccasamuppannā arūpino dhammā.

Ime dhammā abyākatā.

Imesu dhammesu ñāṇaṁ atthapaṭisambhidā.

Yāya niruttiyā tesaṁ dhammānaṁ paññatti hoti tatra dhammaniruttābhilāpe ñāṇaṁ niruttipaṭisambhidā.

Yena ñāṇena tāni ñāṇāni jānāti—

“imāni ñāṇāni idamatthajotakānī”ti, ñāṇesu ñāṇaṁ paṭibhānapaṭisambhidā.

Tisso paṭisambhidā—

atthapaṭisambhidā, niruttipaṭisambhidā, paṭibhānapaṭisambhidā.

Katame dhammā abyākatā?

Yasmiṁ samaye manoviññāṇadhātu uppannā hoti kiriyā neva kusalā nākusalā na ca kammavipākā somanassasahagatā ñāṇasampayuttā …pe…

somanassasahagatā ñāṇasampayuttā sasaṅkhārena …pe…

somanassasahagatā ñāṇavippayuttā …pe…

somanassasahagatā ñāṇavippayuttā sasaṅkhārena …pe…

upekkhāsahagatā ñāṇasampayuttā …pe…

upekkhāsahagatā ñāṇasampayuttā sasaṅkhārena …pe…

upekkhāsahagatā ñāṇavippayuttā …pe…

upekkhāsahagatā ñāṇavippayuttā sasaṅkhārena …pe…

rūpāvacaraṁ jhānaṁ bhāveti …pe…

arūpāvacaraṁ jhānaṁ bhāveti kiriyaṁ neva kusalaṁ nākusalaṁ na ca kammavipākaṁ diṭṭhadhammasukhavihāraṁ …pe…

sabbaso ākiñcaññāyatanaṁ samatikkamma nevasaññānāsaññāyatanasaññāsahagataṁ sukhassa ca pahānā …pe… catutthaṁ jhānaṁ upasampajja viharati, tasmiṁ samaye phasso hoti …pe… avikkhepo hoti.

Ime dhammā abyākatā.

Imesu dhammesu ñāṇaṁ atthapaṭisambhidā.

Yāya niruttiyā tesaṁ dhammānaṁ paññatti hoti tatra dhammaniruttābhilāpe ñāṇaṁ niruttipaṭisambhidā.

Yena ñāṇena tāni ñāṇāni jānāti—

“imāni ñāṇāni idamatthajotakānī”ti, ñāṇesu ñāṇaṁ paṭibhānapaṭisambhidā.

Catasso paṭisambhidā—

atthapaṭisambhidā, dhammapaṭisambhidā, niruttipaṭisambhidā, paṭibhānapaṭisambhidā.

Tisso paṭisambhidā kāmāvacarakusalato catūsu ñāṇasampayuttesu cittuppādesu, kiriyato catūsu ñāṇasampayuttesu cittuppādesu uppajjanti.

Atthapaṭisambhidā etesu ceva uppajjati, catūsu maggesu catūsu phalesu ca uppajjati.

Abhidhammabhājanīyaṁ.

Pañhāpucchaka

Catasso paṭisambhidā—

atthapaṭisambhidā, dhammapaṭisambhidā, niruttipaṭisambhidā, paṭibhānapaṭisambhidā.

Catunnaṁ paṭisambhidānaṁ kati kusalā, kati akusalā, kati abyākatā …pe… kati saraṇā, kati araṇā?

1. Tika

Siyā kusalā, siyā abyākatā.

Siyā sukhāya vedanāya sampayuttā, siyā adukkhamasukhāya vedanāya sampayuttā.

Tisso paṭisambhidā siyā vipākadhammadhammā, siyā nevavipākanavipākadhammadhammā;

atthapaṭisambhidā siyā vipākā, siyā vipākadhammadhammā, siyā nevavipākanavipākadhammadhammā.

Tisso paṭisambhidā anupādinnupādāniyā;

atthapaṭisambhidā siyā anupādinnupādāniyā, siyā anupādinnaanupādāniyā.

Tisso paṭisambhidā asaṅkiliṭṭhaasaṅkilesikā;

atthapaṭisambhidā siyā asaṅkiliṭṭhasaṅkilesikā, siyā asaṅkiliṭṭhaasaṅkilesikā.

Tisso paṭisambhidā savitakkasavicārā;

atthapaṭisambhidā siyā savitakkasavicārā, siyā avitakkavicāramattā, siyā avitakkaavicārā.

Siyā pītisahagatā, siyā sukhasahagatā, siyā upekkhāsahagatā.

Neva dassanena na bhāvanāya pahātabbā.

Neva dassanena na bhāvanāya pahātabbahetukā.

Tisso paṭisambhidā siyā ācayagāmino, siyā nevācayagāmināpacayagāmino;

atthapaṭisambhidā siyā ācayagāminī, siyā apacayagāminī, siyā nevācayagāmināpacayagāminī.

Tisso paṭisambhidā nevasekkhanāsekkhā, atthapaṭisambhidā siyā sekkhā, siyā asekkhā, siyā nevasekkhanāsekkhā.

Tisso paṭisambhidā parittā;

atthapaṭisambhidā siyā parittā, siyā appamāṇā.

Niruttipaṭisambhidā parittārammaṇā;

tisso paṭisambhidā siyā parittārammaṇā, siyā mahaggatārammaṇā, siyā appamāṇārammaṇā.

Tisso paṭisambhidā majjhimā;

atthapaṭisambhidā siyā majjhimā, siyā paṇītā.

Tisso paṭisambhidā aniyatā;

atthapaṭisambhidā siyā sammattaniyatā, siyā aniyatā.

Niruttipaṭisambhidā na vattabbā “maggārammaṇā”tipi, “maggahetukā”tipi, “maggādhipatinī”tipi;

atthapaṭisambhidā na maggārammaṇā, siyā maggahetukā, siyā maggādhipatinī, siyā na vattabbā “maggahetukā”tipi, “maggādhipatinī”tipi;

dve paṭisambhidā siyā maggārammaṇā, na maggahetukā, siyā maggādhipatino, siyā na vattabbā “maggārammaṇā”tipi, “maggādhipatino”tipi.

Tisso paṭisambhidā siyā uppannā, siyā anuppannā, na vattabbā “uppādino”ti;

atthapaṭisambhidā siyā uppannā, siyā anuppannā, siyā uppādinī.

Siyā atītā, siyā anāgatā, siyā paccuppannā.

Niruttipaṭisambhidā paccuppannārammaṇā;

dve paṭisambhidā siyā atītārammaṇā, siyā anāgatārammaṇā, siyā paccuppannārammaṇā;

atthapaṭisambhidā siyā atītārammaṇā, siyā anāgatārammaṇā, siyā paccuppannārammaṇā, siyā na vattabbā “atītārammaṇā”tipi, “anāgatārammaṇā”tipi, paccuppannārammaṇātipi.

Siyā ajjhattā, siyā bahiddhā, siyā ajjhattabahiddhā.

Niruttipaṭisambhidā bahiddhārammaṇā;

tisso paṭisambhidā siyā ajjhattārammaṇā, siyā bahiddhārammaṇā, siyā ajjhattabahiddhārammaṇā.

Anidassanaappaṭighā.

2. Duka

2.1. Hetugocchaka

Hetū, sahetukā, hetusampayuttā, hetū ceva sahetukā ca, hetū ceva hetusampayuttā ca, na vattabbā “na hetusahetukā”tipi, nahetuahetukātipi.

2.2. Cūḷantaraduka

Sappaccayā, saṅkhatā, anidassanā, appaṭighā, arūpā, tisso paṭisambhidā lokiyā, atthapaṭisambhidā siyā lokiyā, siyā lokuttarā, kenaci viññeyyā, kenaci na viññeyyā.

2.3. Āsavagocchaka

No āsavā.

Tisso paṭisambhidā sāsavā;

atthapaṭisambhidā siyā sāsavā, siyā anāsavā.

Āsavavippayuttā.

Tisso paṭisambhidā na vattabbā “āsavā ceva sāsavā cā”ti, sāsavā ceva no ca āsavā;

atthapaṭisambhidā na vattabbā “āsavo ceva sāsavā cā”ti, siyā sāsavā ceva no ca āsavo, siyā na vattabbā “sāsavā ceva no ca āsavo”ti.

Na vattabbā “āsavā ceva āsavasampayuttā cā”tipi, “āsavasampayuttā ceva no ca āsavā”tipi.

Tisso paṭisambhidā āsavavippayuttā sāsavā;

atthapaṭisambhidā siyā āsavavippayuttā sāsavā, siyā āsavavippayuttā anāsavā.

2.4. Saṁyojanagocchakādi

No saṁyojanā …pe…

no ganthā …pe…

no oghā …pe…

no yogā …pe…

no nīvaraṇā …pe…

no parāmāsā …pe….

2.10. Mahantaraduka

Sārammaṇā.

No cittā, cetasikā, cittasampayuttā, cittasaṁsaṭṭhā, cittasamuṭṭhānā, cittasahabhuno, cittānuparivattino.

Cittasaṁsaṭṭhasamuṭṭhānā, cittasaṁsaṭṭhasamuṭṭhānasahabhuno, cittasaṁsaṭṭhasamuṭṭhānānuparivattino, bāhirā, no upādā, anupādinnā.

2.11. Upādānagocchakādi

No upādānā …pe…

no kilesā …pe…

na dassanena pahātabbā.

Na bhāvanāya pahātabbā.

Na dassanena pahātabbahetukā.

Na bhāvanāya pahātabbahetukā.

Tisso paṭisambhidā savitakkā;

atthapaṭisambhidā siyā savitakkā, siyā avitakkā.

Tisso paṭisambhidā savicārā;

atthapaṭisambhidā siyā savicārā, siyā avicārā.

Siyā sappītikā, siyā appītikā.

Siyā pītisahagatā, siyā na pītisahagatā.

Siyā sukhasahagatā, siyā na sukhasahagatā.

Siyā upekkhāsahagatā, siyā na upekkhāsahagatā.

Tisso paṭisambhidā kāmāvacarā;

atthapaṭisambhidā siyā kāmāvacarā, siyā na kāmāvacarā.

Na rūpāvacarā.

Na arūpāvacarā.

Tisso paṭisambhidā pariyāpannā;

atthapaṭisambhidā siyā pariyāpannā, siyā apariyāpannā.

Tisso paṭisambhidā aniyyānikā;

atthapaṭisambhidā siyā niyyānikā, siyā aniyyānikā.

Tisso paṭisambhidā aniyatā;

atthapaṭisambhidā siyā niyatā, siyā aniyatā.

Tisso paṭisambhidā sauttarā;

atthapaṭisambhidā siyā sauttarā, siyā anuttarā.

Araṇāti.

Pañhāpucchakaṁ.

Paṭisambhidāvibhaṅgo niṭṭhito.