abhidhamma » vb » Vibhaṅga

Ñāṇavibhaṅga

1. Ekakamātikā

Ekavidhena ñāṇavatthu—

pañca viññāṇā na hetū, ahetukā, hetuvippayuttā, sappaccayā, saṅkhatā, arūpā, lokiyā, sāsavā, saṁyojaniyā, ganthaniyā, oghaniyā, yoganiyā, nīvaraṇiyā, parāmaṭṭhā, upādāniyā, saṅkilesikā, abyākatā, sārammaṇā, acetasikā, vipākā, upādinnupādāniyā, asaṅkiliṭṭhasaṅkilesikā, na savitakkasavicārā, na avitakkavicāramattā, avitakkaavicārā, na pītisahagatā, neva dassanena na bhāvanāya pahātabbā, neva dassanena na bhāvanāya pahātabbahetukā, nevācayagāmināpacayagāmino, nevasekkhanāsekkhā, parittā, kāmāvacarā, na rūpāvacarā, na arūpāvacarā, pariyāpannā, no apariyāpannā, aniyatā, aniyyānikā.

Uppannavatthukā uppannārammaṇā.

Purejātavatthukā purejātārammaṇā.

Ajjhattikavatthukā bāhirārammaṇā.

Asambhinnavatthukā asambhinnārammaṇā.

Nānāvatthukā nānārammaṇā.

Na aññamaññassa gocaravisayaṁ paccanubhonti.

Na asamannāhārā uppajjanti.

Na amanasikārā uppajjanti.

Na abbokiṇṇā uppajjanti.

Na apubbaṁ acarimaṁ uppajjanti.

Na aññamaññassa samanantarā uppajjanti.

Pañca viññāṇā anābhogā.

Pañcahi viññāṇehi na kañci dhammaṁ paṭivijānāti aññatra abhinipātamattā.

Pañcannaṁ viññāṇānaṁ samanantarāpi na kañci dhammaṁ paṭivijānāti.

Pañcahi viññāṇehi na kañci iriyāpathaṁ kappeti.

Pañcannaṁ viññāṇānaṁ samanantarāpi na kañci iriyāpathaṁ kappeti.

Pañcahi viññāṇehi na kāyakammaṁ na vacīkammaṁ paṭṭhapeti.

Pañcannaṁ viññāṇānaṁ samanantarāpi na kāyakammaṁ na vacīkammaṁ paṭṭhapeti.

Pañcahi viññāṇehi na kusalākusalaṁ dhammaṁ samādiyati.

Pañcannaṁ viññāṇānaṁ samanantarāpi na kusalākusalaṁ dhammaṁ samādiyati.

Pañcahi viññāṇehi na samāpajjati na vuṭṭhāti.

Pañcannaṁ viññāṇānaṁ samanantarāpi na samāpajjati na vuṭṭhāti.

Pañcahi viññāṇehi na cavati na uppajjati.

Pañcannaṁ viññāṇānaṁ samanantarāpi na cavati na uppajjati.

Pañcahi viññāṇehi na supati na paṭibujjhati na supinaṁ passati.

Pañcannaṁ viññāṇānaṁ samanantarāpi na supati na paṭibujjhati na supinaṁ passati, yāthāvakavatthuvibhāvanā paññā.

Evaṁ ekavidhena ñāṇavatthu.

2. Dukamātikā

Duvidhena ñāṇavatthu—

Lokiyā paññā, lokuttarā paññā.

Kenaci viññeyyā paññā, kenaci na viññeyyā paññā.

Sāsavā paññā, anāsavā paññā.

Āsavavippayuttā sāsavā paññā, āsavavippayuttā anāsavā paññā.

Saṁyojaniyā paññā, asaṁyojaniyā paññā.

Saṁyojanavippayuttā saṁyojaniyā paññā, saṁyojanavippayuttā asaṁyojaniyā paññā.

Ganthaniyā paññā, aganthaniyā paññā.

Ganthavippayuttā ganthaniyā paññā, ganthavippayuttā aganthaniyā paññā.

Oghaniyā paññā, anoghaniyā paññā.

Oghavippayuttā oghaniyā paññā, oghavippayuttā anoghaniyā paññā.

Yoganiyā paññā, ayoganiyā paññā.

Yogavippayuttā yoganiyā paññā, yogavippayuttā ayoganiyā paññā.

Nīvaraṇiyā paññā, anīvaraṇiyā paññā.

Nīvaraṇavippayuttā nīvaraṇiyā paññā, nīvaraṇavippayuttā anīvaraṇiyā paññā.

Parāmaṭṭhā paññā, aparāmaṭṭhā paññā.

Parāmāsavippayuttā parāmaṭṭhā paññā, parāmāsavippayuttā aparāmaṭṭhā paññā.

Upādinnā paññā, anupādinnā paññā.

Upādāniyā paññā, anupādāniyā paññā.

Upādānavippayuttā upādāniyā paññā, upādānavippayuttā anupādāniyā paññā.

Saṅkilesikā paññā, asaṅkilesikā paññā.

Kilesavippayuttā saṅkilesikā paññā, kilesavippayuttā asaṅkilesikā paññā.

Savitakkā paññā, avitakkā paññā.

Savicārā paññā, avicārā paññā.

Sappītikā paññā, appītikā paññā.

Pītisahagatā paññā, na pītisahagatā paññā.

Sukhasahagatā paññā, na sukhasahagatā paññā.

Upekkhāsahagatā paññā, na upekkhāsahagatā paññā.

Kāmāvacarā paññā, na kāmāvacarā paññā.

Rūpāvacarā paññā, na rūpāvacarā paññā.

Arūpāvacarā paññā, na arūpāvacarā paññā.

Pariyāpannā paññā, apariyāpannā paññā.

Niyyānikā paññā, aniyyānikā paññā.

Niyatā paññā, aniyatā paññā.

Sauttarā paññā, anuttarā paññā.

Atthajāpikā paññā, jāpitatthā paññā.

Evaṁ duvidhena ñāṇavatthu.

3. Tikamātikā

Tividhena ñāṇavatthu—

Cintāmayā paññā, sutamayā paññā, bhāvanāmayā paññā.

Dānamayā paññā, sīlamayā paññā, bhāvanāmayā paññā.

Adhisīle paññā, adhicitte paññā, adhipaññāya paññā.

Āyakosallaṁ, apāyakosallaṁ, upāyakosallaṁ.

Vipākā paññā, vipākadhammadhammā paññā, nevavipākanavipākadhammadhammā paññā.

Upādinnupādāniyā paññā, anupādinnupādāniyā paññā, anupādinnaanupādāniyā paññā.

Savitakkasavicārā paññā, avitakkavicāramattā paññā, avitakkaavicārā paññā.

Pītisahagatā paññā, sukhasahagatā paññā, upekkhāsahagatā paññā.

Ācayagāminī paññā, apacayagāminī paññā, nevācayagāmināpacayagāminī paññā.

Sekkhā paññā, asekkhā paññā, nevasekkhanāsekkhā paññā.

Parittā paññā, mahaggatā paññā, appamāṇā paññā.

Parittārammaṇā paññā, mahaggatārammaṇā paññā, appamāṇārammaṇā paññā.

Maggārammaṇā paññā, maggahetukā paññā, maggādhipatinī paññā.

Uppannā paññā, anuppannā paññā, uppādinī paññā.

Atītā paññā, anāgatā paññā, paccuppannā paññā.

Atītārammaṇā paññā, anāgatārammaṇā paññā, paccuppannārammaṇā paññā.

Ajjhattā paññā, bahiddhā paññā, ajjhattabahiddhā paññā.

Ajjhattārammaṇā paññā, bahiddhārammaṇā paññā, ajjhattabahiddhārammaṇā paññā.

Savitakkasavicārā paññā atthi vipākā, atthi vipākadhammadhammā, atthi nevavipākanavipākadhammadhammā.

Atthi upādinnupādāniyā, atthi anupādinnupādāniyā, atthi anupādinnaanupādāniyā.

Atthi pītisahagatā, atthi sukhasahagatā, atthi upekkhāsahagatā.

Atthi ācayagāminī, atthi apacayagāminī, atthi nevācayagāmināpacayagāminī.

Atthi sekkhā, atthi asekkhā, atthi nevasekkhanāsekkhā.

Atthi parittā, atthi mahaggatā, atthi appamāṇā.

Atthi parittārammaṇā, atthi mahaggatārammaṇā, atthi appamāṇārammaṇā.

Atthi maggārammaṇā, atthi maggahetukā, atthi maggādhipatinī.

Atthi uppannā, atthi anuppannā, atthi uppādinī.

Atthi atītā, atthi anāgatā, atthi paccuppannā.

Atthi atītārammaṇā, atthi anāgatārammaṇā, atthi paccuppannārammaṇā.

Atthi ajjhattā, atthi bahiddhā, atthi ajjhattabahiddhā.

Atthi ajjhattārammaṇā, atthi bahiddhārammaṇā, atthi ajjhattabahiddhārammaṇā.

Avitakkavicāramattā paññā atthi vipākā, atthi vipākadhammadhammā, atthi nevavipākanavipākadhammadhammā.

Atthi upādinnupādāniyā, atthi anupādinnupādāniyā, atthi anupādinnaanupādāniyā.

Atthi ācayagāminī, atthi apacayagāminī, atthi nevācayagāmināpacayagāminī.

Atthi sekkhā, atthi asekkhā, atthi nevasekkhanāsekkhā.

Atthi uppannā, atthi anuppannā, atthi uppādinī.

Atthi atītā, atthi anāgatā, atthi paccuppannā.

Atthi ajjhattā, atthi bahiddhā, atthi ajjhattabahiddhā.

Avitakkaavicārā paññā atthi vipākā, atthi vipākadhammadhammā, atthi nevavipākanavipākadhammadhammā.

Atthi upādinnupādāniyā, atthi anupādinnupādāniyā, atthi anupādinnaanupādāniyā.

Atthi pītisahagatā, atthi sukhasahagatā, atthi upekkhāsahagatā.

Atthi ācayagāminī, atthi apacayagāminī, atthi nevācayagāmināpacayagāminī.

Atthi sekkhā, atthi asekkhā, atthi nevasekkhanāsekkhā.

Atthi parittārammaṇā, atthi mahaggatārammaṇā, atthi appamāṇārammaṇā.

Atthi maggārammaṇā, atthi maggahetukā, atthi maggādhipatinī.

Atthi uppannā, atthi anuppannā, atthi uppādinī.

Atthi atītā, atthi anāgatā, atthi paccuppannā.

Atthi atītārammaṇā, atthi anāgatārammaṇā, atthi paccuppannārammaṇā.

Atthi ajjhattā, atthi bahiddhā, atthi ajjhattabahiddhā.

Atthi ajjhattārammaṇā, atthi bahiddhārammaṇā, atthi ajjhattabahiddhārammaṇā.

Pītisahagatā paññā sukhasahagatā paññā atthi vipākā, atthi vipākadhammadhammā, atthi nevavipākanavipākadhammadhammā.

Atthi upādinnupādāniyā, atthi anupādinnupādāniyā, atthi anupādinnaanupādāniyā.

Atthi savitakkasavicārā, atthi avitakkavicāramattā, atthi avitakkaavicārā.

Atthi ācayagāminī, atthi apacayagāminī, atthi nevācayagāmināpacayagāminī.

Atthi sekkhā, atthi asekkhā, atthi nevasekkhanāsekkhā.

Atthi parittā, atthi mahaggatā, atthi appamāṇā.

Atthi parittārammaṇā, atthi mahaggatārammaṇā, atthi appamāṇārammaṇā.

Atthi maggārammaṇā, atthi maggahetukā, atthi maggādhipatinī.

Atthi uppannā, atthi anuppannā, atthi uppādinī.

Atthi atītā, atthi anāgatā, atthi paccuppannā.

Atthi atītārammaṇā, atthi anāgatārammaṇā, atthi paccuppannārammaṇā.

Atthi ajjhattā, atthi bahiddhā, atthi ajjhattabahiddhā.

Atthi ajjhattārammaṇā, atthi bahiddhārammaṇā, atthi ajjhattabahiddhārammaṇā.

Upekkhāsahagatā paññā atthi vipākā, atthi vipākadhammadhammā, atthi nevavipākanavipākadhammadhammā.

Atthi upādinnupādāniyā, atthi anupādinnupādāniyā, atthi anupādinnaanupādāniyā.

Atthi ācayagāminī, atthi apacayagāminī, atthi nevācayagāmināpacayagāminī.

Atthi sekkhā, atthi asekkhā, atthi nevasekkhanāsekkhā.

Atthi parittā, atthi mahaggatā, atthi appamāṇā.

Atthi parittārammaṇā, atthi mahaggatārammaṇā, atthi appamāṇārammaṇā.

Atthi maggārammaṇā, atthi maggahetukā, atthi maggādhipatinī.

Atthi uppannā, atthi anuppannā, atthi uppādinī.

Atthi atītā, atthi anāgatā, atthi paccuppannā.

Atthi atītārammaṇā, atthi anāgatārammaṇā, atthi paccuppannārammaṇā.

Atthi ajjhattā, atthi bahiddhā, atthi ajjhattabahiddhā.

Atthi ajjhattārammaṇā, atthi bahiddhārammaṇā, atthi ajjhattabahiddhārammaṇā.

Evaṁ tividhena ñāṇavatthu.

4. Catukkamātikā

Catubbidhena ñāṇavatthu—

Kammassakatañāṇaṁ, saccānulomikaṁ ñāṇaṁ, maggasamaṅgissa ñāṇaṁ, phalasamaṅgissa ñāṇaṁ.

Dukkhe ñāṇaṁ, dukkhasamudaye ñāṇaṁ, dukkhanirodhe ñāṇaṁ, dukkhanirodhagāminiyā paṭipadāya ñāṇaṁ.

Kāmāvacarā paññā, rūpāvacarā paññā, arūpāvacarā paññā, apariyāpannā paññā.

Dhamme ñāṇaṁ, anvaye ñāṇaṁ, pariye ñāṇaṁ, sammutiñāṇaṁ.

Atthi paññā ācayāya no apacayāya, atthi paññā apacayāya no ācayāya, atthi paññā ācayāya ceva apacayāya ca, atthi paññā nevācayāya no apacayāya.

Atthi paññā nibbidāya no paṭivedhāya, atthi paññā paṭivedhāya no nibbidāya, atthi paññā nibbidāya ceva paṭivedhāya ca, atthi paññā neva nibbidāya no paṭivedhāya.

Hānabhāginī paññā, ṭhitibhāginī paññā, visesabhāginī paññā, nibbedhabhāginī paññā.

Catasso paṭisambhidā.

Catasso paṭipadā.

Cattāri ārammaṇāni.

Jarāmaraṇe ñāṇaṁ, jarāmaraṇasamudaye ñāṇaṁ, jarāmaraṇanirodhe ñāṇaṁ, jarāmaraṇanirodhagāminiyā paṭipadāya ñāṇaṁ.

Jātiyā ñāṇaṁ …pe…

bhave ñāṇaṁ …pe…

upādāne ñāṇaṁ …pe…

taṇhāya ñāṇaṁ …pe…

vedanāya ñāṇaṁ …pe…

phasse ñāṇaṁ …pe…

saḷāyatane ñāṇaṁ …pe…

nāmarūpe ñāṇaṁ …pe…

viññāṇe ñāṇaṁ …pe…

saṅkhāresu ñāṇaṁ, saṅkhārasamudaye ñāṇaṁ, saṅkhāranirodhe ñāṇaṁ, saṅkhāranirodhagāminiyā paṭipadāya ñāṇaṁ.

Evaṁ catubbidhena ñāṇavatthu.

5. Pañcakamātikā

Pañcavidhena ñāṇavatthu—

Pañcaṅgiko sammāsamādhi, pañcañāṇiko sammāsamādhi.

Evaṁ pañcavidhena ñāṇavatthu.

6. Chakkamātikā

Chabbidhena ñāṇavatthu—

Chasu abhiññāsu paññā.

Evaṁ chabbidhena ñāṇavatthu.

7. Sattakamātikā

Sattavidhena ñāṇavatthu—

Sattasattati ñāṇavatthūni.

Evaṁ sattavidhena ñāṇavatthu.

8. Aṭṭhakamātikā

Aṭṭhavidhena ñāṇavatthu—

Catūsu maggesu, catūsu phalesu paññā.

Evaṁ aṭṭhavidhena ñāṇavatthu.

9. Navakamātikā

Navavidhena ñāṇavatthu—

Navasu anupubbavihārasamāpattīsu paññā.

Evaṁ navavidhena ñāṇavatthu.

10. Dasakamātikā

Dasavidhena ñāṇavatthu—

dasa tathāgatassa tathāgatabalāni yehi balehi samannāgato tathāgato āsabhaṁ ṭhānaṁ paṭijānāti, parisāsu sīhanādaṁ nadati, brahmacakkaṁ pavatteti.

Katamāni dasa?

Idha tathāgato ṭhānañca ṭhānato aṭṭhānañca aṭṭhānato yathābhūtaṁ pajānāti.

Yampi tathāgato ṭhānañca ṭhānato aṭṭhānañca aṭṭhānato yathābhūtaṁ pajānāti, idampi tathāgatassa tathāgatabalaṁ hoti, yaṁ balaṁ āgamma tathāgato āsabhaṁ ṭhānaṁ paṭijānāti, parisāsu sīhanādaṁ nadati, brahmacakkaṁ pavatteti.

Puna caparaṁ tathāgato atītānāgatapaccuppannānaṁ kammasamādānānaṁ ṭhānaso hetuso vipākaṁ yathābhūtaṁ pajānāti.

Yampi tathāgato atītānāgatapaccuppannānaṁ kammasamādānānaṁ ṭhānaso hetuso vipākaṁ yathābhūtaṁ pajānāti, idampi tathāgatassa tathāgatabalaṁ hoti, yaṁ balaṁ āgamma tathāgato āsabhaṁ ṭhānaṁ paṭijānāti, parisāsu sīhanādaṁ nadati, brahmacakkaṁ pavatteti.

Puna caparaṁ tathāgato sabbatthagāminiṁ paṭipadaṁ yathābhūtaṁ pajānāti.

Yampi tathāgato sabbatthagāminiṁ paṭipadaṁ yathābhūtaṁ pajānāti, idampi tathāgatassa tathāgatabalaṁ hoti, yaṁ balaṁ āgamma tathāgato āsabhaṁ ṭhānaṁ paṭijānāti, parisāsu sīhanādaṁ nadati, brahmacakkaṁ pavatteti.

Puna caparaṁ tathāgato anekadhātu nānādhātulokaṁ yathābhūtaṁ pajānāti.

Yampi tathāgato anekadhātu nānādhātulokaṁ yathābhūtaṁ pajānāti, idampi tathāgatassa tathāgatabalaṁ hoti, yaṁ balaṁ āgamma tathāgato āsabhaṁ ṭhānaṁ paṭijānāti, parisāsu sīhanādaṁ nadati, brahmacakkaṁ pavatteti.

Puna caparaṁ tathāgato sattānaṁ nānādhimuttikataṁ yathābhūtaṁ pajānāti.

Yampi tathāgato sattānaṁ nānādhimuttikataṁ yathābhūtaṁ pajānāti, idampi tathāgatassa tathāgatabalaṁ hoti, yaṁ balaṁ āgamma tathāgato āsabhaṁ ṭhānaṁ paṭijānāti, parisāsu sīhanādaṁ nadati, brahmacakkaṁ pavatteti.

Puna caparaṁ tathāgato parasattānaṁ parapuggalānaṁ indriyaparopariyattaṁ yathābhūtaṁ pajānāti.

Yampi tathāgato parasattānaṁ parapuggalānaṁ indriyaparopariyattaṁ yathābhūtaṁ pajānāti, idampi tathāgatassa tathāgatabalaṁ hoti, yaṁ balaṁ āgamma tathāgato āsabhaṁ ṭhānaṁ paṭijānāti, parisāsu sīhanādaṁ nadati, brahmacakkaṁ pavatteti.

Puna caparaṁ tathāgato jhānavimokkhasamādhisamāpattīnaṁ saṅkilesaṁ vodānaṁ vuṭṭhānaṁ yathābhūtaṁ pajānāti.

Yampi tathāgato jhānavimokkhasamādhisamāpattīnaṁ saṅkilesaṁ vodānaṁ vuṭṭhānaṁ yathābhūtaṁ pajānāti, idampi tathāgatassa tathāgatabalaṁ hoti, yaṁ balaṁ āgamma tathāgato āsabhaṁ ṭhānaṁ paṭijānāti, parisāsu sīhanādaṁ nadati, brahmacakkaṁ pavatteti.

Puna caparaṁ tathāgato pubbenivāsānussatiṁ yathābhūtaṁ pajānāti.

Yampi tathāgato pubbenivāsānussatiṁ yathābhūtaṁ pajānāti, idampi tathāgatassa tathāgatabalaṁ hoti, yaṁ balaṁ āgamma tathāgato āsabhaṁ ṭhānaṁ paṭijānāti, parisāsu sīhanādaṁ nadati, brahmacakkaṁ pavatteti.

Puna caparaṁ tathāgato sattānaṁ cutūpapātaṁ yathābhūtaṁ pajānāti.

Yampi tathāgato sattānaṁ cutūpapātaṁ yathābhūtaṁ pajānāti, idampi tathāgatassa tathāgatabalaṁ hoti, yaṁ balaṁ āgamma tathāgato āsabhaṁ ṭhānaṁ paṭijānāti, parisāsu sīhanādaṁ nadati, brahmacakkaṁ pavatteti.

Puna caparaṁ tathāgato āsavānaṁ khayaṁ yathābhūtaṁ pajānāti.

Yampi tathāgato āsavānaṁ khayaṁ yathābhūtaṁ pajānāti, idampi tathāgatassa tathāgatabalaṁ hoti, yaṁ balaṁ āgamma tathāgato āsabhaṁ ṭhānaṁ paṭijānāti, parisāsu sīhanādaṁ nadati, brahmacakkaṁ pavatteti.

Imāni dasa tathāgatassa tathāgatabalāni, yehi balehi samannāgato tathāgato āsabhaṁ ṭhānaṁ paṭijānāti, parisāsu sīhanādaṁ nadati, brahmacakkaṁ pavatteti.

Evaṁ dasavidhena ñāṇavatthu.

Mātikā.

Niddesa

1. Ekakaniddesa

Pañca viññāṇā na hetumeva, ahetukameva, hetuvippayuttameva, sappaccayameva, saṅkhatameva, arūpameva, lokiyameva, sāsavameva, saṁyojaniyameva, ganthaniyameva, oghaniyameva, yoganiyameva, nīvaraṇiyameva, parāmaṭṭhameva, upādāniyameva, saṅkilesikameva, abyākatameva, sārammaṇameva, acetasikameva, vipākameva, upādinnupādāniyameva, asaṅkiliṭṭhasaṅkilesikameva, na savitakkasavicārameva, na avitakkavicāramattameva, avitakkaavicārameva, na pītisahagatameva, neva dassanena na bhāvanāya pahātabbameva, neva dassanena na bhāvanāya pahātabbahetukameva, nevācayagāmināpacayagāmimeva, nevasekkhanāsekkhameva, parittameva, kāmāvacarameva, na rūpāvacarameva, na arūpāvacarameva, pariyāpannameva, no apariyāpannameva, aniyatameva, aniyyānikameva, uppannaṁ manoviññāṇaviññeyyameva, aniccameva, jarābhibhūtameva.

Pañca viññāṇā uppannavatthukā, uppannārammaṇāti uppannasmiṁ vatthusmiṁ uppanne ārammaṇe uppajjanti.

Purejātavatthukā, purejātārammaṇāti purejātasmiṁ vatthusmiṁ purejāte ārammaṇe uppajjanti.

Ajjhattikavatthukā, bāhirārammaṇāti pañcannaṁ viññāṇānaṁ vatthu ajjhattikā, ārammaṇā bāhirā.

Asambhinnavatthukā, asambhinnārammaṇāti asambhinnasmiṁ vatthusmiṁ asambhinne ārammaṇe uppajjanti.

Nānāvatthukā, nānārammaṇāti aññaṁ cakkhuviññāṇassa vatthu ca ārammaṇañca, aññaṁ sotaviññāṇassa vatthu ca ārammaṇañca, aññaṁ ghānaviññāṇassa vatthu ca ārammaṇañca, aññaṁ jivhāviññāṇassa vatthu ca ārammaṇañca, aññaṁ kāyaviññāṇassa vatthu ca ārammaṇañca.

Na aññamaññassa gocaravisayaṁ paccanubhontīti cakkhuviññāṇassa gocaravisayaṁ sotaviññāṇaṁ na paccanubhoti, sotaviññāṇassa gocaravisayampi cakkhuviññāṇaṁ na paccanubhoti.

Cakkhuviññāṇassa gocaravisayaṁ ghānaviññāṇaṁ na paccanubhoti, ghānaviññāṇassa gocaravisayampi cakkhuviññāṇaṁ na paccanubhoti.

Cakkhuviññāṇassa gocaravisayaṁ jivhāviññāṇaṁ na paccanubhoti, jivhāviññāṇassa gocaravisayampi cakkhuviññāṇaṁ na paccanubhoti.

Cakkhuviññāṇassa gocaravisayaṁ kāyaviññāṇaṁ na paccanubhoti, kāyaviññāṇassa gocaravisayampi cakkhuviññāṇaṁ na paccanubhoti.

Sotaviññāṇassa …pe…

ghānaviññāṇassa …pe…

jivhāviññāṇassa …pe…

kāyaviññāṇassa gocaravisayaṁ cakkhuviññāṇaṁ na paccanubhoti, cakkhuviññāṇassa gocaravisayampi kāyaviññāṇaṁ na paccanubhoti.

Kāyaviññāṇassa gocaravisayaṁ sotaviññāṇaṁ na paccanubhoti, sotaviññāṇassa gocaravisayampi kāyaviññāṇaṁ na paccanubhoti.

Kāyaviññāṇassa gocaravisayaṁ ghānaviññāṇaṁ na paccanubhoti, ghānaviññāṇassa gocaravisayampi kāyaviññāṇaṁ na paccanubhoti.

Kāyaviññāṇassa gocaravisayaṁ jivhāviññāṇaṁ na paccanubhoti, jivhāviññāṇassa gocaravisayampi kāyaviññāṇaṁ na paccanubhoti.

Na asamannāhārā uppajjantīti samannāharantassa uppajjanti.

Na amanasikārā uppajjantīti manasikarontassa uppajjanti.

Na abbokiṇṇā uppajjantīti na paṭipāṭiyā uppajjanti.

Na apubbaṁ acarimaṁ uppajjantīti na ekakkhaṇe uppajjanti.

Na aññamaññassa samanantarā uppajjantīti cakkhuviññāṇassa uppannasamanantarā sotaviññāṇaṁ na uppajjati, sotaviññāṇassa uppannasamanantarāpi cakkhuviññāṇaṁ na uppajjati.

Cakkhuviññāṇassa uppannasamanantarā ghānaviññāṇaṁ na uppajjati, ghānaviññāṇassa uppannasamanantarāpi cakkhuviññāṇaṁ na uppajjati.

Cakkhuviññāṇassa uppannasamanantarā jivhāviññāṇaṁ na uppajjati, jivhāviññāṇassa uppannasamanantarāpi cakkhuviññāṇaṁ na uppajjati.

Cakkhuviññāṇassa uppannasamanantarā kāyaviññāṇaṁ na uppajjati, kāyaviññāṇassa uppannasamanantarāpi cakkhuviññāṇaṁ na uppajjati.

Sotaviññāṇassa …pe…

ghānaviññāṇassa …pe…

jivhāviññāṇassa …pe…

kāyaviññāṇassa uppannasamanantarā cakkhuviññāṇaṁ na uppajjati, cakkhuviññāṇassa uppannasamanantarāpi kāyaviññāṇaṁ na uppajjati.

Kāyaviññāṇassa uppannasamanantarā sotaviññāṇaṁ na uppajjati, sotaviññāṇassa uppannasamanantarāpi kāyaviññāṇaṁ na uppajjati.

Kāyaviññāṇassa uppannasamanantarā ghānaviññāṇaṁ na uppajjati, ghānaviññāṇassa uppannasamanantarāpi kāyaviññāṇaṁ na uppajjati.

Kāyaviññāṇassa uppannasamanantarā jivhāviññāṇaṁ na uppajjati, jivhāviññāṇassa uppannasamanantarāpi kāyaviññāṇaṁ na uppajjati.

Pañca viññāṇā anābhogāti pañcannaṁ viññāṇānaṁ natthi āvaṭṭanā vā ābhogo vā samannāhāro vā manasikāro vā.

Pañcahi viññāṇehi na kañci dhammaṁ paṭivijānātīti pañcahi viññāṇehi na kañci dhammaṁ paṭivijānāti.

Aññatra abhinipātamattāti aññatra āpātamattā.

Pañcannaṁ viññāṇānaṁ samanantarāpi na kañci dhammaṁ paṭivijānātīti pañcannaṁ viññāṇānaṁ samanantarā manodhātuyāpi na kañci dhammaṁ paṭivijānāti.

Pañcahi viññāṇehi na kañci iriyāpathaṁ kappetīti pañcahi viññāṇehi na kañci iriyāpathaṁ kappeti—

gamanaṁ vā ṭhānaṁ vā nisajjaṁ vā seyyaṁ vā.

Pañcannaṁ viññāṇānaṁ samanantarāpi na kañci iriyāpathaṁ kappetīti pañcannaṁ viññāṇānaṁ samanantarā manodhātuyāpi na kañci iriyāpathaṁ kappeti—

gamanaṁ vā ṭhānaṁ vā nisajjaṁ vā seyyaṁ vā.

Pañcahi viññāṇehi na kāyakammaṁ na vacīkammaṁ paṭṭhapetīti pañcahi viññāṇehi na kāyakammaṁ na vacīkammaṁ paṭṭhapeti.

Pañcannaṁ viññāṇānaṁ samanantarāpi na kāyakammaṁ na vacīkammaṁ paṭṭhapetīti pañcannaṁ viññāṇānaṁ samanantarā manodhātuyāpi na kāyakammaṁ na vacīkammaṁ paṭṭhapeti.

Pañcahi viññāṇehi na kusalākusalaṁ dhammaṁ samādiyatīti pañcahi viññāṇehi na kusalākusalaṁ dhammaṁ samādiyati.

Pañcannaṁ viññāṇānaṁ samanantarāpi na kusalākusalaṁ dhammaṁ samādiyatīti pañcannaṁ viññāṇānaṁ samanantarā manodhātuyāpi na kusalākusalaṁ dhammaṁ samādiyati.

Pañcahi viññāṇehi na samāpajjati na vuṭṭhātīti pañcahi viññāṇehi na samāpajjati na vuṭṭhāti.

Pañcannaṁ viññāṇānaṁ samanantarāpi na samāpajjati na vuṭṭhātīti pañcannaṁ viññāṇānaṁ samanantarā manodhātuyāpi na samāpajjati na vuṭṭhāti.

Pañcahi viññāṇehi na cavati na uppajjatīti pañcahi viññāṇehi na cavati na uppajjati.

Pañcannaṁ viññāṇānaṁ samanantarāpi na cavati na uppajjatīti pañcannaṁ viññāṇānaṁ samanantarā manodhātuyāpi na cavati na uppajjati.

Pañcahi viññāṇehi na supati na paṭibujjhati na supinaṁ passatīti pañcahi viññāṇehi na supati na paṭibujjhati na supinaṁ passati.

Pañcannaṁ viññāṇānaṁ samanantarāpi na supati na paṭibujjhati na supinaṁ passatīti pañcannaṁ viññāṇānaṁ samanantarā manodhātuyāpi na supati na paṭibujjhati na supinaṁ passati.

Evaṁ yāthāvakavatthuvibhāvanā paññā.

Evaṁ ekavidhena ñāṇavatthu.

Ekakaṁ.

2. Dukaniddesa

Tīsu bhūmīsu kusalābyākate paññā lokiyā paññā, catūsu maggesu catūsu phalesu paññā lokuttarā paññā.

Sabbāva paññā kenaci viññeyyā, kenaci na viññeyyā.

Tīsu bhūmīsu kusalābyākate paññā sāsavā paññā, catūsu maggesu catūsu phalesu paññā anāsavā paññā.

Tīsu bhūmīsu kusalābyākate paññā āsavavippayuttā sāsavā paññā, catūsu maggesu catūsu phalesu paññā āsavavippayuttā anāsavā paññā.

Tīsu bhūmīsu kusalābyākate paññā saṁyojaniyā paññā, catūsu maggesu catūsu phalesu paññā asaṁyojaniyā paññā.

Tīsu bhūmīsu kusalābyākate paññā saṁyojanavippayuttā saṁyojaniyā paññā, catūsu maggesu catūsu phalesu paññā saṁyojanavippayuttā asaṁyojaniyā paññā.

Tīsu bhūmīsu kusalābyākate paññā ganthaniyā paññā, catūsu maggesu catūsu phalesu paññā aganthaniyā paññā.

Tīsu bhūmīsu kusalābyākate paññā ganthavippayuttā ganthaniyā paññā, catūsu maggesu catūsu phalesu paññā ganthavippayuttā aganthaniyā paññā.

Tīsu bhūmīsu kusalābyākate paññā oghaniyā paññā, catūsu maggesu catūsu phalesu paññā anoghaniyā paññā.

Tīsu bhūmīsu kusalābyākate paññā oghavippayuttā oghaniyā paññā, catūsu maggesu catūsu phalesu paññā oghavippayuttā anoghaniyā paññā.

Tīsu bhūmīsu kusalābyākate paññā yoganiyā paññā, catūsu maggesu catūsu phalesu paññā ayoganiyā paññā.

Tīsu bhūmīsu kusalābyākate paññā yogavippayuttā yoganiyā paññā, catūsu maggesu catūsu phalesu paññā yogavippayuttā ayoganiyā paññā.

Tīsu bhūmīsu kusalābyākate paññā nīvaraṇiyā paññā, catūsu maggesu catūsu phalesu paññā anīvaraṇiyā paññā.

Tīsu bhūmīsu kusalābyākate paññā nīvaraṇavippayuttā nīvaraṇiyā paññā, catūsu maggesu catūsu phalesu paññā nīvaraṇavippayuttā anīvaraṇiyā paññā.

Tīsu bhūmīsu kusalābyākate paññā parāmaṭṭhā paññā, catūsu maggesu catūsu phalesu paññā aparāmaṭṭhā paññā.

Tīsu bhūmīsu kusalābyākate paññā parāmāsavippayuttā parāmaṭṭhā paññā, catūsu maggesu catūsu phalesu paññā parāmāsavippayuttā aparāmaṭṭhā paññā.

Tīsu bhūmīsu vipāke paññā upādinnā paññā, tīsu bhūmīsu kusale tīsu bhūmīsu kiriyābyākate catūsu maggesu catūsu phalesu paññā anupādinnā paññā.

Tīsu bhūmīsu kusalābyākate paññā upādāniyā paññā, catūsu maggesu catūsu phalesu paññā anupādāniyā paññā.

Tīsu bhūmīsu kusalābyākate paññā upādānavippayuttā upādāniyā paññā, catūsu maggesu catūsu phalesu paññā upādānavippayuttā anupādāniyā paññā.

Tīsu bhūmīsu kusalābyākate paññā saṅkilesikā paññā, catūsu maggesu catūsu phalesu paññā asaṅkilesikā paññā.

Tīsu bhūmīsu kusalābyākate paññā kilesavippayuttā saṅkilesikā paññā, catūsu maggesu catūsu phalesu paññā kilesavippayuttā asaṅkilesikā paññā.

Vitakkasampayuttā paññā savitakkā paññā, vitakkavippayuttā paññā avitakkā paññā.

Vicārasampayuttā paññā savicārā paññā, vicāravippayuttā paññā avicārā paññā.

Pītisampayuttā paññā sappītikā paññā, pītivippayuttā paññā appītikā paññā.

Pītisampayuttā paññā pītisahagatā paññā, pītivippayuttā paññā na pītisahagatā paññā.

Sukhasampayuttā paññā sukhasahagatā paññā, sukhavippayuttā paññā na sukhasahagatā paññā.

Upekkhāsampayuttā paññā upekkhāsahagatā paññā, upekkhāvippayuttā paññā na upekkhāsahagatā paññā.

Kāmāvacarakusalābyākate paññā kāmāvacarā paññā, rūpāvacarā paññā arūpāvacarā paññā, apariyāpannā paññā na kāmāvacarā paññā.

Rūpāvacarakusalābyākate paññā rūpāvacarā paññā, kāmāvacarā paññā arūpāvacarā paññā apariyāpannā paññā na rūpāvacarā paññā.

Arūpāvacarakusalābyākate paññā arūpāvacarā paññā, kāmāvacarā paññā rūpāvacarā paññā apariyāpannā paññā na arūpāvacarā paññā.

Tīsu bhūmīsu kusalābyākate paññā pariyāpannā paññā, catūsu maggesu catūsu phalesu paññā apariyāpannā paññā.

Catūsu maggesu paññā niyyānikā paññā, tīsu bhūmīsu kusale catūsu bhūmīsu vipāke tīsu bhūmīsu kiriyābyākate paññā aniyyānikā paññā.

Catūsu maggesu paññā niyatā paññā, tīsu bhūmīsu kusale catūsu bhūmīsu vipāke tīsu bhūmīsu kiriyābyākate paññā aniyatā paññā.

Tīsu bhūmīsu kusalābyākate paññā sauttarā paññā, catūsu maggesu catūsu phalesu paññā anuttarā paññā.

Tattha katamā atthajāpikā paññā?

Catūsu bhūmīsu kusale arahato abhiññaṁ uppādentassa samāpattiṁ uppādentassa kiriyābyākate paññā atthajāpikā paññā, catūsu bhūmīsu vipāke arahato uppannāya abhiññāya uppannāya samāpattiyā kiriyābyākate paññā jāpitatthā paññā.

Evaṁ duvidhena ñāṇavatthu.

Dukaṁ.

3. Tikaniddesa

Tattha katamā cintāmayā paññā?

Yogavihitesu vā kammāyatanesu yogavihitesu vā sippāyatanesu yogavihitesu vā vijjāṭṭhānesu kammassakataṁ vā saccānulomikaṁ vā rūpaṁ aniccanti vā vedanā …pe…

saññā … saṅkhārā … viññāṇaṁ aniccanti vā, yaṁ evarūpiṁ anulomikaṁ khantiṁ diṭṭhiṁ ruciṁ mudiṁ pekkhaṁ dhammanijjhānakkhantiṁ parato assutvā paṭilabhati—

ayaṁ vuccati “cintāmayā paññā”.

Tattha katamā sutamayā paññā?

Yogavihitesu vā kammāyatanesu yogavihitesu vā sippāyatanesu yogavihitesu vā vijjāṭṭhānesu kammassakataṁ vā saccānulomikaṁ vā rūpaṁ aniccanti vā vedanā …pe…

saññā … saṅkhārā … viññāṇaṁ aniccanti vā, yaṁ evarūpiṁ anulomikaṁ khantiṁ diṭṭhiṁ ruciṁ mudiṁ pekkhaṁ dhammanijjhānakkhantiṁ parato sutvā paṭilabhati—

ayaṁ vuccati “sutamayā paññā”.

Sabbāpi samāpannassa paññā bhāvanāmayā paññā.

Tattha katamā dānamayā paññā?

Dānaṁ ārabbha dānādhigaccha yā uppajjati paññā pajānanā …pe… amoho dhammavicayo sammādiṭṭhi—

ayaṁ vuccati “dānamayā paññā”.

Tattha katamā sīlamayā paññā?

Sīlaṁ ārabbha sīlādhigaccha yā uppajjati paññā pajānanā …pe… amoho dhammavicayo sammādiṭṭhi—

ayaṁ vuccati “sīlamayā paññā”.

Sabbāpi samāpannassa paññā bhāvanāmayā paññā.

Tattha katamā adhisīle paññā?

Pātimokkhasaṁvaraṁ saṁvarantassa yā uppajjati paññā pajānanā …pe… amoho dhammavicayo sammādiṭṭhi—

ayaṁ vuccati “adhisīle paññā”.

Tattha katamā adhicitte paññā?

Rūpāvacarārūpāvacarasamāpattiṁ samāpajjantassa yā uppajjati paññā pajānanā …pe… amoho dhammavicayo sammādiṭṭhi—

ayaṁ vuccati “adhicitte paññā”.

Tattha katamā adhipaññāya paññā?

Catūsu maggesu catūsu phalesu paññā—

ayaṁ vuccati “adhipaññāya paññā”.

Tattha katamaṁ āyakosallaṁ?

“Ime dhamme manasikaroto anuppannā ceva akusalā dhammā na uppajjanti, uppannā ca akusalā dhammā pahīyanti.

Ime vā panime dhamme manasikaroto anuppannā ceva kusalā dhammā uppajjanti, uppannā ca kusalā dhammā bhiyyobhāvāya vepullāya bhāvanāya pāripūriyā saṁvattantī”ti—

yā tattha paññā pajānanā …pe… amoho dhammavicayo sammādiṭṭhi—

idaṁ vuccati “āyakosallaṁ”.

Tattha katamaṁ apāyakosallaṁ?

“Ime dhamme manasikaroto anuppannā ceva kusalā dhammā na uppajjanti, uppannā ca kusalā dhammā nirujjhanti.

Ime vā panime dhamme manasikaroto anuppannā ceva akusalā dhammā uppajjanti, uppannā ca akusalā dhammā bhiyyobhāvāya vepullāya saṁvattantī”ti—

yā tattha paññā pajānanā …pe… amoho dhammavicayo sammādiṭṭhi—

idaṁ vuccati “apāyakosallaṁ”.

Sabbāpi tatrupāyā paññā upāyakosallaṁ.

Catūsu bhūmīsu vipāke paññā vipākā paññā.

Catūsu bhūmīsu kusale paññā vipākadhammadhammā paññā.

Tīsu bhūmīsu kiriyābyākate paññā nevavipākanavipākadhammadhammā paññā.

Tīsu bhūmīsu vipāke paññā upādinnupādāniyā paññā.

Tīsu bhūmīsu kusale tīsu bhūmīsu kiriyābyākate paññā anupādinnupādāniyā paññā.

Catūsu maggesu catūsu phalesu paññā anupādinnaanupādāniyā paññā.

Vitakkavicārasampayuttā paññā savitakkasavicārā paññā.

Vitakkavippayuttā vicārasampayuttā paññā avitakkavicāramattā paññā.

Vitakkavicāravippayuttā paññā avitakkaavicārā paññā.

Pītisampayuttā paññā pītisahagatā paññā.

Sukhasampayuttā paññā sukhasahagatā paññā.

Upekkhāsampayuttā paññā upekkhāsahagatā paññā.

Tīsu bhūmīsu kusale paññā ācayagāminī paññā.

Catūsu maggesu paññā apacayagāminī paññā.

Catūsu bhūmīsu vipāke tīsu bhūmīsu kiriyābyākate paññā nevācayagāmināpacayagāminī paññā.

Catūsu maggesu tīsu phalesu paññā sekkhā paññā.

Upariṭṭhimā arahattaphale paññā asekkhā paññā.

Tīsu bhūmīsu kusale tīsu bhūmīsu vipāke tīsu bhūmīsu kiriyābyākate paññā nevasekkhanāsekkhā paññā.

Kāmāvacarakusalābyākate paññā parittā paññā.

Rūpāvacarārūpāvacarakusalābyākate paññā mahaggatā paññā.

Catūsu maggesu catūsu phalesu paññā appamāṇā paññā.

Tattha katamā parittārammaṇā paññā?

Paritte dhamme ārabbha yā uppajjati paññā pajānanā …pe… amoho dhammavicayo sammādiṭṭhi—

ayaṁ vuccati “parittārammaṇā paññā”.

Tattha katamā mahaggatārammaṇā paññā?

Mahaggate dhamme ārabbha yā uppajjati paññā pajānanā …pe… amoho dhammavicayo sammādiṭṭhi—

ayaṁ vuccati “mahaggatārammaṇā paññā”.

Tattha katamā appamāṇārammaṇā paññā?

Appamāṇe dhamme ārabbha yā uppajjati paññā pajānanā …pe… amoho dhammavicayo sammādiṭṭhi—

ayaṁ vuccati “appamāṇārammaṇā paññā”.

Tattha katamā maggārammaṇā paññā?

Ariyamaggaṁ ārabbha yā uppajjati paññā pajānanā …pe… amoho dhammavicayo sammādiṭṭhi—

ayaṁ vuccati “maggārammaṇā paññā”.

Catūsu maggesu paññā maggahetukā paññā.

Tattha katamā maggādhipatinī paññā?

Ariyamaggaṁ adhipatiṁ karitvā yā uppajjati paññā pajānanā …pe… amoho dhammavicayo sammādiṭṭhi—

ayaṁ vuccati “maggādhipatinī paññā”.

Catūsu bhūmīsu vipāke paññā siyā uppannā, siyā uppādinī, na vattabbā anuppannāti.

Catūsu bhūmīsu kusale tīsu bhūmīsu kiriyābyākate paññā siyā uppannā, siyā anuppannā, na vattabbā uppādinīti.

Sabbāva paññā siyā atītā, siyā anāgatā, siyā paccuppannā.

Tattha katamā atītārammaṇā paññā?

Atīte dhamme ārabbha yā uppajjati paññā pajānanā …pe… amoho dhammavicayo sammādiṭṭhi—

ayaṁ vuccati “atītārammaṇā paññā”.

Tattha katamā anāgatārammaṇā paññā?

Anāgate dhamme ārabbha yā uppajjati paññā pajānanā …pe… amoho dhammavicayo sammādiṭṭhi—

ayaṁ vuccati “anāgatārammaṇā paññā”.

Tattha katamā paccuppannārammaṇā paññā?

Paccuppanne dhamme ārabbha yā uppajjati paññā pajānanā …pe… amoho dhammavicayo sammādiṭṭhi—

ayaṁ vuccati “paccuppannārammaṇā paññā”.

Sabbāva paññā siyā ajjhattā, siyā bahiddhā, siyā ajjhattabahiddhā.

Tattha katamā ajjhattārammaṇā paññā?

Ajjhatte dhamme ārabbha yā uppajjati paññā pajānanā …pe… amoho dhammavicayo sammādiṭṭhi—

ayaṁ vuccati “ajjhattārammaṇā paññā”.

Tattha katamā bahiddhārammaṇā paññā?

Bahiddhādhamme ārabbha yā uppajjati paññā pajānanā …pe… amoho dhammavicayo sammādiṭṭhi—

ayaṁ vuccati “bahiddhārammaṇā paññā”.

Tattha katamā ajjhattabahiddhārammaṇā paññā?

Ajjhattabahiddhā dhamme ārabbha yā uppajjati paññā pajānanā …pe… amoho dhammavicayo sammādiṭṭhi—

ayaṁ vuccati “ajjhattabahiddhārammaṇā paññā”.

Evaṁ tividhena ñāṇavatthu.

Tikaṁ.

4. Catukkaniddesa

Tattha katamaṁ kammassakatañāṇaṁ?

“Atthi dinnaṁ, atthi yiṭṭhaṁ, atthi hutaṁ, atthi sukatadukkaṭānaṁ kammānaṁ phalaṁ vipāko, atthi ayaṁ loko, atthi paro loko, atthi mātā, atthi pitā, atthi sattā opapātikā, atthi loke samaṇabrāhmaṇā sammaggatā sammāpaṭipannā ye imañca lokaṁ parañca lokaṁ sayaṁ abhiññā sacchikatvā pavedentī”ti—

yā evarūpā paññā pajānanā …pe… amoho dhammavicayo sammādiṭṭhi—

idaṁ vuccati “kammassakatañāṇaṁ”.

Ṭhapetvā saccānulomikaṁ ñāṇaṁ, sabbāpi sāsavā kusalā paññā kammassakatañāṇaṁ.

Tattha katamaṁ saccānulomikaṁ ñāṇaṁ?

“Rūpaṁ aniccan”ti vā vedanā …pe…

saññā … saṅkhārā … “viññāṇaṁ aniccan”ti vā yā evarūpī anulomikā khanti diṭṭhi ruci mudi pekkhā dhammanijjhānakkhanti—

idaṁ vuccati “saccānulomikaṁ ñāṇaṁ”.

Catūsu maggesu paññā maggasamaṅgissa ñāṇaṁ.

Catūsu phalesu paññā phalasamaṅgissa ñāṇaṁ.

Maggasamaṅgissa ñāṇaṁ dukkhepetaṁ ñāṇaṁ, dukkhasamudayepetaṁ ñāṇaṁ, dukkhanirodhepetaṁ ñāṇaṁ, dukkhanirodhagāminiyā paṭipadāyapetaṁ ñāṇaṁ.

Tattha katamaṁ dukkhe ñāṇaṁ?

Dukkhaṁ ārabbha yā uppajjati paññā pajānanā …pe… amoho dhammavicayo sammādiṭṭhi—

idaṁ vuccati “dukkhe ñāṇaṁ”.

Dukkhasamudayaṁ ārabbha …pe…

dukkhanirodhaṁ ārabbha …pe…

dukkhanirodhagāminiṁ paṭipadaṁ ārabbha yā uppajjati paññā pajānanā …pe… amoho dhammavicayo sammādiṭṭhi—

idaṁ vuccati “dukkhanirodhagāminiyā paṭipadāya ñāṇaṁ”.

Kāmāvacarakusalābyākate paññā kāmāvacarā paññā, rūpāvacarakusalābyākate paññā rūpāvacarā paññā, arūpāvacarakusalābyākate paññā arūpāvacarā paññā, catūsu maggesu catūsu phalesu paññā apariyāpannā paññā.

Tattha katamaṁ dhamme ñāṇaṁ?

Catūsu maggesu catūsu phalesu paññā dhamme ñāṇaṁ.

So iminā dhammena ñātena diṭṭhena pattena viditena pariyogāḷhena atītānāgatena nayaṁ neti.

“Ye hi keci atītamaddhānaṁ samaṇā vā brāhmaṇā vā dukkhaṁ abbhaññaṁsu, dukkhasamudayaṁ abbhaññaṁsu, dukkhanirodhaṁ abbhaññaṁsu, dukkhanirodhagāminiṁ paṭipadaṁ abbhaññaṁsu, imaññeva te dukkhaṁ abbhaññaṁsu, imaññeva te dukkhasamudayaṁ abbhaññaṁsu, imaññeva te dukkhanirodhaṁ abbhaññaṁsu, imaññeva te dukkhanirodhagāminiṁ paṭipadaṁ abbhaññaṁsu.

Ye hi keci anāgatamaddhānaṁ samaṇā vā brāhmaṇā vā dukkhaṁ abhijānissanti, dukkhasamudayaṁ abhijānissanti, dukkhanirodhaṁ abhijānissanti, dukkhanirodhagāminiṁ paṭipadaṁ abhijānissanti, imaññeva te dukkhaṁ abhijānissanti, imaññeva te dukkhasamudayaṁ abhijānissanti, imaññeva te dukkhanirodhaṁ abhijānissanti, imaññeva te dukkhanirodhagāminiṁ paṭipadaṁ abhijānissantī”ti—

yā tattha paññā pajānanā …pe… amoho dhammavicayo sammādiṭṭhi—

idaṁ vuccati “anvaye ñāṇaṁ”.

Tattha katamaṁ pariye ñāṇaṁ?

Idha bhikkhu parasattānaṁ parapuggalānaṁ cetasā ceto paricca pajānāti.

Sarāgaṁ vā cittaṁ “sarāgaṁ cittan”ti pajānāti, vītarāgaṁ vā cittaṁ “vītarāgaṁ cittan”ti pajānāti, sadosaṁ vā cittaṁ “sadosaṁ cittan”ti pajānāti, vītadosaṁ vā cittaṁ “vītadosaṁ cittan”ti pajānāti, samohaṁ vā cittaṁ “samohaṁ cittan”ti pajānāti, vītamohaṁ vā cittaṁ “vītamohaṁ cittan”ti pajānāti, saṅkhittaṁ vā cittaṁ “saṅkhittaṁ cittan”ti pajānāti, vikkhittaṁ vā cittaṁ “vikkhittaṁ cittan”ti pajānāti, mahaggataṁ vā cittaṁ “mahaggataṁ cittan”ti pajānāti, amahaggataṁ vā cittaṁ “amahaggataṁ cittan”ti pajānāti, sauttaraṁ vā cittaṁ “sauttaraṁ cittan”ti pajānāti, anuttaraṁ vā cittaṁ “anuttaraṁ cittan”ti pajānāti, samāhitaṁ vā cittaṁ “samāhitaṁ cittan”ti pajānāti, asamāhitaṁ vā cittaṁ “asamāhitaṁ cittan”ti pajānāti, vimuttaṁ vā cittaṁ “vimuttaṁ cittan”ti pajānāti, avimuttaṁ vā cittaṁ “avimuttaṁ cittan”ti pajānātīti—

yā tattha paññā pajānanā …pe… amoho dhammavicayo sammādiṭṭhi—

idaṁ vuccati “pariye ñāṇaṁ”.

Ṭhapetvā dhamme ñāṇaṁ anvaye ñāṇaṁ pariye ñāṇaṁ, avasesā paññā sammutiñāṇaṁ.

Tattha katamā paññā ācayāya no apacayāya?

Kāmāvacarakusale paññā ācayāya no apacayāya.

Catūsu maggesu paññā apacayāya no ācayāya.

Rūpāvacarārūpāvacarakusale paññā ācayāya ceva apacayāya ca.

Avasesā paññā neva ācayāya no apacayāya.

Tattha katamā paññā nibbidāya no paṭivedhāya?

Yāya paññāya kāmesu vītarāgo hoti, na ca abhiññāyo paṭivijjhati na ca saccāni—

ayaṁ vuccati “paññā nibbidāya no paṭivedhāya”.

Sveva paññāya kāmesu vītarāgo samāno abhiññāyo paṭivijjhati na ca saccāni—

ayaṁ vuccati “paññā paṭivedhāya no nibbidāya”.

Catūsu maggesu paññā nibbidāya ceva paṭivedhāya ca.

Avasesā paññā neva nibbidāya no paṭivedhāya.

Tattha katamā hānabhāginī paññā?

Paṭhamassa jhānassa lābhiṁ kāmasahagatā saññāmanasikārā samudācaranti hānabhāginī paññā.

Tadanudhammatā sati santiṭṭhati ṭhitibhāginī paññā.

Avitakkasahagatā saññāmanasikārā samudācaranti visesabhāginī paññā.

Nibbidāsahagatā saññāmanasikārā samudācaranti virāgūpasañhitā nibbedhabhāginī paññā.

Dutiyassa jhānassa lābhiṁ vitakkasahagatā saññāmanasikārā samudācaranti hānabhāginī paññā.

Tadanudhammatā sati santiṭṭhati ṭhitibhāginī paññā.

Upekkhāsahagatā saññāmanasikārā samudācaranti visesabhāginī paññā.

Nibbidāsahagatā saññāmanasikārā samudācaranti virāgūpasañhitā nibbedhabhāginī paññā.

Tatiyassa jhānassa lābhiṁ pītisukhasahagatā saññāmanasikārā samudācaranti hānabhāginī paññā.

Tadanudhammatā sati santiṭṭhati ṭhitibhāginī paññā.

Adukkhamasukhasahagatā saññāmanasikārā samudācaranti visesabhāginī paññā.

Nibbidāsahagatā saññāmanasikārā samudācaranti virāgūpasañhitā nibbedhabhāginī paññā.

Catutthassa jhānassa lābhiṁ upekkhāsahagatā saññāmanasikārā samudācaranti hānabhāginī paññā.

Tadanudhammatā sati santiṭṭhati ṭhitibhāginī paññā.

Ākāsānañcāyatanasahagatā saññāmanasikārā samudācaranti visesabhāginī paññā.

Nibbidāsahagatā saññāmanasikārā samudācaranti virāgūpasañhitā nibbedhabhāginī paññā.

Ākāsānañcāyatanassa lābhiṁ rūpasahagatā saññāmanasikārā samudācaranti hānabhāginī paññā.

Tadanudhammatā sati santiṭṭhati ṭhitibhāginī paññā.

Viññāṇañcāyatanasahagatā saññāmanasikārā samudācaranti visesabhāginī paññā.

Nibbidāsahagatā saññāmanasikārā samudācaranti virāgūpasañhitā nibbedhabhāginī paññā.

Viññāṇañcāyatanassa lābhiṁ ākāsānañcāyatanasahagatā saññāmanasikārā samudācaranti hānabhāginī paññā.

Tadanudhammatā sati santiṭṭhati ṭhitibhāginī paññā.

Ākiñcaññāyatanasahagatā saññāmanasikārā samudācaranti visesabhāginī paññā.

Nibbidāsahagatā saññāmanasikārā samudācaranti virāgūpasañhitā nibbedhabhāginī paññā.

Ākiñcaññāyatanassa lābhiṁ viññāṇañcāyatanasahagatā saññāmanasikārā samudācaranti hānabhāginī paññā.

Tadanudhammatā sati santiṭṭhati ṭhitibhāginī paññā.

Nevasaññānāsaññāyatanasahagatā saññāmanasikārā samudācaranti visesabhāginī paññā.

Nibbidāsahagatā saññāmanasikārā samudācaranti virāgūpasañhitā nibbedhabhāginī paññā.

Tattha katamā catasso paṭisambhidā?

Atthapaṭisambhidā, dhammapaṭisambhidā, niruttipaṭisambhidā, paṭibhānapaṭisambhidā.

Atthe ñāṇaṁ atthapaṭisambhidā, dhamme ñāṇaṁ dhammapaṭisambhidā, tatra dhammaniruttābhilāpe ñāṇaṁ niruttipaṭisambhidā, ñāṇesu ñāṇaṁ paṭibhānapaṭisambhidā.

Imā catasso paṭisambhidā.

Tattha katamā catasso paṭipadā?

Dukkhapaṭipadā dandhābhiññā paññā, dukkhapaṭipadā khippābhiññā paññā, sukhapaṭipadā dandhābhiññā paññā, sukhapaṭipadā khippābhiññā paññā.

Tattha katamā dukkhapaṭipadā dandhābhiññā paññā?

Kicchena kasirena samādhiṁ uppādentassa dandhaṁ taṇṭhānaṁ abhijānantassa yā uppajjati paññā pajānanā …pe… amoho dhammavicayo sammādiṭṭhi—

ayaṁ vuccati “dukkhapaṭipadā dandhābhiññā paññā”.

Tattha katamā dukkhapaṭipadā khippābhiññā paññā?

Kicchena kasirena samādhiṁ uppādentassa khippaṁ taṇṭhānaṁ abhijānantassa yā uppajjati paññā pajānanā …pe… amoho dhammavicayo sammādiṭṭhi—

ayaṁ vuccati “dukkhapaṭipadā khippābhiññā paññā”.

Tattha katamā sukhapaṭipadā dandhābhiññā paññā?

Akicchena akasirena samādhiṁ uppādentassa dandhaṁ taṇṭhānaṁ abhijānantassa yā uppajjati paññā pajānanā …pe… amoho dhammavicayo sammādiṭṭhi—

ayaṁ vuccati “sukhapaṭipadā dandhābhiññā paññā”.

Tattha katamā sukhapaṭipadā khippābhiññā paññā?

Akicchena akasirena samādhiṁ uppādentassa khippaṁ taṇṭhānaṁ abhijānantassa yā uppajjati paññā pajānanā …pe… amoho dhammavicayo sammādiṭṭhi—

ayaṁ vuccati “sukhapaṭipadā khippābhiññā paññā”.

Imā catasso paṭipadā.

Tattha katamāni cattāri ārammaṇāni?

Parittā parittārammaṇā paññā, parittā appamāṇārammaṇā paññā, appamāṇā parittārammaṇā paññā, appamāṇā appamāṇārammaṇā paññā.

Tattha katamā parittā parittārammaṇā paññā?

Samādhissa na nikāmalābhissa ārammaṇaṁ thokaṁ pharantassa yā uppajjati paññā pajānanā …pe… amoho dhammavicayo sammādiṭṭhi—

ayaṁ vuccati “parittā parittārammaṇā paññā”.

Tattha katamā parittā appamāṇārammaṇā paññā?

Samādhissa na nikāmalābhissa ārammaṇaṁ vipulaṁ pharantassa yā uppajjati paññā pajānanā …pe… amoho dhammavicayo sammādiṭṭhi—

ayaṁ vuccati “parittā appamāṇārammaṇā paññā”.

Tattha katamā appamāṇā parittārammaṇā paññā?

Samādhissa nikāmalābhissa ārammaṇaṁ thokaṁ pharantassa yā uppajjati paññā pajānanā …pe… amoho dhammavicayo sammādiṭṭhi—

ayaṁ vuccati “appamāṇā parittārammaṇā paññā”.

Tattha katamā appamāṇā appamāṇārammaṇā paññā?

Samādhissa nikāmalābhissa ārammaṇaṁ vipulaṁ pharantassa yā uppajjati paññā pajānanā …pe… amoho dhammavicayo sammādiṭṭhi—

ayaṁ vuccati “appamāṇā appamāṇārammaṇā paññā”.

Imāni cattāri ārammaṇāni.

Maggasamaṅgissa ñāṇaṁ jarāmaraṇepetaṁ ñāṇaṁ, jarāmaraṇasamudayepetaṁ ñāṇaṁ, jarāmaraṇanirodhepetaṁ ñāṇaṁ, jarāmaraṇanirodhagāminiyā paṭipadāyapetaṁ ñāṇaṁ.

Tattha katamaṁ jarāmaraṇe ñāṇaṁ?

Jarāmaraṇaṁ ārabbha yā uppajjati paññā pajānanā …pe… amoho dhammavicayo sammādiṭṭhi—

idaṁ vuccati “jarāmaraṇe ñāṇaṁ”.

Jarāmaraṇasamudayaṁ ārabbha …pe…

jarāmaraṇanirodhaṁ ārabbha …pe…

jarāmaraṇanirodhagāminiṁ paṭipadaṁ ārabbha yā uppajjati paññā pajānanā …pe… amoho dhammavicayo sammādiṭṭhi—

idaṁ vuccati “jarāmaraṇanirodhagāminiyā paṭipadāya ñāṇaṁ”.

Dhammasamaṅgissa ñāṇaṁ jātiyāpetaṁ ñāṇaṁ …pe…

bhavepetaṁ ñāṇaṁ …pe…

upādānepetaṁ ñāṇaṁ …pe…

taṇhāyapetaṁ ñāṇaṁ …pe…

vedanāyapetaṁ ñāṇaṁ …pe…

phassepetaṁ ñāṇaṁ …pe…

saḷāyatanepetaṁ ñāṇaṁ …pe…

nāmarūpepetaṁ ñāṇaṁ …pe…

viññāṇepetaṁ ñāṇaṁ …pe…

saṅkhāresupetaṁ ñāṇaṁ, saṅkhārasamudayepetaṁ ñāṇaṁ, saṅkhāranirodhepetaṁ ñāṇaṁ, saṅkhāranirodhagāminiyā paṭipadāyapetaṁ ñāṇaṁ.

Tattha katamaṁ saṅkhāresu ñāṇaṁ?

Saṅkhāre ārabbha yā uppajjati paññā pajānanā …pe… amoho dhammavicayo sammādiṭṭhi—

idaṁ vuccati “saṅkhāresu ñāṇaṁ”.

Saṅkhārasamudayaṁ ārabbha …pe…

saṅkhāranirodhaṁ ārabbha …pe…

saṅkhāranirodhagāminiṁ paṭipadaṁ ārabbha yā uppajjati paññā pajānanā …pe… amoho dhammavicayo sammādiṭṭhi—

idaṁ vuccati “saṅkhāranirodhagāminiyā paṭipadāya ñāṇaṁ”. –24

Evaṁ catubbidhena ñāṇavatthu.

Catukkaṁ.

5. Pañcakaniddesa

Tattha katamo pañcaṅgiko sammāsamādhi?

Pītipharaṇatā, sukhapharaṇatā, cetopharaṇatā, ālokapharaṇatā, paccavekkhaṇānimittaṁ.

Dvīsu jhānesu paññā pītipharaṇatā.

Tīsu jhānesu paññā sukhapharaṇatā.

Paracitte ñāṇaṁ cetopharaṇatā.

Dibbacakkhu ālokapharaṇatā.

Tamhā tamhā samādhimhā vuṭṭhitassa paccavekkhaṇāñāṇaṁ paccavekkhaṇānimittaṁ.

Ayaṁ vuccati “pañcaṅgiko sammāsamādhi”.

Tattha katamo pañcañāṇiko sammāsamādhi?

“Ayaṁ samādhi paccuppannasukho ceva āyatiñca sukhavipāko”ti paccattaññeva ñāṇaṁ uppajjati.

“Ayaṁ samādhi ariyo nirāmiso”ti paccattaññeva ñāṇaṁ uppajjati.

“Ayaṁ samādhi akāpurisasevito”ti paccattaññeva ñāṇaṁ uppajjati.

“Ayaṁ samādhi santo paṇīto paṭippassaddhaladdho ekodibhāvādhigato na sasaṅkhāraniggayhavāritagato”ti paccattaññeva ñāṇaṁ uppajjati.

“So kho panāhaṁ imaṁ samādhiṁ sato samāpajjāmi sato vuṭṭhahāmī”ti paccattaññeva ñāṇaṁ uppajjati.

Ayaṁ pañcañāṇiko sammāsamādhi.

Evaṁ pañcavidhena ñāṇavatthu.

Pañcakaṁ.

6. Chakkaniddesa

Tattha katamā chasu abhiññāsu paññā?

Iddhividhe ñāṇaṁ, sotadhātuvisuddhiyā ñāṇaṁ, paracitte ñāṇaṁ, pubbenivāsānussatiyā ñāṇaṁ, sattānaṁ cutūpapāte ñāṇaṁ, āsavānaṁ khaye ñāṇaṁ—

imā chasu abhiññāsu paññā.

Evaṁ chabbidhena ñāṇavatthu.

Chakkaṁ.

7. Sattakaniddesa

Tattha katamāni sattasattati ñāṇavatthūni?

Jātipaccayā jarāmaraṇanti ñāṇaṁ, asati jātiyā natthi jarāmaraṇanti ñāṇaṁ, atītampi addhānaṁ jātipaccayā jarāmaraṇanti ñāṇaṁ, asati jātiyā natthi jarāmaraṇanti ñāṇaṁ, anāgatampi addhānaṁ jātipaccayā jarāmaraṇanti ñāṇaṁ, asati jātiyā natthi jarāmaraṇanti ñāṇaṁ.

Yampissa taṁ dhammaṭṭhitiñāṇaṁ tampi khayadhammaṁ vayadhammaṁ virāgadhammaṁ nirodhadhammanti ñāṇaṁ;

bhavapaccayā jātīti ñāṇaṁ …pe…

upādānapaccayā bhavoti ñāṇaṁ …pe…

taṇhāpaccayā upādānanti ñāṇaṁ …pe…

vedanāpaccayā taṇhāti ñāṇaṁ …pe…

phassapaccayā vedanāti ñāṇaṁ …pe…

saḷāyatanapaccayā phassoti ñāṇaṁ …pe…

nāmarūpapaccayā saḷāyatananti ñāṇaṁ …pe…

viññāṇapaccayā nāmarūpanti ñāṇaṁ …pe…

saṅkhārapaccayā viññāṇanti ñāṇaṁ …pe…

avijjāpaccayā saṅkhārāti ñāṇaṁ, asati avijjāya natthi saṅkhārāti ñāṇaṁ, atītampi addhānaṁ avijjāpaccayā saṅkhārāti ñāṇaṁ, asati avijjāya natthi saṅkhārāti ñāṇaṁ, anāgatampi addhānaṁ avijjāpaccayā saṅkhārāti ñāṇaṁ, asati avijjāya natthi saṅkhārāti ñāṇaṁ.

Yampissa taṁ dhammaṭṭhitiñāṇaṁ tampi khayadhammaṁ vayadhammaṁ virāgadhammaṁ nirodhadhammanti ñāṇaṁ.

Imāni sattasattati ñāṇavatthūni.

Evaṁ sattavidhena ñāṇavatthu.

Sattakaṁ.

8. Aṭṭhakaniddesa

Tattha katamā catūsu maggesu catūsu phalesu paññā?

Sotāpattimagge paññā, sotāpattiphale paññā, sakadāgāmimagge paññā, sakadāgāmiphale paññā, anāgāmimagge paññā, anāgāmiphale paññā, arahattamagge paññā, arahattaphale paññā—

imā catūsu maggesu catūsu phalesu paññā.

Evaṁ aṭṭhavidhena ñāṇavatthu.

Aṭṭhakaṁ.

9. Navakaniddesa

Tattha katamā navasu anupubbavihārasamāpattīsu paññā?

Paṭhamajjhānasamāpattiyā paññā, dutiyajjhānasamāpattiyā paññā, tatiyajjhānasamāpattiyā paññā, catutthajjhānasamāpattiyā paññā, ākāsānañcāyatanasamāpattiyā paññā, viññāṇañcāyatanasamāpattiyā paññā, ākiñcaññāyatanasamāpattiyā paññā, nevasaññānāsaññāyatanasamāpattiyā paññā, saññāvedayitanirodhasamāpattiyā vuṭṭhitassa paccavekkhaṇāñāṇaṁ—

imā navasu anupubbavihārasamāpattīsu paññā.

Evaṁ navavidhena ñāṇavatthu.

Navakaṁ.

10. Dasakaniddesa

Tattha katamaṁ tathāgatassa ṭhānañca ṭhānato aṭṭhānañca aṭṭhānato yathābhūtaṁ ñāṇaṁ?

Idha tathāgato “aṭṭhānametaṁ anavakāso yaṁ diṭṭhisampanno puggalo kañci saṅkhāraṁ niccato upagaccheyya, netaṁ ṭhānaṁ vijjatī”ti pajānāti.

“Ṭhānañca kho etaṁ vijjati yaṁ puthujjano kañci saṅkhāraṁ niccato upagaccheyya, ṭhānametaṁ vijjatī”ti pajānāti.

“Aṭṭhānametaṁ anavakāso yaṁ diṭṭhisampanno puggalo kañci saṅkhāraṁ sukhato upagaccheyya, netaṁ ṭhānaṁ vijjatī”ti pajānāti.

“Ṭhānañca kho etaṁ vijjati yaṁ puthujjano kañci saṅkhāraṁ sukhato upagaccheyya, ṭhānametaṁ vijjatī”ti pajānāti.

“Aṭṭhānametaṁ anavakāso yaṁ diṭṭhisampanno puggalo kañci dhammaṁ atthato upagaccheyya, netaṁ ṭhānaṁ vijjatī”ti pajānāti.

“Ṭhānañca kho etaṁ vijjati yaṁ puthujjano kañci dhammaṁ atthato upagaccheyya, ṭhānametaṁ vijjatī”ti pajānāti.

“Aṭṭhānametaṁ anavakāso yaṁ diṭṭhisampanno puggalo mātaraṁ jīvitā voropeyya, netaṁ ṭhānaṁ vijjatī”ti pajānāti.

“Ṭhānañca kho etaṁ vijjati yaṁ puthujjano mātaraṁ jīvitā voropeyya, ṭhānametaṁ vijjatī”ti pajānāti.

“Aṭṭhānametaṁ anavakāso yaṁ diṭṭhisampanno puggalo pitaraṁ jīvitā voropeyya …pe…

arahantaṁ jīvitā voropeyya …pe…

paduṭṭhena cittena tathāgatassa lohitaṁ uppādeyya …pe…

saṅghaṁ bhindeyya …pe…

aññaṁ satthāraṁ uddiseyya …pe…

aṭṭhamaṁ bhavaṁ nibbatteyya, netaṁ ṭhānaṁ vijjatī”ti pajānāti.

“Ṭhānañca kho etaṁ vijjati yaṁ puthujjano aṭṭhamaṁ bhavaṁ nibbatteyya, ṭhānametaṁ vijjatī”ti pajānāti.

“Aṭṭhānametaṁ anavakāso yaṁ ekissā lokadhātuyā dve arahanto sammāsambuddhā apubbaṁ acarimaṁ uppajjeyyuṁ, netaṁ ṭhānaṁ vijjatī”ti pajānāti.

“Ṭhānañca kho etaṁ vijjati yaṁ ekissā lokadhātuyā eko arahaṁ sammāsambuddho uppajjeyya, ṭhānametaṁ vijjatī”ti pajānāti.

“Aṭṭhānametaṁ anavakāso yaṁ ekissā lokadhātuyā dve rājāno cakkavattī apubbaṁ acarimaṁ uppajjeyyuṁ, netaṁ ṭhānaṁ vijjatī”ti pajānāti.

“Ṭhānañca kho etaṁ vijjati yaṁ ekissā lokadhātuyā eko rājā cakkavattī uppajjeyya, ṭhānametaṁ vijjatī”ti pajānāti.

“Aṭṭhānametaṁ anavakāso yaṁ itthī arahaṁ assa sammāsambuddho, netaṁ ṭhānaṁ vijjatī”ti pajānāti.

“Ṭhānañca kho etaṁ vijjati yaṁ puriso arahaṁ assa sammāsambuddho, ṭhānametaṁ vijjatī”ti pajānāti.

“Aṭṭhānametaṁ anavakāso yaṁ itthī rājā assa cakkavattī, netaṁ ṭhānaṁ vijjatī”ti pajānāti.

“Ṭhānañca kho etaṁ vijjati yaṁ puriso rājā assa cakkavattī, ṭhānametaṁ vijjatī”ti pajānāti.

“Aṭṭhānametaṁ anavakāso yaṁ itthī sakkattaṁ kareyya, mārattaṁ kareyya, brahmattaṁ kareyya, netaṁ ṭhānaṁ vijjatī”ti pajānāti.

“Ṭhānañca kho etaṁ vijjati yaṁ puriso sakkattaṁ kareyya, mārattaṁ kareyya, brahmattaṁ kareyya, ṭhānametaṁ vijjatī”ti pajānāti.

“Aṭṭhānametaṁ anavakāso yaṁ kāyaduccaritassa iṭṭho kanto manāpo vipāko nibbatteyya, netaṁ ṭhānaṁ vijjatī”ti pajānāti.

“Ṭhānañca kho etaṁ vijjati yaṁ kāyaduccaritassa aniṭṭho akanto amanāpo vipāko nibbatteyya, ṭhānametaṁ vijjatī”ti pajānāti.

“Aṭṭhānametaṁ anavakāso yaṁ vacīduccaritassa …pe…

yaṁ manoduccaritassa iṭṭho kanto manāpo vipāko nibbatteyya, netaṁ ṭhānaṁ vijjatī”ti pajānāti.

“Ṭhānañca kho etaṁ vijjati yaṁ vacīduccaritassa …pe…

yaṁ manoduccaritassa aniṭṭho akanto amanāpo vipāko nibbatteyya, ṭhānametaṁ vijjatī”ti pajānāti.

“Aṭṭhānametaṁ anavakāso yaṁ kāyasucaritassa aniṭṭho akanto amanāpo vipāko nibbatteyya, netaṁ ṭhānaṁ vijjatī”ti pajānāti.

“Ṭhānañca kho etaṁ vijjati yaṁ kāyasucaritassa iṭṭho kanto manāpo vipāko nibbatteyya, ṭhānametaṁ vijjatī”ti pajānāti.

“Aṭṭhānametaṁ anavakāso yaṁ vacīsucaritassa …pe…

yaṁ manosucaritassa aniṭṭho akanto amanāpo vipāko nibbatteyya, netaṁ ṭhānaṁ vijjatī”ti pajānāti.

“Ṭhānañca kho etaṁ vijjati yaṁ vacīsucaritassa …pe…

yaṁ manosucaritassa iṭṭho kanto manāpo vipāko nibbatteyya, ṭhānametaṁ vijjatī”ti pajānāti.

“Aṭṭhānametaṁ anavakāso yaṁ kāyaduccaritasamaṅgī tannidānaṁ tappaccayā kāyassa bhedā paraṁ maraṇā sugatiṁ saggaṁ lokaṁ upapajjeyya, netaṁ ṭhānaṁ vijjatī”ti pajānāti.

“Ṭhānañca kho etaṁ vijjati yaṁ kāyaduccaritasamaṅgī tannidānaṁ tappaccayā kāyassa bhedā paraṁ maraṇā apāyaṁ duggatiṁ vinipātaṁ nirayaṁ upapajjeyya, ṭhānametaṁ vijjatī”ti pajānāti.

“Aṭṭhānametaṁ anavakāso yaṁ vacīduccaritasamaṅgī …pe…

yaṁ manoduccaritasamaṅgī tannidānaṁ tappaccayā kāyassa bhedā paraṁ maraṇā sugatiṁ saggaṁ lokaṁ upapajjeyya, netaṁ ṭhānaṁ vijjatī”ti pajānāti.

“Ṭhānañca kho etaṁ vijjati yaṁ vacīduccaritasamaṅgī …pe…

yaṁ manoduccaritasamaṅgī tannidānaṁ tappaccayā kāyassa bhedā paraṁ maraṇā apāyaṁ duggatiṁ vinipātaṁ nirayaṁ upapajjeyya, ṭhānametaṁ vijjatī”ti pajānāti.

“Aṭṭhānametaṁ anavakāso yaṁ kāyasucaritasamaṅgī tannidānaṁ tappaccayā kāyassa bhedā paraṁ maraṇā apāyaṁ duggatiṁ vinipātaṁ nirayaṁ upapajjeyya, netaṁ ṭhānaṁ vijjatī”ti pajānāti.

“Ṭhānañca kho etaṁ vijjati yaṁ kāyasucaritasamaṅgī tannidānaṁ tappaccayā kāyassa bhedā paraṁ maraṇā sugatiṁ saggaṁ lokaṁ upapajjeyya, ṭhānametaṁ vijjatī”ti pajānāti.

“Aṭṭhānametaṁ anavakāso yaṁ vacīsucaritasamaṅgī …pe…

yaṁ manosucaritasamaṅgī tannidānaṁ tappaccayā kāyassa bhedā paraṁ maraṇā apāyaṁ duggatiṁ vinipātaṁ nirayaṁ upapajjeyya, netaṁ ṭhānaṁ vijjatī”ti pajānāti.

“Ṭhānañca kho etaṁ vijjati yaṁ vacīsucaritasamaṅgī …pe…

yaṁ manosucaritasamaṅgī tannidānaṁ tappaccayā kāyassa bhedā paraṁ maraṇā sugatiṁ saggaṁ lokaṁ upapajjeyya, ṭhānametaṁ vijjatī”ti pajānāti.

“Ye ye dhammā yesaṁ yesaṁ dhammānaṁ hetū paccayā upādāya taṁ taṁ ṭhānaṁ, ye ye dhammā yesaṁ yesaṁ dhammānaṁ na hetū appaccayā upādāya taṁ taṁ aṭṭhānan”ti.

Yā tattha paññā pajānanā …pe… amoho dhammavicayo sammādiṭṭhi—

idaṁ tathāgatassa ṭhānañca ṭhānato aṭṭhānañca aṭṭhānato yathābhūtaṁ ñāṇaṁ.

Tattha katamaṁ tathāgatassa atītānāgatapaccuppannānaṁ kammasamādānānaṁ ṭhānaso hetuso vipākaṁ yathābhūtaṁ ñāṇaṁ?

Idha tathāgato pajānāti—

“atthekaccāni pāpakāni kammasamādānāni gatisampattipaṭibāḷhāni na vipaccanti.

Atthekaccāni pāpakāni kammasamādānāni upadhisampattipaṭibāḷhāni na vipaccanti.

Atthekaccāni pāpakāni kammasamādānāni kālasampattipaṭibāḷhāni na vipaccanti.

Atthekaccāni pāpakāni kammasamādānāni payogasampattipaṭibāḷhāni na vipaccanti.

Atthekaccāni pāpakāni kammasamādānāni gativipattiṁ āgamma vipaccanti.

Atthekaccāni pāpakāni kammasamādānāni upadhivipattiṁ āgamma vipaccanti.

Atthekaccāni pāpakāni kammasamādānāni kālavipattiṁ āgamma vipaccanti.

Atthekaccāni pāpakāni kammasamādānāni payogavipattiṁ āgamma vipaccanti.

Atthekaccāni kalyāṇāni kammasamādānāni gativipattipaṭibāḷhāni na vipaccanti.

Atthekaccāni kalyāṇāni kammasamādānāni upadhivipattipaṭibāḷhāni na vipaccanti.

Atthekaccāni kalyāṇāni kammasamādānāni kālavipattipaṭibāḷhāni na vipaccanti.

Atthekaccāni kalyāṇāni kammasamādānāni payogavipattipaṭibāḷhāni na vipaccanti.

Atthekaccāni kalyāṇāni kammasamādānāni gatisampattiṁ āgamma vipaccanti.

Atthekaccāni kalyāṇāni kammasamādānāni upadhisampattiṁ āgamma vipaccanti.

Atthekaccāni kalyāṇāni kammasamādānāni kālasampattiṁ āgamma vipaccanti.

Atthekaccāni kalyāṇāni kammasamādānāni payogasampattiṁ āgamma vipaccantī”ti.

Yā tattha paññā pajānanā …pe… amoho dhammavicayo sammādiṭṭhi—

idaṁ tathāgatassa atītānāgatapaccuppannānaṁ kammasamādānānaṁ ṭhānaso hetuso vipākaṁ yathābhūtaṁ ñāṇaṁ.

Tattha katamaṁ tathāgatassa sabbatthagāminiṁ paṭipadaṁ yathābhūtaṁ ñāṇaṁ?

Idha tathāgato “ayaṁ maggo ayaṁ paṭipadā nirayagāmī”ti pajānāti, “ayaṁ maggo ayaṁ paṭipadā tiracchānayonigāmī”ti pajānāti, “ayaṁ maggo ayaṁ paṭipadā pettivisayagāmī”ti pajānāti, “ayaṁ maggo ayaṁ paṭipadā manussalokagāmī”ti pajānāti, “ayaṁ maggo ayaṁ paṭipadā devalokagāmī”ti pajānāti, “ayaṁ maggo ayaṁ paṭipadā nibbānagāmī”ti pajānātīti.

Yā tattha paññā pajānanā …pe… amoho dhammavicayo sammādiṭṭhi—

idaṁ tathāgatassa sabbatthagāminiṁ paṭipadaṁ yathābhūtaṁ ñāṇaṁ.

Tattha katamaṁ tathāgatassa anekadhātunānādhātulokaṁ yathābhūtaṁ ñāṇaṁ?

Idha tathāgato khandhanānattaṁ pajānāti, āyatananānattaṁ pajānāti, dhātunānattaṁ pajānāti, anekadhātunānādhātulokanānattaṁ pajānātīti.

Yā tattha paññā pajānanā …pe… amoho dhammavicayo sammādiṭṭhi—

idaṁ tathāgatassa anekadhātunānādhātulokaṁ yathābhūtaṁ ñāṇaṁ.

Tattha katamaṁ tathāgatassa sattānaṁ nānādhimuttikataṁ yathābhūtaṁ ñāṇaṁ?

Idha tathāgato pajānāti—

“santi sattā hīnādhimuttikā, santi sattā paṇītādhimuttikā.

Hīnādhimuttikā sattā hīnādhimuttike satte sevanti bhajanti payirupāsanti.

Paṇītādhimuttikā sattā paṇītādhimuttike satte sevanti bhajanti payirupāsanti.

Atītampi addhānaṁ hīnādhimuttikā sattā hīnādhimuttike satte seviṁsu bhajiṁsu payirupāsiṁsu, paṇītādhimuttikā sattā paṇītādhimuttike satte seviṁsu bhajiṁsu payirupāsiṁsu.

Anāgatampi addhānaṁ hīnādhimuttikā sattā hīnādhimuttike satte sevissanti bhajissanti payirupāsissanti, paṇītādhimuttikā sattā paṇītādhimuttike satte sevissanti bhajissanti payirupāsissantī”ti.

Yā tattha paññā pajānanā …pe… amoho dhammavicayo sammādiṭṭhi—

idaṁ tathāgatassa sattānaṁ nānādhimuttikataṁ yathābhūtaṁ ñāṇaṁ.

Tattha katamaṁ tathāgatassa parasattānaṁ parapuggalānaṁ indriyaparopariyattaṁ yathābhūtaṁ ñāṇaṁ?

Idha tathāgato sattānaṁ āsayaṁ pajānāti, anusayaṁ pajānāti, caritaṁ pajānāti, adhimuttiṁ pajānāti, apparajakkhe mahārajakkhe tikkhindriye mudindriye svākāre dvākāre suviññāpaye duviññāpaye bhabbābhabbe satte pajānāti.

Katamo ca sattānaṁ āsayo?

“Sassato loko”ti vā, “asassato loko”ti vā, “antavā loko”ti vā, “anantavā loko”ti vā, “taṁ jīvaṁ taṁ sarīran”ti vā, “aññaṁ jīvaṁ aññaṁ sarīran”ti vā, “hoti tathāgato paraṁ maraṇā”ti vā, “na hoti tathāgato paraṁ maraṇā”ti vā, “hoti ca na ca hoti tathāgato paraṁ maraṇā”ti vā, “neva hoti na na hoti tathāgato paraṁ maraṇā”ti vā, iti bhavadiṭṭhisannissitā vā sattā honti vibhavadiṭṭhisannissitā vā.

Ete vā pana ubho ante anupagamma idappaccayatā paṭiccasamuppannesu dhammesu anulomikā khanti paṭiladdhā hoti yathābhūtaṁ ñāṇaṁ.

Ayaṁ sattānaṁ āsayo.

Katamo ca sattānaṁ anusayo?

Sattānusayā—

kāmarāgānusayo, paṭighānusayo, mānānusayo, diṭṭhānusayo, vicikicchānusayo, bhavarāgānusayo, avijjānusayo.

Yaṁ loke piyarūpaṁ sātarūpaṁ ettha sattānaṁ rāgānusayo anuseti.

Yaṁ loke appiyarūpaṁ asātarūpaṁ ettha sattānaṁ paṭighānusayo anuseti.

Iti imesu dvīsu dhammesu avijjānupatitā.

Tadekaṭṭho māno ca diṭṭhi ca vicikicchā ca daṭṭhabbā.

Ayaṁ sattānaṁ anusayo.

Katamañca sattānaṁ caritaṁ?

Puññābhisaṅkhāro, apuññābhisaṅkhāro, āneñjābhisaṅkhāro, parittabhūmako vā mahābhūmako vā—

idaṁ sattānaṁ caritaṁ.

Katamā ca sattānaṁ adhimutti?

Santi sattā hīnādhimuttikā, santi sattā paṇītādhimuttikā.

Hīnādhimuttikā sattā hīnādhimuttike satte sevanti bhajanti payirupāsanti.

Paṇītādhimuttikā sattā paṇītādhimuttike satte sevanti bhajanti payirupāsanti.

Atītampi addhānaṁ hīnādhimuttikā sattā hīnādhimuttike satte seviṁsu bhajiṁsu payirupāsiṁsu.

Paṇītādhimuttikā sattā paṇītādhimuttike satte seviṁsu bhajiṁsu payirupāsiṁsu.

Anāgatampi addhānaṁ hīnādhimuttikā sattā hīnādhimuttike satte sevissanti bhajissanti payirupāsissanti.

Paṇītādhimuttikā sattā paṇītādhimuttike satte sevissanti bhajissanti payirupāsissanti.

Ayaṁ sattānaṁ adhimutti.

Katame te sattā mahārajakkhā?

Dasa kilesavatthūni—

lobho, doso, moho, māno, diṭṭhi, vicikicchā, thinaṁ, uddhaccaṁ, ahirikaṁ, anottappaṁ.

Yesaṁ sattānaṁ imāni dasa kilesavatthūni āsevitāni bhāvitāni bahulīkatāni ussadagatāni, ime te sattā mahārajakkhā.

Katame te sattā apparajakkhā?

Yesaṁ sattānaṁ imāni dasa kilesavatthūni anāsevitāni abhāvitāni abahulīkatāni anussadagatāni, ime te sattā apparajakkhā.

Katame te sattā mudindriyā?

Pañcindriyāni—

saddhindriyaṁ, vīriyindriyaṁ, satindriyaṁ, samādhindriyaṁ, paññindriyaṁ.

Yesaṁ sattānaṁ imāni pañcindriyāni anāsevitāni abhāvitāni abahulīkatāni anussadagatāni, ime te sattā mudindriyā.

Katame te sattā tikkhindriyā?

Yesaṁ sattānaṁ imāni pañcindriyāni āsevitāni bhāvitāni bahulīkatāni ussadagatāni, ime te sattā tikkhindriyā.

Katame te sattā dvākārā?

Ye te sattā pāpāsayā pāpānusayā pāpacaritā pāpādhimuttikā mahārajakkhā mudindriyā, ime te sattā dvākārā.

Katame te sattā svākārā?

Ye te sattā kalyāṇāsayā kalyāṇacaritā kalyāṇādhimuttikā apparajakkhā tikkhindriyā, ime te sattā svākārā.

Katame te sattā duviññāpayā?

Ye ca te sattā dvākārā, teva te sattā duviññāpayā.

Ye ca te sattā svākārā, teva te sattā suviññāpayā.

Katame te sattā abhabbā?

Ye te sattā kammāvaraṇena samannāgatā kilesāvaraṇena samannāgatā vipākāvaraṇena samannāgatā assaddhā acchandikā duppaññā abhabbā niyāmaṁ okkamituṁ kusalesu dhammesu sammattaṁ, ime te sattā abhabbā.

Katame te sattā bhabbā?

Ye te sattā na kammāvaraṇena samannāgatā na kilesāvaraṇena samannāgatā na vipākāvaraṇena samannāgatā saddhā chandikā paññavanto bhabbā niyāmaṁ okkamituṁ kusalesu dhammesu sammattaṁ, ime te sattā bhabbāti.

Yā tattha paññā pajānanā …pe… amoho dhammavicayo sammādiṭṭhi—

idaṁ tathāgatassa parasattānaṁ parapuggalānaṁ indriyaparopariyattaṁ yathābhūtaṁ ñāṇaṁ.

Tattha katamaṁ tathāgatassa jhānavimokkhasamādhisamāpattīnaṁ saṅkilesaṁ vodānaṁ vuṭṭhānaṁ yathābhūtaṁ ñāṇaṁ?

Jhāyīti cattāro jhāyī.

Atthekacco jhāyī sampattiṁyeva samānaṁ vipattīti pacceti, atthekacco jhāyī vipattiṁyeva samānaṁ sampattīti pacceti, atthekacco jhāyī sampattiṁyeva samānaṁ sampattīti pacceti, atthekacco jhāyī vipattiṁyeva samānaṁ vipattīti pacceti—

ime cattāro jhāyī.

Aparepi cattāro jhāyī.

Atthekacco jhāyī dandhaṁ samāpajjati khippaṁ vuṭṭhāti, atthekacco jhāyī khippaṁ samāpajjati dandhaṁ vuṭṭhāti, atthekacco jhāyī dandhaṁ samāpajjati dandhaṁ vuṭṭhāti, atthekacco jhāyī khippaṁ samāpajjati khippaṁ vuṭṭhāti—

ime cattāro jhāyī.

Aparepi cattāro jhāyī.

Atthekacco jhāyī samādhismiṁ samādhikusalo hoti, na samādhismiṁ samāpattikusalo;

atthekacco jhāyī samādhismiṁ samāpattikusalo hoti, na samādhismiṁ samādhikusalo;

atthekacco jhāyī samādhismiṁ samādhikusalo ca hoti, samādhismiṁ samāpattikusalo ca;

atthekacco jhāyī neva samādhismiṁ samādhikusalo hoti, na samādhismiṁ samāpattikusalo—

ime cattāro jhāyī.

“Jhānan”ti.

Cattāri jhānāni—

paṭhamaṁ jhānaṁ, dutiyaṁ jhānaṁ, tatiyaṁ jhānaṁ, catutthaṁ jhānaṁ.

“Vimokkho”ti.

Aṭṭha vimokkhā.

Rūpī rūpāni passati—

ayaṁ paṭhamo vimokkho.

Ajjhattaṁ arūpasaññī bahiddhā rūpāni passati—

ayaṁ dutiyo vimokkho.

Subhanteva adhimutto hoti—

ayaṁ tatiyo vimokkho.

Sabbaso rūpasaññānaṁ samatikkamā paṭighasaññānaṁ atthaṅgamā nānattasaññānaṁ amanasikārā “ananto ākāso”ti ākāsānañcāyatanaṁ upasampajja viharati—

ayaṁ catuttho vimokkho.

Sabbaso ākāsānañcāyatanaṁ samatikkamma “anantaṁ viññāṇan”ti viññāṇañcāyatanaṁ upasampajja viharati—

ayaṁ pañcamo vimokkho.

Sabbaso viññāṇañcāyatanaṁ samatikkamma “natthi kiñcī”ti ākiñcaññāyatanaṁ upasampajja viharati—

ayaṁ chaṭṭho vimokkho.

Sabbaso ākiñcaññāyatanaṁ samatikkamma nevasaññānāsaññāyatanaṁ upasampajja viharati—

ayaṁ sattamo vimokkho.

Sabbaso nevasaññānāsaññāyatanaṁ samatikkamma saññāvedayitanirodhaṁ upasampajja viharati—

ayaṁ aṭṭhamo vimokkho.

“Samādhī”ti.

Tayo samādhī—

savitakkasavicāro samādhi, avitakkavicāramatto samādhi, avitakkaavicāro samādhi.

“Samāpattī”ti.

Nava anupubbavihārasamāpattiyo—

paṭhamajjhānasamāpatti, dutiyajjhānasamāpatti, tatiyajjhānasamāpatti, catutthajjhānasamāpatti, ākāsānañcāyatanasamāpatti, viññāṇañcāyatanasamāpatti, ākiñcaññāyatanasamāpatti, nevasaññānāsaññāyatanasamāpatti, saññāvedayitanirodhasamāpatti.

“Saṅkilesan”ti hānabhāgiyo dhammo.

“Vodānan”ti visesabhāgiyo dhammo.

“Vuṭṭhānan”ti.

Vodānampi vuṭṭhānaṁ, tamhā tamhā samādhimhā vuṭṭhānampi vuṭṭhānanti.

Yā tattha paññā pajānanā …pe… amoho dhammavicayo sammādiṭṭhi—

idaṁ tathāgatassa jhānavimokkhasamādhisamāpattīnaṁ saṅkilesaṁ vodānaṁ vuṭṭhānaṁ yathābhūtaṁ ñāṇaṁ.

Tattha katamaṁ tathāgatassa pubbenivāsānussati yathābhūtaṁ ñāṇaṁ?

Idha tathāgato anekavihitaṁ pubbenivāsaṁ anussarati, seyyathidaṁ—

ekampi jātiṁ dvepi jātiyo tissopi jātiyo catassopi jātiyo pañcapi jātiyo dasapi jātiyo vīsampi jātiyo tiṁsampi jātiyo cattālīsampi jātiyo paññāsampi jātiyo jātisatampi jātisahassampi jātisatasahassampi anekepi saṁvaṭṭakappe anekepi vivaṭṭakappe anekepi saṁvaṭṭavivaṭṭakappe “amutrāsiṁ evaṁnāmo evaṅgotto evaṁvaṇṇo evamāhāro evaṁsukhadukkhappaṭisaṁvedī evamāyupariyanto, so tato cuto amutra udapādiṁ;

tatrāpāsiṁ evaṁnāmo evaṅgotto evaṁvaṇṇo evamāhāro evaṁsukhadukkhappaṭisaṁvedī evamāyupariyanto, so tato cuto idhūpapanno”ti.

Iti sākāraṁ sauddesaṁ anekavihitaṁ pubbenivāsaṁ anussaratīti.

Yā tattha paññā pajānanā …pe… amoho dhammavicayo sammādiṭṭhi—

idaṁ tathāgatassa pubbenivāsānussati yathābhūtaṁ ñāṇaṁ.

Tattha katamaṁ tathāgatassa sattānaṁ cutūpapātaṁ yathābhūtaṁ ñāṇaṁ?

Idha tathāgato dibbena cakkhunā visuddhena atikkantamānusakena satte passati cavamāne upapajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajānāti—

“ime vata bhonto sattā kāyaduccaritena samannāgatā vacīduccaritena samannāgatā manoduccaritena samannāgatā ariyānaṁ upavādakā micchādiṭṭhikā micchādiṭṭhikammasamādānā.

Te kāyassa bhedā paraṁ maraṇā apāyaṁ duggatiṁ vinipātaṁ nirayaṁ upapannā.

Ime vā pana bhonto sattā kāyasucaritena samannāgatā vacīsucaritena samannāgatā manosucaritena samannāgatā ariyānaṁ anupavādakā sammādiṭṭhikā sammādiṭṭhikammasamādānā.

Te kāyassa bhedā paraṁ maraṇā sugatiṁ saggaṁ lokaṁ upapannā”ti.

Iti dibbena cakkhunā visuddhena atikkantamānusakena satte passati cavamāne upapajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajānātīti.

Yā tattha paññā pajānanā …pe… amoho dhammavicayo sammādiṭṭhi—

idaṁ tathāgatassa sattānaṁ cutūpapātaṁ yathābhūtaṁ ñāṇaṁ.

Tattha katamaṁ tathāgatassa āsavānaṁ khayaṁ yathābhūtaṁ ñāṇaṁ?

Idha tathāgato āsavānaṁ khayā anāsavaṁ cetovimuttiṁ paññāvimuttiṁ diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja viharatīti.

Yā tattha paññā pajānanā …pe… amoho dhammavicayo sammādiṭṭhi—

idaṁ tathāgatassa āsavānaṁ khayaṁ yathābhūtaṁ ñāṇanti.

Dasakaṁ.

Ñāṇavibhaṅgo niṭṭhito.