abhidhamma » vb » Vibhaṅga

Khuddakavatthuvibhaṅga

1. Ekakamātikā

Jātimado

gottamado

ārogyamado

yobbanamado

jīvitamado

lābhamado

sakkāramado

garukāramado

purekkhāramado

parivāramado

bhogamado

vaṇṇamado

sutamado

paṭibhānamado

rattaññumado

piṇḍapātikamado

anavaññātamado

iriyāpathamado

iddhimado

yasamado

sīlamado

jhānamado

sippamado

ārohamado

pariṇāhamado

saṇṭhānamado

pāripūrimado

mado

pamādo

thambho

sārambho

atricchatā

mahicchatā

pāpicchatā

siṅgaṁ

tintiṇaṁ

cāpalyaṁ

asabhāgavutti

arati

tandī

vijambhitā

bhattasammado

cetaso ca līnattaṁ

kuhanā

lapanā

nemittikatā

nippesikatā

lābhena lābhaṁ nijigīsanatā

seyyohamasmīti māno

sadisohamasmīti māno

hīnohamasmīti māno

seyyassa seyyohamasmīti māno

seyyassa sadisohamasmīti māno

seyyassa hīnohamasmīti māno

sadisassa seyyohamasmīti māno

sadisassa sadisohamasmīti māno

sadisassa hīnohamasmīti māno

hīnassa seyyohamasmīti māno

hīnassa sadisohamasmīti māno

hīnassa hīnohamasmīti māno

māno

atimāno

mānātimāno

omāno

adhimāno

asmimāno

micchāmāno

ñātivitakko

janapadavitakko

amaravitakko

parānuddayatāpaṭisaṁyutto vitakko

lābhasakkārasilokapaṭisaṁyutto vitakko

anavaññattipaṭisaṁyutto vitakko.

Ekakaṁ.

2. Dukamātikā

Kodho ca upanāho ca

makkho ca paḷāso ca

issā ca macchariyañca

māyā ca sāṭheyyañca

avijjā ca bhavataṇhā ca

bhavadiṭṭhi ca vibhavadiṭṭhi ca

sassatadiṭṭhi ca ucchedadiṭṭhi ca

antavādiṭṭhi ca anantavādiṭṭhi ca

pubbantānudiṭṭhi ca aparantānudiṭṭhi ca

ahirikañca anottappañca

dovacassatā ca pāpamittatā ca

anajjavo ca amaddavo ca

akkhanti ca asoraccañca

asākhalyañca appaṭisanthāro ca

indriyesu aguttadvāratā ca bhojane amattaññutā ca

muṭṭhassaccañca asampajaññañca

sīlavipatti ca diṭṭhivipatti ca

ajjhattasaṁyojanañca bahiddhāsaṁyojanañca.

Dukaṁ.

3. Tikamātikā

Tīṇi akusalamūlāni

tayo akusalavitakkā

tisso akusalasaññā

tisso akusaladhātuyo

tīṇi duccaritāni

tayo āsavā

tīṇi saṁyojanāni

tisso taṇhā

aparāpi tisso taṇhā

aparāpi tisso taṇhā

tisso esanā

tisso vidhā

tīṇi bhayāni

tīṇi tamāni

tīṇi titthāyatanāni

tayo kiñcanā

tīṇi aṅgaṇāni

tīṇi malāni

tīṇi visamāni

aparānipi tīṇi visamāni

tayo aggī

tayo kasāvā

aparepi tayo kasāvā

assādadiṭṭhi, attānudiṭṭhi, micchādiṭṭhi

arati, vihesā, adhammacariyā

dovacassatā, pāpamittatā, nānattasaññā

uddhaccaṁ, kosajjaṁ, pamādo

asantuṭṭhitā, asampajaññatā, mahicchatā

ahirikaṁ, anottappaṁ, pamādo

anādariyaṁ, dovacassatā, pāpamittatā

assaddhiyaṁ, avadaññutā, kosajjaṁ

uddhaccaṁ, asaṁvaro, dussīlyaṁ

ariyānaṁ adassanakamyatā, saddhammaṁ asotukamyatā, upārambhacittatā

muṭṭhassaccaṁ, asampajaññaṁ, cetaso vikkhepo

ayoniso manasikāro, kummaggasevanā, cetaso ca līnattaṁ.

Tikaṁ.

4. Catukkamātikā

Cattāro āsavā

cattāro ganthā

cattāro oghā

cattāro yogā

cattāri upādānāni

cattāro taṇhuppādā

cattāri agatigamanāni

cattāro vipariyāsā

cattāro anariyavohārā

aparepi cattāro anariyavohārā

cattāri duccaritāni

aparānipi cattāri duccaritāni

cattāri bhayāni

aparānipi cattāri bhayāni

catasso diṭṭhiyo.

Catukkaṁ.

5. Pañcakamātikā

Pañcorambhāgiyāni saṁyojanāni

pañcuddhambhāgiyāni saṁyojanāni

pañca macchariyāni

pañca saṅgā

pañca sallā

pañca cetokhilā

pañca cetasovinibandhā

pañca nīvaraṇāni

pañca kammāni ānantarikāni

pañca diṭṭhiyo

pañca verā

pañca byasanā

pañca akkhantiyā ādīnavā

pañca bhayāni

pañca diṭṭhadhammanibbānavādā.

Pañcakaṁ.

6. Chakkamātikā

Cha vivādamūlāni

cha chandarāgā

cha virodhavatthūni

cha taṇhākāyā

cha agāravā

cha parihāniyā dhammā

aparepi cha parihāniyā dhammā

cha somanassupavicārā

cha domanassupavicārā

cha upekkhupavicārā

cha gehasitāni somanassāni

cha gehasitāni domanassāni

cha gehasitā upekkhā

cha diṭṭhiyo.

Chakkaṁ.

7. Sattakamātikā

Satta anusayā

satta saṁyojanāni

satta pariyuṭṭhānāni

satta asaddhammā

satta duccaritāni

satta mānā

satta diṭṭhiyo.

Sattakaṁ.

8. Aṭṭhakamātikā

Aṭṭha kilesavatthūni

aṭṭha kusītavatthūni

aṭṭhasu lokadhammesu cittassa paṭighāto

aṭṭha anariyavohārā

aṭṭha micchattā

aṭṭha purisadosā

aṭṭha asaññivādā

aṭṭha nevasaññināsaññivādā.

Aṭṭhakaṁ.

9. Navakamātikā

Nava āghātavatthūni

nava purisamalāni

navavidhā mānā

nava taṇhāmūlakā dhammā

nava iñjitāni

nava maññitāni

nava phanditāni

nava papañcitāni

nava saṅkhatāni.

Navakaṁ.

10. Dasakamātikā

Dasa kilesavatthūni

dasa āghātavatthūni

dasa akusalakammapathā

dasa saṁyojanāni

dasa micchattā

dasavatthukā micchādiṭṭhi

dasavatthukā antaggāhikā diṭṭhi.

Dasakaṁ.

Aṭṭhārasa taṇhāvicaritāni ajjhattikassa upādāya, aṭṭhārasa taṇhāvicaritāni bāhirassa upādāya, tadekajjhaṁ abhisaññūhitvā abhisaṅkhipitvā chattiṁsa taṇhāvicaritāni honti.

Iti atītāni chattiṁsa taṇhāvicaritāni, anāgatāni chattiṁsa taṇhāvicaritāni, paccuppannāni chattiṁsa taṇhāvicaritāni, tadekajjhaṁ abhisaññūhitvā abhisaṅkhipitvā aṭṭha taṇhāvicaritasataṁ hoti.

Yāni ca dvāsaṭṭhi diṭṭhigatāni brahmajāle veyyākaraṇe vuttāni bhagavatā.

Mātikā.

Niddesa

1. Ekakaniddesa

Tattha katamo jātimado?

Jātiṁ paṭicca mado majjanā majjitattaṁ māno maññanā maññitattaṁ unnati unnāmo dhajo sampaggāho ketukamyatā cittassa—

ayaṁ vuccati “jātimado”.

Tattha katamo gottamado?

Gottaṁ paṭicca …pe…

ārogyaṁ paṭicca …pe…

yobbanaṁ paṭicca …pe…

jīvitaṁ paṭicca …pe…

lābhaṁ paṭicca …pe…

sakkāraṁ paṭicca …pe…

garukāraṁ paṭicca …pe…

purekkhāraṁ paṭicca …pe…

parivāraṁ paṭicca …pe…

bhogaṁ paṭicca …pe…

vaṇṇaṁ paṭicca …pe…

sutaṁ paṭicca …pe…

paṭibhānaṁ paṭicca …pe…

rattaññutaṁ paṭicca …pe…

piṇḍapātikattaṁ paṭicca …pe…

anavaññātaṁ paṭicca …pe…

iriyāpathaṁ paṭicca …pe…

iddhiṁ paṭicca …pe…

yasaṁ paṭicca …pe…

sīlaṁ paṭicca …pe…

jhānaṁ paṭicca …pe…

sippaṁ paṭicca …pe…

ārohaṁ paṭicca …pe…

pariṇāhaṁ paṭicca …pe…

saṇṭhānaṁ paṭicca …pe…

pāripūriṁ paṭicca mado majjanā majjitattaṁ māno ca maññanā maññitattaṁ unnati unnāmo dhajo sampaggāho ketukamyatā cittassa—

ayaṁ vuccati “pāripūrimado”.

Tattha katamo mado?

Yo mado majjanā majjitattaṁ māno maññanā maññitattaṁ unnati unnāmo dhajo sampaggāho ketukamyatā cittassa—

ayaṁ vuccati “mado”.

Tattha katamo pamādo?

Kāyaduccarite vā vacīduccarite vā manoduccarite vā pañcasu vā kāmaguṇesu cittassa vossaggo vossaggānuppadānaṁ kusalānaṁ vā dhammānaṁ bhāvanāya asakkaccakiriyatā asātaccakiriyatā anaṭṭhitakiriyatā olīnavuttitā nikkhittachandatā nikkhittadhuratā anāsevanā abhāvanā abahulīkammaṁ anadhiṭṭhānaṁ ananuyogo pamādo, yo evarūpo pamādo pamajjanā pamajjitattaṁ—

ayaṁ vuccati “pamādo”.

Tattha katamo thambho?

Yo thambho thambhanā thambhitattaṁ kakkhaḷiyaṁ phārusiyaṁ ujucittatā amudutā—

ayaṁ vuccati “thambho”.

Tattha katamo sārambho?

Yo sārambho paṭisārambho sārambhanā paṭisārambhanā paṭisārambhitattaṁ—

ayaṁ vuccati “sārambho”.

Tattha katamā atricchatā?

Itarītaracīvarapiṇḍapātasenāsanagilānappaccayabhesajjaparikkhārehi pañcahi vā kāmaguṇehi asantuṭṭhassa bhiyyokamyatā, yā evarūpā icchā icchāgatā atricchatā rāgo sārāgo cittassa sārāgo—

ayaṁ vuccati “atricchatā”.

Tattha katamā mahicchatā?

Itarītaracīvarapiṇḍapātasenāsanagilānappaccayabhesajjaparikkhārehi pañcahi vā kāmaguṇehi asantuṭṭhassa bhiyyokamyatā, yā evarūpā icchā icchāgatā mahicchatā rāgo sārāgo cittassa sārāgo—

ayaṁ vuccati “mahicchatā”.

Tattha katamā pāpicchatā?

Idhekacco assaddho samāno “saddhoti maṁ jano jānātū”ti icchati, dussīlo samāno “sīlavāti maṁ jano jānātū”ti icchati, appassuto samāno “bahussutoti maṁ jano jānātū”ti icchati, saṅgaṇikārāmo samāno “pavivittoti maṁ jano jānātū”ti icchati, kusīto samāno “āraddhavīriyoti maṁ jano jānātū”ti icchati, muṭṭhassatī samāno “upaṭṭhitassatīti maṁ jano jānātū”ti icchati, asamāhito samāno “samāhitoti maṁ jano jānātū”ti icchati, duppañño samāno “paññavāti maṁ jano jānātū”ti icchati, akhīṇāsavo samāno “khīṇāsavoti maṁ jano jānātū”ti icchati—

yā evarūpā icchā icchāgatā pāpicchatā rāgo sārāgo cittassa sārāgo—

ayaṁ vuccati “pāpicchatā”.

Tattha katamaṁ siṅgaṁ?

Yaṁ siṅgaṁ siṅgāratā cāturatā cāturiyaṁ parikkhattatā pārikkhattiyaṁ—

idaṁ vuccati “siṅgaṁ”.

Tattha katamaṁ tintiṇaṁ?

Yaṁ tintiṇaṁ tintiṇāyanā tintiṇāyitattaṁ loluppaṁ loluppāyanā loluppāyitattaṁ pucchañjikatā sādhukamyatā—

idaṁ vuccati “tintiṇaṁ”.

Tattha katamaṁ cāpalyaṁ?

Cīvaramaṇḍanā pattamaṇḍanā senāsanamaṇḍanā imassa vā pūtikāyassa bāhirānaṁ vā parikkhārānaṁ maṇḍanā vibhūsanā keḷanā parikeḷanā giddhikatā giddhikattaṁ capalatā cāpalyaṁ—

idaṁ vuccati “cāpalyaṁ”.

Tattha katamaṁ asabhāgavutti?

Mātari vā pitari vā jeṭṭhe vā bhātari vā ācariyesu vā upajjhāye vā buddhe vā sāvakesu vā aññataraññataresu garuṭṭhāniyesu vippaṭikūlaggāhitā vipaccanīkasātatā anādariyaṁ anādariyatā agāravatā appatissavatā—

ayaṁ vuccati “asabhāgavutti”.

Tattha katamā arati?

Pantesu vā senāsanesu aññataraññataresu vā adhikusalesu dhammesu arati aratitā anabhirati anabhiramaṇā ukkaṇṭhitā paritassitā—

ayaṁ vuccati “arati”.

Tattha katamā tandī?

Yā tandī tandiyanā tandimanakatā ālasyaṁ ālasyāyanā ālasyāyitattaṁ—

ayaṁ vuccati “tandī”.

Tattha katamā vijambhitā?

Yā kāyassa jambhanā vijambhanā ānamanā vinamanā sannamanā paṇamanā byādhiyakaṁ—

ayaṁ vuccati “vijambhitā”.

Tattha katamo bhattasammado?

Yā bhuttāvissa bhattamucchā bhattakilamatho bhattapariḷāho kāyaduṭṭhullaṁ—

ayaṁ vuccati “bhattasammado”.

Tattha katamaṁ cetaso ca līnattaṁ?

Yā cittassa akalyatā akammaññatā olīyanā sallīyanā līnaṁ līyanā līyitattaṁ thinaṁ thiyanā thiyitattaṁ cittassa—

idaṁ vuccati “cetaso ca līnattaṁ”.

Tattha katamā kuhanā?

Lābhasakkārasilokasannissitassa pāpicchassa icchāpakatassa paccayapaṭisevanasaṅkhātena vā sāmantajappitena vā iriyāpathassa vā aṭhapanā ṭhapanā saṇṭhapanā bhākuṭitā bhākuṭiyaṁ kuhanā kuhāyanā kuhitattaṁ—

ayaṁ vuccati “kuhanā”.

Tattha katamā lapanā?

Lābhasakkārasilokasannissitassa pāpicchassa icchāpakatassa yā paresaṁ ālapanā lapanā sallapanā ullapanā samullapanā unnahanā samunnahanā ukkācanā samukkācanā anuppiyabhāṇitā cāṭukamyatā muggasūpyatā pāribhaṭayatā—

ayaṁ vuccati “lapanā”.

Tattha katamā nemittikatā?

Lābhasakkārasilokasannissitassa pāpicchassa icchāpakatassa yaṁ paresaṁ nimittaṁ nimittakammaṁ obhāso obhāsakammaṁ sāmantajappā parikathā—

ayaṁ vuccati “nemittikatā”.

Tattha katamā nippesikatā?

Lābhasakkārasilokasannissitassa pāpicchassa icchāpakatassa yā paresaṁ akkosanā vambhanā garahaṇā ukkhepanā samukkhepanā khipanā saṅkhipanā pāpanā sampāpanā avaṇṇahārikā parapiṭṭhimaṁsikatā—

ayaṁ vuccati “nippesikatā”.

Tattha katamā lābhena lābhaṁ nijigīsanatā?

Lābhasakkārasilokasannissito pāpiccho icchāpakato ito laddhaṁ āmisaṁ amutra harati amutra vā laddhaṁ āmisaṁ idha āharati, yā evarūpā āmisassa eṭṭhi gaveṭṭhi pariyeṭṭhi esanā gavesanā pariyesanā—

ayaṁ vuccati “lābhena lābhaṁ nijigīsanatā”.

Tattha katamo seyyohamasmīti māno?

Idhekacco jātiyā vā gottena vā kolaputtiyena vā vaṇṇapokkharatāya vā dhanena vā ajjhenena vā kammāyatanena vā sippāyatanena vā vijjāṭṭhānena vā sutena vā paṭibhānena vā aññataraññatarena vatthunā mānaṁ jappeti, yo evarūpo māno maññanā maññitattaṁ unnati unnāmo dhajo sampaggāho ketukamyatā cittassa—

ayaṁ vuccati “seyyohamasmīti māno”.

Tattha katamo sadisohamasmīti māno?

Idhekacco jātiyā vā gottena vā kolaputtiyena vā vaṇṇapokkharatāya vā dhanena vā ajjhenena vā kammāyatanena vā sippāyatanena vā vijjāṭṭhānena vā sutena vā paṭibhānena vā aññataraññatarena vatthunā mānaṁ jappeti, yo evarūpo māno maññanā maññitattaṁ unnati unnāmo dhajo sampaggāho ketukamyatā cittassa—

ayaṁ vuccati “sadisohamasmīti māno”.

Tattha katamo hīnohamasmīti māno?

Idhekacco jātiyā vā gottena vā kolaputtiyena vā vaṇṇapokkharatāya vā dhanena vā ajjhenena vā kammāyatanena vā sippāyatanena vā vijjāṭṭhānena vā sutena vā paṭibhānena vā aññataraññatarena vatthunā omānaṁ jappeti, yo evarūpo omāno omaññanā omaññitattaṁ hīḷanā ohīḷanā ohīḷitattaṁ attuññā attavaññā attaparibhavo—

ayaṁ vuccati “hīnohamasmīti māno”.

Tattha katamo seyyassa seyyohamasmīti māno?

Idhekacco seyyo hoti jātiyā vā gottena vā kolaputtiyena vā vaṇṇapokkharatāya vā dhanena vā ajjhenena vā kammāyatanena vā sippāyatanena vā vijjāṭṭhānena vā sutena vā paṭibhānena vā aññataraññatarena vatthunā parehi seyyaṁ attānaṁ dahati;

so taṁ nissāya mānaṁ jappeti.

Yo evarūpo māno maññanā maññitattaṁ unnati unnāmo dhajo sampaggāho ketukamyatā cittassa—

ayaṁ vuccati “seyyassa seyyohamasmīti māno”.

Tattha katamo seyyassa sadisohamasmīti māno?

Idhekacco seyyo hoti jātiyā vā gottena vā kolaputtiyena vā vaṇṇapokkharatāya vā dhanena vā ajjhenena vā kammāyatanena vā sippāyatanena vā vijjāṭṭhānena vā sutena vā paṭibhānena vā aññataraññatarena vatthunā parehi sadisaṁ attānaṁ dahati;

so taṁ nissāya mānaṁ jappeti.

Yo evarūpo māno maññanā maññitattaṁ unnati unnāmo dhajo sampaggāho ketukamyatā cittassa—

ayaṁ vuccati “seyyassa sadisohamasmīti māno”.

Tattha katamo seyyassa hīnohamasmīti māno?

Idhekacco seyyo hoti jātiyā vā gottena vā kolaputtiyena vā vaṇṇapokkharatāya vā dhanena vā ajjhenena vā kammāyatanena vā sippāyatanena vā vijjāṭṭhānena vā sutena vā paṭibhānena vā aññataraññatarena vatthunā parehi hīnaṁ attānaṁ dahati;

so taṁ nissāya omānaṁ jappeti.

Yo evarūpo omāno omaññanā omaññitattaṁ hīḷanā ohīḷanā ohīḷitattaṁ attuññā attavaññā attaparibhavo—

ayaṁ vuccati “seyyassa hīnohamasmīti māno”.

Tattha katamo sadisassa seyyohamasmīti māno?

Idhekacco sadiso hoti jātiyā vā gottena vā kolaputtiyena vā …pe… aññataraññatarena vatthunā parehi seyyaṁ attānaṁ dahati;

so taṁ nissāya mānaṁ jappeti.

Yo evarūpo māno maññanā maññitattaṁ …pe… ketukamyatā cittassa—

ayaṁ vuccati “sadisassa seyyohamasmīti māno”.

Tattha katamo sadisassa sadisohamasmīti māno?

Idhekacco sadiso hoti jātiyā vā gottena vā kolaputtiyena vā …pe… aññataraññatarena vatthunā parehi sadisaṁ attānaṁ dahati;

so taṁ nissāya mānaṁ jappeti.

Yo evarūpo māno maññanā maññitattaṁ unnati unnāmo dhajo sampaggāho ketukamyatā cittassa—

ayaṁ vuccati “sadisassa sadisohamasmīti māno”.

Tattha katamo sadisassa hīnohamasmīti māno?

Idhekacco sadiso hoti jātiyā vā gottena vā kolaputtiyena vā …pe… aññataraññatarena vatthunā parehi hīnaṁ attānaṁ dahati;

so taṁ nissāya omānaṁ jappeti.

Yo evarūpo omāno omaññanā omaññitattaṁ hīḷanā ohīḷanā ohīḷitattaṁ attuññā attavaññā attaparibhavo—

ayaṁ vuccati “sadisassa hīnohamasmīti māno”.

Tattha katamo hīnassa seyyohamasmīti māno?

Idhekacco hīno hoti jātiyā vā gottena vā kolaputtiyena vā …pe… aññataraññatarena vatthunā parehi seyyaṁ attānaṁ dahati;

so taṁ nissāya mānaṁ jappeti.

Yo evarūpo māno maññanā maññitattaṁ unnati unnāmo dhajo sampaggāho ketukamyatā cittassa—

ayaṁ vuccati “hīnassa seyyohamasmīti māno”.

Tattha katamo hīnassa sadisohamasmīti māno?

Idhekacco hīno hoti jātiyā vā gottena vā kolaputtiyena vā …pe… aññataraññatarena vatthunā parehi sadisaṁ attānaṁ dahati;

so taṁ nissāya mānaṁ jappeti.

Yo evarūpo māno maññanā maññitattaṁ unnati unnāmo dhajo sampaggāho ketukamyatā cittassa—

ayaṁ vuccati “hīnassa sadisohamasmīti māno”.

Tattha katamo hīnassa hīnohamasmīti māno?

Idhekacco hīno hoti jātiyā vā gottena vā kolaputtiyena vā …pe… aññataraññatarena vatthunā parehi sadisaṁ attānaṁ dahati;

so taṁ nissāya omānaṁ jappeti.

Yo evarūpo omāno omaññanā omaññitattaṁ hīḷanā ohīḷanā ohīḷitattaṁ attuññā attavaññā attaparibhavo—

ayaṁ vuccati “hīnassa hīnohamasmīti māno”.

Tattha katamo māno?

Yo māno maññanā maññitattaṁ unnati unnāmo dhajo sampaggāho ketukamyatā cittassa—

ayaṁ vuccati “māno”.

Tattha katamo atimāno?

Idhekacco jātiyā vā gottena vā kolaputtiyena vā …pe… aññataraññatarena vatthunā parehi attānaṁ atimaññati.

Yo evarūpo māno maññanā maññitattaṁ unnati unnāmo dhajo sampaggāho ketukamyatā cittassa—

ayaṁ vuccati “atimāno”.

Tattha katamo mānātimāno?

Idhekacco jātiyā vā gottena vā kolaputtiyena vā …pe… aññataraññatarena vatthunā pubbakālaṁ parehi sadisaṁ attānaṁ dahati, aparakālaṁ attānaṁ seyyaṁ dahati.

Yo evarūpo māno maññanā maññitattaṁ unnati unnāmo dhajo sampaggāho ketukamyatā cittassa—

ayaṁ vuccati “mānātimāno”.

Tattha katamo omāno?

Idhekacco jātiyā vā gottena vā kolaputtiyena vā vaṇṇapokkharatāya vā dhanena vā ajjhenena vā kammāyatanena vā sippāyatanena vā vijjāṭṭhānena vā sutena vā paṭibhānena vā aññataraññatarena vatthunā omānaṁ jappeti.

Yo evarūpo omāno omaññanā omaññitattaṁ hīḷanā ohīḷanā ohīḷitattaṁ attuññā attavaññā attaparibhavo—

ayaṁ vuccati “omāno”.

Tattha katamo adhimāno?

Appatte pattasaññitā, akate katasaññitā, anadhigate adhigatasaññitā, asacchikate sacchikatasaññitā, yo evarūpo māno maññanā maññitattaṁ unnati unnāmo dhajo sampaggāho ketukamyatā cittassa—

ayaṁ vuccati “adhimāno”.

Tattha katamo asmimāno?

Rūpaṁ asmīti māno, asmīti chando, asmīti anusayo,

vedanā …pe…

saññā …pe…

saṅkhārā …pe…

viññāṇaṁ asmīti māno, asmīti chando, asmīti anusayo,

yo evarūpo māno maññanā maññitattaṁ unnati unnāmo dhajo sampaggāho ketukamyatā cittassa—

ayaṁ vuccati “asmimāno”.

Tattha katamo micchāmāno?

Idhekacco pāpakena vā kammāyatanena pāpakena vā sippāyatanena pāpakena vā vijjāṭṭhānena pāpakena vā sutena pāpakena vā paṭibhānena pāpakena vā sīlena pāpakena vā vatena pāpakena vā sīlabbatena pāpikāya vā diṭṭhiyā aññataraññatarena vatthunā mānaṁ jappeti, yo evarūpo māno maññanā maññitattaṁ unnati unnāmo dhajo sampaggāho ketukamyatā cittassa—

ayaṁ vuccati “micchāmāno”.

Tattha katamo ñātivitakko?

Ñātake ārabbha gehasito takko vitakko micchāsaṅkappo—

ayaṁ vuccati “ñātivitakko”.

Tattha katamo janapadavitakko?

Janapadaṁ ārabbha gehasito takko vitakko micchāsaṅkappo—

ayaṁ vuccati “janapadavitakko”.

Tattha katamo amaravitakko?

Dukkarakārikāpaṭisaṁyutto vā diṭṭhigatapaṭisaṁyutto vā gehasito takko vitakko micchāsaṅkappo—

ayaṁ vuccati “amaravitakko”.

Tattha katamo parānuddayatāpaṭisaṁyutto vitakko?

Idhekacco gihīhi saṁsaṭṭho viharati sahanandī sahasokī, sukhitesu sukhito, dukkhitesu dukkhito, uppannesu kiccakaraṇīyesu attanā vā yogaṁ āpajjati.

Yo tattha gehasito takko vitakko micchāsaṅkappo—

ayaṁ vuccati “parānuddayatāpaṭisaṁyutto vitakko”.

Tattha katamo lābhasakkārasilokapaṭisaṁyutto vitakko?

Lābhasakkārasilokaṁ ārabbha gehasito takko vitakko micchāsaṅkappo—

ayaṁ vuccati “lābhasakkārasilokapaṭisaṁyutto vitakko”.

Tattha katamo anavaññattipaṭisaṁyutto vitakko?

Idhekacco jātiyā vā gottena vā kolaputtiyena vā vaṇṇapokkharatāya vā dhanena vā ajjhenena vā kammāyatanena vā sippāyatanena vā vijjāṭṭhānena vā sutena vā paṭibhānena vā aññataraññatarena vatthunā mā maṁ pare avajāniṁsūti.

Yo tattha gehasito takko vitakko micchāsaṅkappo—

ayaṁ vuccati “anavaññattipaṭisaṁyutto vitakko”.

Ekakaṁ.

2. Dukaniddesa

Tattha katamo kodho?

Yo kodho kujjhanā kujjhitattaṁ doso dussanā dussitattaṁ byāpatti byāpajjanā byāpajjitattaṁ virodho paṭivirodho caṇḍikkaṁ asuropo anattamanatā cittassa—

ayaṁ vuccati “kodho”.

Tattha katamo upanāho?

Pubbakālaṁ kodho, aparakālaṁ upanāho.

Yo evarūpo upanāho upanayhanā upanayhitattaṁ aṭṭhapanā ṭhapanā saṇṭhapanā anusaṁsandanā anuppabandhanā daḷhīkammaṁ kodhassa—

ayaṁ vuccati “upanāho”.

Tattha katamo makkho?

Yo makkho makkhāyanā makkhāyitattaṁ niṭṭhuriyaṁ niṭṭhuriyakammaṁ—

ayaṁ vuccati “makkho”.

Tattha katamo paḷāso?

Yo paḷāso paḷāsāyanā paḷāsāhāro vivādaṭṭhānaṁ yugaggāho appaṭinissaggo—

ayaṁ vuccati “paḷāso”.

Tattha katamā issā?

Yā paralābhasakkāragarukāramānanavandanapūjanāsu issā issāyanā issāyitattaṁ usūyā usūyanā usūyitattaṁ—

ayaṁ vuccati “issā”.

Tattha katamaṁ macchariyaṁ?

Pañca macchariyāni—

āvāsamacchariyaṁ, kulamacchariyaṁ, lābhamacchariyaṁ, vaṇṇamacchariyaṁ, dhammamacchariyaṁ.

Yaṁ evarūpaṁ maccheraṁ maccharāyanā maccharāyitattaṁ vevicchaṁ kadariyaṁ kaṭukañcukatā aggahitattaṁ cittassa—

idaṁ vuccati “macchariyaṁ”.

Tattha katamā māyā?

Idhekacco kāyena duccaritaṁ caritvā, vācāya duccaritaṁ caritvā, manasā duccaritaṁ caritvā tassa paṭicchādanahetuṁ pāpikaṁ icchaṁ paṇidahati.

“Mā maṁ jaññā”ti icchati.

“Mā maṁ jaññā”ti saṅkappeti.

“Mā maṁ jaññā”ti vācaṁ bhāsati.

“Mā maṁ jaññā”ti kāyena parakkamati.

Yā evarūpā māyā māyāvitā accāsarā vañcanā nikati vikiraṇā pariharaṇā gūhanā parigūhanā chādanā paṭicchādanā anuttānīkammaṁ anāvikammaṁ vocchādanā pāpakiriyā—

ayaṁ vuccati “māyā”.

Tattha katamaṁ sāṭheyyaṁ?

Idhekacco saṭho hoti parisaṭho.

Yaṁ tattha saṭhaṁ saṭhatā sāṭheyyaṁ kakkaratā kakkariyaṁ parikkhattatā pārikkhattiyaṁ—

idaṁ vuccati “sāṭheyyaṁ”.

Tattha katamā avijjā?

Yaṁ aññāṇaṁ adassanaṁ …pe… avijjālaṅgī moho akusalamūlaṁ—

ayaṁ vuccati “avijjā”.

Tattha katamā bhavataṇhā?

Yo bhavesu bhavacchando bhavarāgo bhavanandī bhavataṇhā bhavasineho bhavapariḷāho bhavamucchā bhavajjhosānaṁ—

ayaṁ vuccati “bhavataṇhā”.

Tattha katamā bhavadiṭṭhi?

“Bhavissati attā ca loko cā”ti—

yā evarūpā diṭṭhi diṭṭhigataṁ …pe… vipariyāsaggāho—

ayaṁ vuccati “bhavadiṭṭhi”.

Tattha katamā vibhavadiṭṭhi?

“Na bhavissati attā ca loko cā”ti—

yā evarūpā diṭṭhi diṭṭhigataṁ …pe… vipariyāsaggāho—

ayaṁ vuccati “vibhavadiṭṭhi”.

Tattha katamā sassatadiṭṭhi?

“Sassato attā ca loko cā”ti—

yā evarūpā diṭṭhi diṭṭhigataṁ …pe… vipariyāsaggāho—

ayaṁ vuccati “sassatadiṭṭhi”.

Tattha katamā ucchedadiṭṭhi?

“Ucchijjissati attā ca loko cā”ti—

yā evarūpā diṭṭhi diṭṭhigataṁ …pe… vipariyāsaggāho—

ayaṁ vuccati “ucchedadiṭṭhi”.

Tattha katamā antavādiṭṭhi?

“Antavā attā ca loko cā”ti—

yā evarūpā diṭṭhi diṭṭhigataṁ …pe… vipariyāsaggāho—

ayaṁ vuccati “antavādiṭṭhi”.

Tattha katamā anantavādiṭṭhi?

“Anantavā attā ca loko cā”ti—

yā evarūpā diṭṭhi diṭṭhigataṁ …pe… vipariyāsaggāho—

ayaṁ vuccati “anantavādiṭṭhi”.

Tattha katamā pubbantānudiṭṭhi?

Pubbantaṁ ārabbha yā uppajjati diṭṭhi diṭṭhigataṁ …pe… vipariyāsaggāho—

ayaṁ vuccati “pubbantānudiṭṭhi”.

Tattha katamā aparantānudiṭṭhi?

Aparantaṁ ārabbha yā uppajjati diṭṭhi diṭṭhigataṁ …pe… vipariyāsaggāho—

ayaṁ vuccati “aparantānudiṭṭhi”.

Tattha katamaṁ ahirikaṁ?

Yaṁ na hirīyati hiriyitabbena, na hirīyati pāpakānaṁ akusalānaṁ dhammānaṁ samāpattiyā—

idaṁ vuccati “ahirikaṁ”.

Tattha katamaṁ anottappaṁ?

Yaṁ na ottappati ottappitabbena na ottappati pāpakānaṁ akusalānaṁ dhammānaṁ samāpattiyā—

idaṁ vuccati “anottappaṁ”.

Tattha katamā dovacassatā?

Sahadhammike vuccamāne dovacassāyaṁ dovacassiyaṁ dovacassatā vippaṭikulaggāhitā vipaccanīkasātatā anādariyaṁ anādaratā agāravatā appatissavatā—

ayaṁ vuccati “dovacassatā”.

Tattha katamā pāpamittatā?

Ye te puggalā assaddhā dussīlā appassutā maccharino duppaññā, yā tesaṁ sevanā nisevanā saṁsevanā bhajanā sambhajanā bhatti sambhatti sampavaṅkatā—

ayaṁ vuccati “pāpamittatā”.

Tattha katamo anajjavo?

Yo anajjavo anajjavatā jimhatā vaṅkatā kuṭilatā—

ayaṁ vuccati “anajjavo”.

Tattha katamo amaddavo?

Yā amudutā amaddavatā kakkhaḷiyaṁ phārusiyaṁ kakkhaḷatā kaṭhinatā ujucittatā amudutā—

ayaṁ vuccati “amaddavo”.

Tattha katamā akkhanti?

Yā akkhanti akkhamanatā anadhivāsanatā caṇḍikkaṁ asuropo anattamanatā cittassa—

ayaṁ vuccati “akkhanti”.

Tattha katamaṁ asoraccaṁ?

Kāyiko vītikkamo vācasiko vītikkamo kāyikavācasiko vītikkamo—

idaṁ vuccati “asoraccaṁ”.

Sabbampi dussīlyaṁ asoraccaṁ.

Tattha katamaṁ asākhalyaṁ?

Yā sā vācā kaṇḍakā kakkasā parakaṭukā parābhisajjanī kodhasāmantā asamādhisaṁvattanikā tathārūpiṁ vācaṁ bhāsitā hoti.

Yā tattha asaṇhavācatā asakhilavācatā pharusavācatā—

idaṁ vuccati “asākhalyaṁ”.

Tattha katamo appaṭisanthāro?

Dve paṭisanthārā—

āmisapaṭisanthāro ca dhammapaṭisanthāro ca.

Idhekacco appaṭisanthārako hoti āmisapaṭisanthārena vā dhammapaṭisanthārena vā—

ayaṁ vuccati “appaṭisanthāro”.

Tattha katamā indriyesu aguttadvāratā?

Idhekacco cakkhunā rūpaṁ disvā nimittaggāhī hoti anubyañjanaggāhī.

Yatvādhikaraṇamenaṁ cakkhundriyaṁ asaṁvutaṁ viharantaṁ abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyuṁ, tassa saṁvarāya na paṭipajjati, na rakkhati cakkhundriyaṁ, cakkhundriye na saṁvaraṁ āpajjati.

Sotena saddaṁ sutvā …pe…

ghānena gandhaṁ ghāyitvā …pe…

jivhāya rasaṁ sāyitvā …pe…

kāyena phoṭṭhabbaṁ phusitvā …pe…

manasā dhammaṁ viññāya nimittaggāhī hoti anubyañjanaggāhī.

Yatvādhikaraṇamenaṁ manindriyaṁ asaṁvutaṁ viharantaṁ abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyuṁ, tassa saṁvarāya na paṭipajjati, na rakkhati manindriyaṁ, manindriye na saṁvaraṁ āpajjati.

Yā imesaṁ channaṁ indriyānaṁ agutti agopanā anārakkho asaṁvaro—

ayaṁ vuccati “indriyesu aguttadvāratā”.

Tattha katamā bhojane amattaññutā?

Idhekacco appaṭisaṅkhā ayoniso āhāraṁ āhāreti davāya madāya maṇḍanāya vibhūsanāya.

Yā tattha asantuṭṭhitā amattaññutā appaṭisaṅkhā bhojane—

ayaṁ vuccati “bhojane amattaññutā”.

Tattha katamaṁ muṭṭhassaccaṁ?

Yā assati ananussati appaṭissati assati assaraṇatā adhāraṇatā pilāpanatā sammussanatā—

idaṁ vuccati “muṭṭhassaccaṁ”.

Tattha katamaṁ asampajaññaṁ?

Yaṁ aññāṇaṁ adassanaṁ …pe… avijjālaṅgī moho akusalamūlaṁ—

idaṁ vuccati “asampajaññaṁ”.

Tattha katamā sīlavipatti?

Yo kāyiko vītikkamo vācasiko vītikkamo kāyikavācasiko vītikkamo—

ayaṁ vuccati “sīlavipatti”.

Sabbampi dussīlyaṁ sīlavipatti.

Tattha katamā diṭṭhivipatti?

“Natthi dinnaṁ, natthi yiṭṭhaṁ …pe…

ye imañca lokaṁ parañca lokaṁ sayaṁ abhiññā sacchikatvā pavedentī”ti—

yā evarūpā diṭṭhi diṭṭhigataṁ …pe… vipariyāsaggāho—

ayaṁ vuccati “diṭṭhivipatti”.

Sabbāpi micchādiṭṭhi diṭṭhivipatti.

Tattha katamaṁ ajjhattasaṁyojanaṁ?

Pañcorambhāgiyāni saṁyojanāni—

ajjhattasaṁyojanaṁ.

Pañcuddhambhāgiyāni saṁyojanāni—

bahiddhāsaṁyojanaṁ.

Dukaṁ.

3. Tikaniddesa

Tattha katamāni tīṇi akusalamūlāni?

Lobho, doso, moho.

Tattha katamo lobho?

Yo rāgo sārāgo anunayo anurodho nandī nandirāgo cittassa sārāgo icchā mucchā ajjhosānaṁ gedho parigedho saṅgo paṅko ejā māyā janikā sañjananī sibbinī jālinī saritā visattikā sotaṁ visaṭā āyūhanī dutiyā paṇidhi bhavanetti vanaṁ vanatho santhavo sineho apekkhā paṭibandhu āsā āsīsanā āsīsitattaṁ rūpāsā saddāsā gandhāsā rasāsā phoṭṭhabbāsā lābhāsā dhanāsā puttāsā jīvitāsā jappā abhijappā jappanā jappitattaṁ loluppaṁ loluppāyanā loluppāyitattaṁ pucchañjikatā sādhukamyatā adhammarāgo visamalobho nikanti nikāmanā patthanā pihanā sampatthanā kāmataṇhā bhavataṇhā vibhavataṇhā rūpataṇhā arūpataṇhā nirodhataṇhā saddataṇhā gandhataṇhā rasataṇhā phoṭṭhabbataṇhā dhammataṇhā ogho yogo gantho upādānaṁ āvaraṇaṁ nīvaraṇaṁ chadanaṁ bandhanaṁ upakkileso anusayo pariyuṭṭhānaṁ latā vevicchaṁ dukkhamūlaṁ dukkhanidānaṁ dukkhappabhavo mārapāso mārabaḷisaṁ māravisayo taṇhānadī taṇhājālaṁ taṇhāgaddulaṁ taṇhāsamuddo abhijjhā lobho akusalamūlaṁ—

ayaṁ vuccati “lobho”.

Tattha katamo doso?

“Anatthaṁ me acarī”ti āghāto jāyati, “anatthaṁ me caratī”ti āghāto jāyati, “anatthaṁ me carissatī”ti āghāto jāyati, “piyassa me manāpassa anatthaṁ acari …pe…

anatthaṁ carati …pe…

anatthaṁ carissatī”ti āghāto jāyati, “appiyassa me amanāpassa atthaṁ acari …pe…

atthaṁ carati …pe…

atthaṁ carissatī”ti āghāto jāyati, aṭṭhāne vā pana āghāto jāyati.

Yo evarūpo cittassa āghāto paṭighāto paṭighaṁ paṭivirodho kopo pakopo sampakopo doso padoso sampadoso cittassa byāpatti manopadoso kodho kujjhanā kujjhitattaṁ doso dussanā dussitattaṁ byāpatti byāpajjanā byāpajjitattaṁ virodho paṭivirodho caṇḍikkaṁ asuropo anattamanatā cittassa—

ayaṁ vuccati “doso”.

Tattha katamo moho?

Dukkhe aññāṇaṁ, dukkhasamudaye aññāṇaṁ, dukkhanirodhe aññāṇaṁ, dukkhanirodhagāminiyā paṭipadāya aññāṇaṁ, pubbante aññāṇaṁ, aparante aññāṇaṁ, pubbantāparante aññāṇaṁ, idappaccayatā paṭiccasamuppannesu dhammesu aññāṇaṁ, yaṁ evarūpaṁ aññāṇaṁ adassanaṁ …pe… avijjālaṅgī moho akusalamūlaṁ—

ayaṁ vuccati “moho”.

Imāni tīṇi akusalamūlāni.

Tattha katame tayo akusalavitakkā?

Kāmavitakko, byāpādavitakko, vihiṁsāvitakko.

Tattha katamo kāmavitakko?

Kāmapaṭisaṁyutto takko vitakko micchāsaṅkappo—

ayaṁ vuccati “kāmavitakko”.

Tattha katamo byāpādavitakko?

Byāpādapaṭisaṁyutto takko vitakko micchāsaṅkappo—

ayaṁ vuccati “byāpādavitakko”.

Tattha katamo vihiṁsāvitakko?

Vihiṁsāpaṭisaṁyutto takko vitakko micchāsaṅkappo—

ayaṁ vuccati “vihiṁsāvitakko”.

Ime tayo akusalavitakkā.

Tattha katamā tisso akusalasaññā?

Kāmasaññā, byāpādasaññā, vihiṁsāsaññā.

Tattha katamā kāmasaññā?

Kāmapaṭisaṁyuttā saññā sañjānanā sañjānitattaṁ—

ayaṁ vuccati “kāmasaññā”.

Tattha katamā byāpādasaññā?

Byāpādapaṭisaṁyuttā saññā sañjānanā sañjānitattaṁ—

ayaṁ vuccati “byāpādasaññā”.

Tattha katamā vihiṁsāsaññā?

Vihiṁsāpaṭisaṁyuttā saññā sañjānanā sañjānitattaṁ—

ayaṁ vuccati “vihiṁsāsaññā”.

Imā tisso akusalasaññā.

Tattha katamā tisso akusaladhātuyo?

Kāmadhātu, byāpādadhātu, vihiṁsādhātu.

Tattha katamā kāmadhātu?

Kāmavitakko kāmadhātu.

Byāpādavitakko byāpādadhātu.

Vihiṁsāvitakko vihiṁsādhātu.

Tattha katamo kāmavitakko?

Kāmapaṭisaṁyutto takko vitakko micchāsaṅkappo—

ayaṁ vuccati “kāmavitakko”.

Tattha katamo byāpādavitakko?

Byāpādapaṭisaṁyutto takko vitakko micchāsaṅkappo—

ayaṁ vuccati “byāpādavitakko”.

Tattha katamo vihiṁsāvitakko?

Vihiṁsāpaṭisaṁyutto takko vitakko micchāsaṅkappo—

ayaṁ vuccati “vihiṁsāvitakko”.

Imā tisso akusaladhātuyo.

Tattha katamāni tīṇi duccaritāni?

Kāyaduccaritaṁ, vacīduccaritaṁ, manoduccaritaṁ.

Tattha katamaṁ kāyaduccaritaṁ?

Pāṇātipāto, adinnādānaṁ, kāmesumicchācāro—

idaṁ vuccati “kāyaduccaritaṁ”.

Tattha katamaṁ vacīduccaritaṁ?

Musāvādo, pisuṇā vācā, pharusā vācā, samphappalāpo—

idaṁ vuccati “vacīduccaritaṁ”.

Tattha katamaṁ manoduccaritaṁ?

Abhijjhā, byāpādo, micchādiṭṭhi—

idaṁ vuccati “manoduccaritaṁ”.

Tattha katamaṁ kāyaduccaritaṁ?

Akusalaṁ kāyakammaṁ kāyaduccaritaṁ, akusalaṁ vacīkammaṁ vacīduccaritaṁ, akusalaṁ manokammaṁ manoduccaritaṁ.

Tattha katamaṁ akusalaṁ kāyakammaṁ?

Akusalā kāyasañcetanā akusalaṁ kāyakammaṁ, akusalā vacīsañcetanā akusalaṁ vacīkammaṁ, akusalā manosañcetanā akusalaṁ manokammaṁ.

Imāni tīṇi duccaritāni.

Tattha katame tayo āsavā?

Kāmāsavo, bhavāsavo, avijjāsavo.

Tattha katamo kāmāsavo?

Yo kāmesu kāmacchando kāmarāgo kāmanandī kāmataṇhā kāmasineho kāmapariḷāho kāmamucchā kāmajjhosānaṁ—

ayaṁ vuccati “kāmāsavo”.

Tattha katamo bhavāsavo?

Yo bhavesu bhavacchando …pe…

bhavajjhosānaṁ—

ayaṁ vuccati “bhavāsavo”.

Tattha katamo avijjāsavo?

Dukkhe aññāṇaṁ …pe…

avijjālaṅgī moho akusalamūlaṁ—

ayaṁ vuccati “avijjāsavo”.

Ime tayo āsavā.

Tattha katamāni tīṇi saṁyojanāni?

Sakkāyadiṭṭhi, vicikicchā, sīlabbataparāmāso.

Tattha katamā sakkāyadiṭṭhi?

Idha assutavā puthujjano ariyānaṁ adassāvī ariyadhammassa akovido ariyadhamme avinīto, sappurisānaṁ adassāvī sappurisadhammassa akovido sappurisadhamme avinīto—

rūpaṁ attato samanupassati rūpavantaṁ vā attānaṁ attani vā rūpaṁ rūpasmiṁ vā attānaṁ.

Vedanaṁ …pe…

saññaṁ …pe…

saṅkhāre …pe…

viññāṇaṁ attato samanupassati viññāṇavantaṁ vā attānaṁ attani vā viññāṇaṁ viññāṇasmiṁ vā attānaṁ.

Yā evarūpā diṭṭhi diṭṭhigataṁ …pe… vipariyāsaggāho—

ayaṁ vuccati “sakkāyadiṭṭhi”.

Tattha katamā vicikicchā?

Satthari kaṅkhati vicikicchati, dhamme kaṅkhati vicikicchati, saṅghe kaṅkhati vicikicchati, sikkhāya kaṅkhati vicikicchati, pubbante kaṅkhati vicikicchati, aparante kaṅkhati vicikicchati, pubbantāparante kaṅkhati vicikicchati, idappaccayatāpaṭiccasamuppannesu dhammesu kaṅkhati vicikicchati.

Yā evarūpā kaṅkhā kaṅkhāyanā kaṅkhāyitattaṁ thambhitattaṁ cittassa manovilekho—

ayaṁ vuccati “vicikicchā”.

Tattha katamo sīlabbataparāmāso?

“Ito bahiddhā samaṇabrāhmaṇānaṁ sīlena suddhi vatena suddhi sīlabbatena suddhī”ti—

yā evarūpā diṭṭhi diṭṭhigataṁ …pe… vipariyāsaggāho—

ayaṁ vuccati “sīlabbataparāmāso”.

Imāni tīṇi saṁyojanāni.

Tattha katamā tisso taṇhā?

Kāmataṇhā, bhavataṇhā, vibhavataṇhā.

Tattha katamā bhavataṇhā?

Bhavadiṭṭhisahagato rāgo sārāgo cittassa sārāgo—

ayaṁ vuccati “bhavataṇhā”.

Tattha katamā vibhavataṇhā?

Ucchedadiṭṭhisahagato rāgo sārāgo cittassa sārāgo—

ayaṁ vuccati “vibhavataṇhā”.

Avasesā taṇhā kāmataṇhā.

Tattha katamā kāmataṇhā?

Kāmadhātupaṭisaṁyutto rāgo sārāgo cittassa sārāgo—

ayaṁ vuccati “kāmataṇhā”.

(…) Rūpadhātuarūpadhātupaṭisaṁyutto rāgo sārāgo cittassa sārāgo—

ayaṁ vuccati “bhavataṇhā”.

(…) Ucchedadiṭṭhisahagato rāgo sārāgo cittassa sārāgo—

ayaṁ vuccati “vibhavataṇhā”.

Imā tisso taṇhā.

Tattha katamā aparāpi tisso taṇhā?

Kāmataṇhā, rūpataṇhā, arūpataṇhā.

Tattha katamā kāmataṇhā?

Kāmadhātupaṭisaṁyutto rāgo sārāgo cittassa sārāgo—

ayaṁ vuccati “kāmataṇhā”.

Tattha katamā rūpataṇhā?

Rūpadhātupaṭisaṁyutto rāgo sārāgo cittassa sārāgo—

ayaṁ vuccati “rūpataṇhā”.

Tattha katamā arūpataṇhā?

Arūpadhātupaṭisaṁyutto rāgo sārāgo cittassa sārāgo—

ayaṁ vuccati “arūpataṇhā”.

Imā tisso taṇhā.

Tattha katamā aparāpi tisso taṇhā?

Rūpataṇhā, arūpataṇhā, nirodhataṇhā.

Tattha katamā rūpataṇhā?

Rūpadhātupaṭisaṁyutto rāgo sārāgo cittassa sārāgo—

ayaṁ vuccati “rūpataṇhā”.

Tattha katamā arūpataṇhā?

Arūpadhātupaṭisaṁyutto rāgo sārāgo cittassa sārāgo—

ayaṁ vuccati “arūpataṇhā”.

Tattha katamā nirodhataṇhā?

Ucchedadiṭṭhisahagato rāgo sārāgo cittassa sārāgo—

ayaṁ vuccati “nirodhataṇhā”.

Imā tisso taṇhā.

Tattha katamā tisso esanā?

Kāmesanā, bhavesanā, brahmacariyesanā.

Tattha katamā kāmesanā?

Yo kāmesu kāmacchando …pe…

kāmajjhosānaṁ—

ayaṁ vuccati “kāmesanā”.

Tattha katamā bhavesanā?

Yo bhavesu bhavacchando …pe…

bhavajjhosānaṁ—

ayaṁ vuccati “bhavesanā”.

Tattha katamā brahmacariyesanā?

“Sassato loko”ti vā, “asassato loko”ti vā …pe…

“neva hoti na na hoti tathāgato paraṁ maraṇā”ti vā yā evarūpā diṭṭhi diṭṭhigataṁ …pe… vipariyāsaggāho—

ayaṁ vuccati “brahmacariyesanā”.

Tattha katamā kāmesanā?

Kāmarāgo, tadekaṭṭhaṁ akusalaṁ kāyakammaṁ vacīkammaṁ manokammaṁ—

ayaṁ vuccati “kāmesanā”.

Tattha katamā bhavesanā?

Bhavarāgo tadekaṭṭhaṁ akusalaṁ kāyakammaṁ vacīkammaṁ manokammaṁ—

ayaṁ vuccati “bhavesanā”.

Tattha katamā brahmacariyesanā?

Antaggāhikā diṭṭhi tadekaṭṭhaṁ akusalaṁ kāyakammaṁ vacīkammaṁ manokammaṁ—

ayaṁ vuccati “brahmacariyesanā”.

Imā tisso esanā.

Tattha katamā tisso vidhā?

“Seyyohamasmī”ti vidhā, “sadisohamasmī”ti vidhā, “hīnohamasmī”ti vidhā—

imā tisso vidhā.

Tattha katamāni tīṇi bhayāni?

Jātibhayaṁ, jarābhayaṁ, maraṇabhayaṁ.

Tattha katamaṁ jātibhayaṁ?

Jātiṁ paṭicca bhayaṁ bhayānakaṁ chambhitattaṁ lomahaṁso cetaso utrāso—

idaṁ vuccati “jātibhayaṁ”.

Tattha katamaṁ jarābhayaṁ?

Jaraṁ paṭicca bhayaṁ bhayānakaṁ chambhitattaṁ lomahaṁso cetaso utrāso—

idaṁ vuccati “jarābhayaṁ”.

Tattha katamaṁ maraṇabhayaṁ?

Maraṇaṁ paṭicca bhayaṁ bhayānakaṁ chambhitattaṁ lomahaṁso cetaso utrāso—

idaṁ vuccati “maraṇabhayaṁ”.

Imāni tīṇi bhayāni.

Tattha katamāni tīṇi tamāni?

Atītaṁ vā addhānaṁ ārabbha kaṅkhati vicikicchati nādhimuccati na sampasīdati, anāgataṁ vā addhānaṁ ārabbha kaṅkhati vicikicchati nādhimuccati na sampasīdati, etarahi vā paccuppannaṁ addhānaṁ ārabbha kaṅkhati vicikicchati nādhimuccati na sampasīdati—

imāni tīṇi tamāni.

Tattha katamāni tīṇi titthāyatanāni?

Idhekacco samaṇo vā brāhmaṇo vā evaṁvādī hoti evaṁdiṭṭhī—

“yaṁ kiñcāyaṁ purisapuggalo paṭisaṁvedeti sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā, sabbaṁ taṁ pubbe katahetū”ti;

idha panekacco samaṇo vā brāhmaṇo vā evaṁvādī hoti evaṁdiṭṭhī—

“yaṁ kiñcāyaṁ purisapuggalo paṭisaṁvedeti sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā, sabbaṁ taṁ issaranimmānahetū”ti;

idha panekacco samaṇo vā brāhmaṇo vā evaṁvādī hoti evaṁdiṭṭhī—

“yaṁ kiñcāyaṁ purisapuggalo paṭisaṁvedeti sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā, sabbaṁ taṁ ahetu appaccayā”ti—

imāni tīṇi titthāyatanāni.

Tattha katame tayo kiñcanā?

Rāgo kiñcanaṁ, doso kiñcanaṁ, moho kiñcanaṁ—

ime tayo kiñcanā.

Tattha katamāni tīṇi aṅgaṇāni?

Rāgo aṅgaṇaṁ, doso aṅgaṇaṁ, moho aṅgaṇaṁ—

imāni tīṇi aṅgaṇāni.

Tattha katamāni tīṇi malāni?

Rāgo malaṁ, doso malaṁ, moho malaṁ—

imāni tīṇi malāni.

Tattha katamāni tīṇi visamāni?

Rāgo visamaṁ, doso visamaṁ, moho visamaṁ—

imāni tīṇi visamāni.

Tattha katamāni aparānipi tīṇi visamāni?

Kāyavisamaṁ, vacīvisamaṁ, manovisamaṁ—

imāni tīṇi visamāni.

Tattha katame tayo aggī?

Rāgaggi, dosaggi, mohaggi—

ime tayo aggī.

Tattha katame tayo kasāvā?

Rāgakasāvo, dosakasāvo, mohakasāvo—

ime tayo kasāvā.

Tattha katame aparepi tayo kasāvā?

Kāyakasāvo, vacīkasāvo, manokasāvo—

ime tayo kasāvā.

Tattha katamā assādadiṭṭhi?

Idhekacco samaṇo vā brāhmaṇo vā evaṁvādī hoti evaṁdiṭṭhī—

“natthi kāmesu doso”ti.

So kāmesu pātabyataṁ āpajjati.

Ayaṁ vuccati “assādadiṭṭhi”.

Tattha katamā attānudiṭṭhi?

Idha assutavā puthujjano ariyānaṁ adassāvī ariyadhammassa akovido ariyadhamme avinīto, sappurisānaṁ adassāvī sappurisadhammassa akovido sappurisadhamme avinīto—

rūpaṁ attato samanupassati rūpavantaṁ vā attānaṁ attani vā rūpaṁ rūpasmiṁ vā attānaṁ.

Vedanaṁ …pe…

saññaṁ …pe…

saṅkhāre …pe…

viññāṇaṁ attato samanupassati viññāṇavantaṁ vā attānaṁ attani vā viññāṇaṁ viññāṇasmiṁ vā attānaṁ.

Yā evarūpā diṭṭhi diṭṭhigataṁ …pe… vipariyāsaggāho—

ayaṁ vuccati “attānudiṭṭhi”.

Tattha katamā micchādiṭṭhi?

“Natthi dinnaṁ, natthi yiṭṭhaṁ …pe…

ye imañca lokaṁ parañca lokaṁ sayaṁ abhiññā sacchikatvā pavedentī”ti—

yā evarūpā diṭṭhi diṭṭhigataṁ …pe… vipariyāsaggāho—

ayaṁ vuccati “micchādiṭṭhi”.

Sassatadiṭṭhi assādadiṭṭhi, sakkāyadiṭṭhi attānudiṭṭhi, ucchedadiṭṭhi micchādiṭṭhi.

Tattha katamā arati?

Pantesu vā senāsanesu aññataraññataresu vā adhikusalesu dhammesu arati aratitā anabhirati anabhiramaṇā ukkaṇṭhitā paritassitā—

ayaṁ vuccati “arati”.

Tattha katamā vihesā?

Idhekacco pāṇinā vā leḍḍunā vā daṇḍena vā satthena vā rajjuyā vā aññataraññatarena satte viheṭheti, yā evarūpā heṭhanā viheṭhanā hiṁsanā vihiṁsanā rosanā virosanā parūpaghāto—

ayaṁ vuccati “vihesā”.

Tattha katamā adhammacariyā?

Kāyena adhammacariyāvisamacariyā, vācāya adhammacariyāvisamacariyā, manasā adhammacariyāvisamacariyā—

ayaṁ vuccati “adhammacariyā”.

Tattha katamā dovacassatā?

Sahadhammike vuccamāne dovacassāyaṁ dovacassiyaṁ dovacassatā vippaṭikulaggāhitā vipaccanīkasātatā anādariyaṁ anādaratā agāravatā appatissavatā—

ayaṁ vuccati “dovacassatā”.

Tattha katamā pāpamittatā?

Ye te puggalā assaddhā dussīlā appassutā maccharino duppaññā, yā tesaṁ sevanā nisevanā saṁsevanā bhajanā sambhajanā bhatti sambhatti taṁsampavaṅkatā—

ayaṁ vuccati “pāpamittatā”.

Tattha katamā nānattasaññā?

Kāmasaññā, byāpādasaññā, vihiṁsāsaññā—

ayaṁ vuccati “nānattasaññā”.

Sabbāpi akusalā saññā nānattasaññā.

Tattha katamaṁ uddhaccaṁ?

Yaṁ cittassa uddhaccaṁ avūpasamo cetaso vikkhepo bhantattaṁ cittassa—

idaṁ vuccati “uddhaccaṁ”.

Tattha katamaṁ kosajjaṁ?

Kāyaduccarite vā vacīduccarite vā manoduccarite vā pañcasu vā kāmaguṇesu cittassa vossaggo vossaggānuppadānaṁ kusalānaṁ dhammānaṁ bhāvanāya asakkaccakiriyatā asātaccakiriyatā anaṭṭhitakiriyatā olīnavuttitā nikkhittachandatā nikkhittadhuratā anāsevanā abhāvanā abahulīkammaṁ anadhiṭṭhānaṁ ananuyogo pamādo—

idaṁ vuccati “kosajjaṁ”.

Tattha katamo pamādo?

Kāyaduccarite vā vacīduccarite vā manoduccarite vā pañcasu vā kāmaguṇesu cittassa vossaggo vossaggānuppadānaṁ kusalānaṁ dhammānaṁ bhāvanāya asakkaccakiriyatā asātaccakiriyatā anaṭṭhitakiriyatā olīnavuttitā nikkhittachandatā nikkhittadhuratā anāsevanā abhāvanā abahulīkammaṁ anadhiṭṭhānaṁ ananuyogo pamādo, yo evarūpo pamādo pamajjanā pamajjitattaṁ—

ayaṁ vuccati “pamādo”.

Tattha katamā asantuṭṭhitā?

Itarītaracīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārehi pañcahi vā kāmaguṇehi asantuṭṭhassa bhiyyokamyatā, yā evarūpā icchā icchāgatā asantuṭṭhitā rāgo sārāgo cittassa sārāgo—

ayaṁ vuccati “asantuṭṭhitā”.

Tattha katamā asampajaññatā?

Yaṁ aññāṇaṁ adassanaṁ …pe… avijjālaṅgī moho akusalamūlaṁ—

ayaṁ vuccati “asampajaññatā”.

Tattha katamā mahicchatā?

Itarītaracīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārehi pañcahi vā kāmaguṇehi asantuṭṭhassa bhiyyokamyatā, yā evarūpā icchā icchāgatā mahicchatā rāgo sārāgo cittassa sārāgo—

ayaṁ vuccati “mahicchatā”.

Tattha katamaṁ ahirikaṁ?

Yaṁ na hirīyati hirīyitabbena, na hirīyati pāpakānaṁ akusalānaṁ dhammānaṁ samāpattiyā—

idaṁ vuccati “ahirikaṁ”.

Tattha katamaṁ anottappaṁ?

Yaṁ na ottappati ottappitabbena, na ottappati pāpakānaṁ akusalānaṁ dhammānaṁ samāpattiyā—

idaṁ vuccati “anottappaṁ”.

Tattha katamo pamādo?

Kāyaduccarite vā vacīduccarite vā manoduccarite vā pañcasu vā kāmaguṇesu cittassa vossaggo vossaggānuppadānaṁ kusalānaṁ dhammānaṁ bhāvanāya asakkaccakiriyatā asātaccakiriyatā anaṭṭhitakiriyatā olīnavuttitā nikkhittachandatā nikkhittadhuratā anāsevanā abhāvanā abahulīkammaṁ anadhiṭṭhānaṁ ananuyogo pamādo, yo evarūpo pamādo pamajjanā pamajjitattaṁ—

ayaṁ vuccati “pamādo”.

Tattha katamaṁ anādariyaṁ?

Yaṁ anādariyaṁ anādaratā agāravatā appatissavatā anaddā anaddāyanā anaddāyitattaṁ asīlyaṁ acittīkāro—

idaṁ vuccati “anādariyaṁ”.

Tattha katamā dovacassatā?

Sahadhammike vuccamāne dovacassāyaṁ dovacassiyaṁ dovacassatā vippaṭikulaggāhitā vipaccanīkasātatā anādariyaṁ anādaratā agāravatā appatissavatā—

ayaṁ vuccati “dovacassatā”.

Tattha katamā pāpamittatā?

Ye te puggalā assaddhā dussīlā appassutā maccharino duppaññā, yā tesaṁ sevanā nisevanā saṁsevanā paṭisevanā bhajanā sambhajanā bhatti sambhatti taṁsampavaṅkatā—

ayaṁ vuccati “pāpamittatā”.

Tattha katamaṁ assaddhiyaṁ?

Idhekacco assaddho hoti, na saddahati buddhaṁ vā dhammaṁ vā saṅghaṁ vā, yaṁ evarūpaṁ assaddhiyaṁ assaddahanā anokappanā anabhippasādo—

idaṁ vuccati “assaddhiyaṁ”.

Tattha katamā avadaññutā?

Pañca macchariyāni—

āvāsamacchariyaṁ, kulamacchariyaṁ, lābhamacchariyaṁ, vaṇṇamacchariyaṁ, dhammamacchariyaṁ.

Yaṁ evarūpaṁ maccheraṁ maccharāyanā maccharāyitattaṁ vevicchaṁ kadariyaṁ kaṭukañcukatā aggahitattaṁ cittassa—

ayaṁ vuccati “avadaññutā”.

Tattha katamaṁ kosajjaṁ?

Kāyaduccarite vā vacīduccarite vā manoduccarite vā pañcasu vā kāmaguṇesu cittassa vossaggo, vossaggānuppadānaṁ kusalānaṁ dhammānaṁ, bhāvanāya asakkaccakiriyatā asātaccakiriyatā anaṭṭhitakiriyatā olīnavuttitā nikkhittachandatā nikkhittadhuratā anāsevanā abhāvanā abahulīkammaṁ anadhiṭṭhānaṁ ananuyogo pamādo—

idaṁ vuccati “kosajjaṁ”.

Tattha katamaṁ uddhaccaṁ?

Yaṁ cittassa uddhaccaṁ avūpasamo cetaso vikkhepo bhantattaṁ cittassa—

idaṁ vuccati “uddhaccaṁ”.

Tattha katamo asaṁvaro?

Idhekacco cakkhunā rūpaṁ disvā nimittaggāhī hoti anubyañjanaggāhī.

Yatvādhikaraṇamenaṁ cakkhundriyaṁ asaṁvutaṁ viharantaṁ abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyuṁ, tassa saṁvarāya na paṭipajjati, na rakkhati cakkhundriyaṁ, cakkhundriye na saṁvaraṁ āpajjati.

Sotena saddaṁ sutvā …pe…

ghānena gandhaṁ ghāyitvā …pe…

jivhāya rasaṁ sāyitvā …pe…

kāyena phoṭṭhabbaṁ phusitvā …pe…

manasā dhammaṁ viññāya nimittaggāhī hoti anubyañjanaggāhī.

Yatvādhikaraṇamenaṁ manindriyaṁ asaṁvutaṁ viharantaṁ abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyuṁ, tassa saṁvarāya na paṭipajjati, na rakkhati manindriyaṁ, manindriye na saṁvaraṁ āpajjati—

ayaṁ vuccati “asaṁvaro”.

Tattha katamaṁ dussīlyaṁ?

Kāyiko vītikkamo, vācasiko vītikkamo, kāyikavācasiko vītikkamo—

idaṁ vuccati “dussīlyaṁ”.

Tattha katamā ariyānaṁ adassanakamyatā?

Tattha katame ariyā?

Ariyā vuccanti buddhā ca buddhasāvakā ca.

Yā imesaṁ ariyānaṁ adassanakamyatā adaṭṭhukamyatā asametukamyatā asamāgantukamyatā—

ayaṁ vuccati “ariyānaṁ adassanakamyatā”.

Tattha katamā saddhammaṁ asotukamyatā?

Tattha katamo saddhammo?

Cattāro satipaṭṭhānā, cattāro sammappadhānā, cattāro iddhipādā, pañcindriyāni, pañca balāni, satta bojjhaṅgā, ariyo aṭṭhaṅgiko maggo—

ayaṁ vuccati “saddhammo”.

Yā imassa saddhammassa asotukamyatā asavanakamyatā anuggahetukamyatā adhāretukamyatā—

ayaṁ vuccati “saddhammaṁ asotukamyatā”.

Tattha katamā upārambhacittatā?

Tattha katamo upārambho?

Yo upārambho anupārambho upārambhanā anupārambhanā anupārambhitattaṁ uññā avaññā paribhavo randhagavesitā—

ayaṁ vuccati “upārambhacittatā”.

Tattha katamaṁ muṭṭhassaccaṁ?

Yā assati ananussati appaṭissati assati assaraṇatā adhāraṇatā pilāpanatā sammussanatā—

idaṁ vuccati “muṭṭhassaccaṁ”.

Tattha katamaṁ asampajaññaṁ?

Yaṁ aññāṇaṁ adassanaṁ …pe… avijjālaṅgī moho akusalamūlaṁ—

idaṁ vuccati “asampajaññaṁ”.

Tattha katamo cetaso vikkhepo?

Yaṁ cittassa uddhaccaṁ avūpasamo cetaso vikkhepo bhantattaṁ cittassa—

ayaṁ vuccati “cetaso vikkhepo”.

Tattha katamo ayoniso manasikāro?

Anicce “niccan”ti ayoniso manasikāro, dukkhe “sukhan”ti ayoniso manasikāro, anattani “attā”ti ayoniso manasikāro, asubhe “subhan”ti ayoniso manasikāro, saccavippaṭikulena vā cittassa āvaṭṭanā anāvaṭṭanā ābhogo samannāhāro manasikāro—

ayaṁ vuccati “ayoniso manasikāro”.

Tattha katamā kummaggasevanā?

Tattha katamo kummaggo?

Micchādiṭṭhi, micchāsaṅkappo, micchāvācā, micchākammanto, micchāājīvo, micchāvāyāmo, micchāsati, micchāsamādhi—

ayaṁ vuccati “kummaggo”.

Yā imassa kummaggassa sevanā nisevanā saṁsevanā bhajanā sambhajanā bhatti sambhatti taṁsampavaṅkatā—

ayaṁ vuccati “kummaggasevanā”.

Tattha katamaṁ cetaso ca līnattaṁ?

Yā cittassa akalyatā akammaññatā olīyanā sallīyanā līnaṁ līyanā līyitattaṁ thinaṁ thiyanā thiyitattaṁ cittassa—

idaṁ vuccati “cetaso ca līnattaṁ”.

Tikaṁ.

4. Catukkaniddesa

Tattha katame cattāro āsavā?

Kāmāsavo, bhavāsavo, diṭṭhāsavo, avijjāsavo.

Tattha katamo kāmāsavo?

Yo kāmesu kāmacchando kāmarāgo kāmanandī kāmataṇhā kāmasineho kāmapariḷāho kāmamucchā kāmajjhosānaṁ—

ayaṁ vuccati “kāmāsavo”.

Tattha katamo bhavāsavo?

Yo bhavesu bhavacchando …pe…

bhavajjhosānaṁ—

ayaṁ vuccati “bhavāsavo”.

Tattha katamo diṭṭhāsavo?

“Sassato loko”ti vā, “asassato loko”ti vā, “antavā loko”ti vā, “anantavā loko”ti vā, “taṁ jīvaṁ taṁ sarīran”ti vā, “aññaṁ jīvaṁ aññaṁ sarīran”ti vā, “hoti tathāgato paraṁ maraṇā”ti vā, “na hoti tathāgato paraṁ maraṇā”ti vā, “hoti ca na ca hoti tathāgato paraṁ maraṇā”ti vā, “neva hoti na na hoti tathāgato paraṁ maraṇā”ti vā.

Yā evarūpā diṭṭhi diṭṭhigataṁ …pe… vipariyāsaggāho—

ayaṁ vuccati “diṭṭhāsavo”.

Sabbāpi micchādiṭṭhi diṭṭhāsavo.

Tattha katamo avijjāsavo?

Dukkhe aññāṇaṁ, dukkhasamudaye aññāṇaṁ, dukkhanirodhe aññāṇaṁ, dukkhanirodhagāminiyā paṭipadāya aññāṇaṁ, pubbante aññāṇaṁ, aparante aññāṇaṁ, pubbantāparante aññāṇaṁ, idappaccayatā paṭiccasamuppannesu dhammesu aññāṇaṁ.

Yaṁ evarūpaṁ aññāṇaṁ adassanaṁ …pe… avijjālaṅgī moho akusalamūlaṁ—

ayaṁ vuccati “avijjāsavo”.

Ime cattāro āsavā.

Tattha katame cattāro ganthā …pe…

cattāro oghā …pe…

cattāro yogā …pe…

cattāri upādānāni?

Kāmupādānaṁ, diṭṭhupādānaṁ, sīlabbatupādānaṁ, attavādupādānaṁ.

Tattha katamaṁ kāmupādānaṁ?

Yo kāmesu kāmacchando …pe…

kāmajjhosānaṁ—

idaṁ vuccati “kāmupādānaṁ”.

Tattha katamaṁ diṭṭhupādānaṁ?

“Natthi dinnaṁ, natthi yiṭṭhaṁ …pe…

ye imañca lokaṁ parañca lokaṁ sayaṁ abhiññā sacchikatvā pavedentī”ti.

Yā evarūpā diṭṭhi diṭṭhigataṁ …pe… vipariyāsaggāho—

idaṁ vuccati “diṭṭhupādānaṁ”.

Ṭhapetvā sīlabbatupādānañca attavādupādānañca sabbāpi micchādiṭṭhi diṭṭhupādānaṁ.

Tattha katamaṁ sīlabbatupādānaṁ?

Ito bahiddhā samaṇabrāhmaṇānaṁ sīlena suddhi vatena suddhi sīlabbatena suddhīti.

Yā evarūpā diṭṭhi diṭṭhigataṁ …pe… vipariyāsaggāho—

idaṁ vuccati “sīlabbatupādānaṁ”.

Tattha katamaṁ attavādupādānaṁ?

Idha assutavā puthujjano ariyānaṁ adassāvī ariyadhammassa akovido ariyadhamme avinīto, sappurisānaṁ adassāvī sappurisadhammassa akovido sappurisadhamme avinīto—

rūpaṁ attato samanupassati rūpavantaṁ vā attānaṁ attani vā rūpaṁ rūpasmiṁ vā attānaṁ.

Vedanaṁ …pe…

saññaṁ …pe…

saṅkhāre …pe…

viññāṇaṁ attato samanupassati viññāṇavantaṁ vā attānaṁ attani vā viññāṇaṁ viññāṇasmiṁ vā attānaṁ.

Yā evarūpā diṭṭhi diṭṭhigataṁ …pe… vipariyāsaggāho—

idaṁ vuccati “attavādupādānaṁ”.

Imāni cattāri upādānāni.

Tattha katame cattāro taṇhuppādā?

Cīvarahetu vā bhikkhuno taṇhā uppajjamānā uppajjati, piṇḍapātahetu vā bhikkhuno taṇhā uppajjamānā uppajjati, senāsanahetu vā bhikkhuno taṇhā uppajjamānā uppajjati, itibhavābhavahetu vā bhikkhuno taṇhā uppajjamānā uppajjati—

ime cattāro taṇhuppādā.

Tattha katamāni cattāri agatigamanāni?

Chandāgatiṁ gacchati, dosāgatiṁ gacchati, mohāgatiṁ gacchati, bhayāgatiṁ gacchati.

Yā evarūpā agati agatigamanaṁ chandagamanaṁ vaggagamanaṁ vārigamanaṁ—

imāni cattāri agatigamanāni.

Tattha katame cattāro vipariyāsā?

Anicce “niccan”ti saññāvipariyāso cittavipariyāso diṭṭhivipariyāso, dukkhe “sukhan”ti saññāvipariyāso cittavipariyāso diṭṭhivipariyāso, anattani “attā”ti saññāvipariyāso cittavipariyāso diṭṭhivipariyāso, asubhe “subhan”ti saññāvipariyāso cittavipariyāso diṭṭhivipariyāso—

ime cattāro vipariyāsā.

Tattha katame cattāro anariyavohārā?

Adiṭṭhe diṭṭhavāditā, assute sutavāditā, amute mutavāditā, aviññāte viññātavāditā—

ime cattāro anariyavohārā.

Tattha katame aparepi cattāro anariyavohārā?

Diṭṭhe adiṭṭhavāditā, sute assutavāditā, mute amutavāditā, viññāte aviññātavāditā—

ime cattāro anariyavohārā.

Tattha katamāni cattāri duccaritāni?

Pāṇātipāto, adinnādānaṁ, kāmesumicchācāro, musāvādo—

imāni cattāri duccaritāni.

Tattha katamāni aparānipi cattāri duccaritāni?

Musāvādo, pisuṇā vācā, pharusā vācā, samphappalāpo—

imāni cattāri duccaritāni.

Tattha katamāni cattāri bhayāni?

Jātibhayaṁ, jarābhayaṁ, byādhibhayaṁ, maraṇabhayaṁ—

imāni cattāri bhayāni.

Tattha katamāni aparānipi cattāri bhayāni?

Rājabhayaṁ, corabhayaṁ, aggibhayaṁ, udakabhayaṁ—

imāni cattāri bhayāni.

Tattha katamāni aparānipi cattāri bhayāni?

Ūmibhayaṁ, kumbhīlabhayaṁ, āvaṭṭabhayaṁ, susukābhayaṁ—

imāni cattāri bhayāni.

Tattha katamāni aparānipi cattāri bhayāni?

Attānuvādabhayaṁ, parānuvādabhayaṁ, daṇḍabhayaṁ, duggatibhayaṁ—

imāni cattāri bhayāni.

Tattha katamā catasso diṭṭhiyo?

“Sayaṅkataṁ sukhadukkhan”ti saccato thetato diṭṭhi uppajjati, “paraṅkataṁ sukhadukkhan”ti saccato thetato diṭṭhi uppajjati, “sayaṅkatañca paraṅkatañca sukhadukkhan”ti saccato thetato diṭṭhi uppajjati, “asayaṅkāraṁ aparaṅkāraṁ adhiccasamuppannaṁ sukhadukkhan”ti saccato thetato diṭṭhi uppajjati—

imā catasso diṭṭhiyo.

Catukkaṁ.

5. Pañcakaniddesa

Tattha katamāni pañcorambhāgiyāni saṁyojanāni?

Sakkāyadiṭṭhi, vicikicchā, sīlabbataparāmāso, kāmacchando, byāpādo—

imāni pañcorambhāgiyāni saṁyojanāni.

Tattha katamāni pañcuddhambhāgiyāni saṁyojanāni?

Rūparāgo, arūparāgo, māno, uddhaccaṁ, avijjā—

imāni pañcuddhambhāgiyāni saṁyojanāni.

Tattha katamāni pañca macchariyāni?

Āvāsamacchariyaṁ, kulamacchariyaṁ, lābhamacchariyaṁ, vaṇṇamacchariyaṁ, dhammamacchariyaṁ—

imāni pañca macchariyāni.

Tattha katame pañca saṅgā?

Rāgasaṅgo, dosasaṅgo, mohasaṅgo, mānasaṅgo, diṭṭhisaṅgo—

ime pañca saṅgā.

Tattha katame pañca sallā?

Rāgasallaṁ, dosasallaṁ, mohasallaṁ, mānasallaṁ, diṭṭhisallaṁ—

ime pañca sallā.

Tattha katame pañca cetokhilā?

Satthari kaṅkhati vicikicchati nādhimuccati na sampasīdati, dhamme kaṅkhati vicikicchati nādhimuccati na sampasīdati, saṅghe kaṅkhati vicikicchati nādhimuccati na sampasīdati, sikkhāya kaṅkhati vicikicchati nādhimuccati na sampasīdati, sabrahmacārīsu kupito hoti anattamano āhatacitto khilajāto—

ime pañca cetokhilā.

Tattha katame pañca cetaso vinibandhā?

Kāme avītarāgo hoti avigatacchando avigatapemo avigatapipāso avigatapariḷāho avigatataṇho;

kāye avītarāgo hoti …

rūpe avītarāgo hoti …

yāvadatthaṁ udarāvadehakaṁ bhuñjitvā seyyasukhaṁ passasukhaṁ middhasukhaṁ anuyutto viharati;

aññataraṁ devanikāyaṁ paṇidhāya brahmacariyaṁ carati—“imināhaṁ sīlena vā vatena vā tapena vā brahmacariyena vā devo vā bhavissāmi devaññataro vā”ti—

ime pañca cetasovinibandhā.

Tattha katamāni pañca nīvaraṇāni?

Kāmacchandanīvaraṇaṁ, byāpādanīvaraṇaṁ, thinamiddhanīvaraṇaṁ, uddhaccakukkuccanīvaraṇaṁ, vicikicchānīvaraṇaṁ—

imāni pañca nīvaraṇāni.

Tattha katamāni pañca kammāni ānantarikāni?

Mātā jīvitā voropitā hoti, pitā jīvitā voropito hoti, arahanto jīvitā voropito hoti, duṭṭhena cittena tathāgatassa lohitaṁ uppāditaṁ hoti, saṅgho bhinno hoti—

imāni pañca kammāni ānantarikāni.

Tattha katamā pañca diṭṭhiyo?

“Saññī attā hoti arogo paraṁ maraṇā”ti ittheke abhivadanti, “asaññī attā hoti arogo paraṁ maraṇā”ti ittheke abhivadanti, “nevasaññīnāsaññī attā hoti arogo paraṁ maraṇā”ti ittheke abhivadanti, sato vā pana sattassa ucchedaṁ vināsaṁ vibhavaṁ paññapenti, diṭṭhadhammanibbānaṁ vā paneke abhivadanti—

imā pañca diṭṭhiyo.

Tattha katame pañca verā?

Pāṇātipāto, adinnādānaṁ, kāmesumicchācāro, musāvādo, surāmerayamajjapamādaṭṭhānā—

ime pañca verā.

Tattha katame pañca byasanā?

Ñātibyasanaṁ, bhogabyasanaṁ, rogabyasanaṁ, sīlabyasanaṁ, diṭṭhibyasanaṁ—

ime pañca byasanā.

Tattha katame pañca akkhantiyā ādīnavā?

Bahuno janassa appiyo hoti amanāpo, verabahulo ca hoti, vajjabahulo ca, sammūḷho kālaṁ karoti, kāyassa bhedā paraṁ maraṇā apāyaṁ duggatiṁ vinipātaṁ nirayaṁ upapajjati—

ime pañca akkhantiyā ādīnavā.

Tattha katamāni pañca bhayāni?

Ājīvakabhayaṁ, asilokabhayaṁ, parisasārajjabhayaṁ, maraṇabhayaṁ, duggatibhayaṁ—

imāni pañca bhayāni.

Tattha katame pañca diṭṭhadhammanibbānavādā?

Idhekacco samaṇo vā brāhmaṇo vā evaṁvādī hoti evaṁdiṭṭhī—

“yato kho, bho, ayaṁ attā pañcahi kāmaguṇehi samappito samaṅgībhūto paricāreti, ettāvatā kho, bho, ayaṁ attā paramadiṭṭhadhammanibbānappatto hotī”ti.

Ittheke sato sattassa paramadiṭṭhadhammanibbānaṁ paññapenti.

Tamañño evamāha—

“atthi kho, bho, eso attā yaṁ tvaṁ vadesi ‘neso natthī’ti vadāmi.

No ca kho, bho, ayaṁ attā ettāvatā paramadiṭṭhadhammanibbānappatto hoti.

Taṁ kissa hetu?

Kāmā hi, bho, aniccā dukkhā vipariṇāmadhammā.

Tesaṁ vipariṇāmaññathābhāvā uppajjanti sokaparidevadukkhadomanassupāyāsā.

Yato kho, bho, ayaṁ attā vivicceva kāmehi …pe… paṭhamaṁ jhānaṁ upasampajja viharati, ettāvatā kho, bho, ayaṁ attā paramadiṭṭhadhammanibbānappatto hotī”ti.

Ittheke sato sattassa paramadiṭṭhadhammanibbānaṁ paññapenti.

Tamañño evamāha—

“atthi kho, bho, eso attā yaṁ tvaṁ vadesi.

‘Neso natthī’ti vadāmi.

No ca kho, bho, ayaṁ attā ettāvatā paramadiṭṭhadhammanibbānappatto hoti.

Taṁ kissa hetu?

Yadeva tattha vitakkitaṁ vicāritaṁ etena etaṁ oḷārikaṁ akkhāyati.

Yato kho, bho, ayaṁ attā vitakkavicārānaṁ vūpasamā …pe… dutiyaṁ jhānaṁ upasampajja viharati, ettāvatā kho, bho, ayaṁ attā paramadiṭṭhadhammanibbānappatto hotī”ti.

Ittheke sato sattassa paramadiṭṭhadhammanibbānaṁ paññapenti.

Tamañño evamāha—

“atthi kho, bho, eso attā yaṁ tvaṁ vadesi.

‘Neso natthī’ti vadāmi.

No ca kho, bho, ayaṁ attā ettāvatā paramadiṭṭhadhammanibbānappatto hoti.

Taṁ kissa hetu?

Yadeva tattha pītigataṁ cetaso uppilāvitaṁ, etena etaṁ oḷārikaṁ akkhāyati.

Yato kho, bho, ayaṁ attā pītiyā ca virāgā …pe…

tatiyaṁ jhānaṁ upasampajja viharati, ettāvatā kho, bho, ayaṁ attā paramadiṭṭhadhammanibbānappatto hotī”ti.

Ittheke sato sattassa paramadiṭṭhadhammanibbānaṁ paññapenti.

Tamañño evamāha—

“atthi kho, bho, eso attā yaṁ tvaṁ vadesi.

‘Neso natthī’ti vadāmi.

No ca kho, bho, ayaṁ attā ettāvatā paramadiṭṭhadhammanibbānappatto hoti.

Taṁ kissa hetu?

Yadeva tattha sukhapīti cetaso ābhogo, etena etaṁ oḷārikaṁ akkhāyati.

Yato kho, bho, ayaṁ attā sukhassa ca pahānā …pe… catutthaṁ jhānaṁ upasampajja viharati, ettāvatā kho, bho, ayaṁ attā paramadiṭṭhadhammanibbānappatto hotī”ti.

Ittheke sato sattassa paramadiṭṭhadhammanibbānaṁ paññapenti.

Ime pañca diṭṭhadhammanibbānavādā.

Pañcakaṁ.

6. Chakkaniddesa

Tattha katamāni cha vivādamūlāni?

Kodho, makkho, issā, sāṭheyyaṁ, pāpicchatā, sandiṭṭhiparāmāsitā—

imāni cha vivādamūlāni.

Tattha katame cha chandarāgā?

Chandarāgā gehasitā dhammā.

Manāpiyesu rūpesu gehasito rāgo sārāgo cittassa sārāgo, manāpiyesu saddesu …pe…

manāpiyesu gandhesu …pe…

manāpiyesu rasesu …pe…

manāpiyesu phoṭṭhabbesu …pe…

manāpiyesu dhammesu gehasito rāgo sārāgo cittassa sārāgo—

ime cha chandarāgā.

Tattha katamāni cha virodhavatthūni?

Amanāpiyesu rūpesu cittassa āghāto paṭighāto caṇḍikkaṁ asuropo anattamanatā cittassa, amanāpiyesu saddesu …pe…

amanāpiyesu gandhesu …pe…

amanāpiyesu rasesu …pe…

amanāpiyesu phoṭṭhabbesu …pe…

amanāpiyesu dhammesu cittassa āghāto paṭighāto caṇḍikkaṁ asuropo anattamanatā cittassa—

imāni cha virodhavatthūni.

Tattha katame cha taṇhākāyā?

Rūpataṇhā, saddataṇhā, gandhataṇhā, rasataṇhā, phoṭṭhabbataṇhā, dhammataṇhā—

ime cha taṇhākāyā.

Tattha katame cha agāravā?

Satthari agāravo viharati appatisso, dhamme agāravo viharati appatisso, saṅghe agāravo viharati appatisso, sikkhāya agāravo viharati appatisso, appamāde agāravo viharati appatisso, paṭisanthāre agāravo viharati appatisso—

ime cha agāravā.

Tattha katame cha parihāniyā dhammā?

Kammārāmatā, bhassārāmatā, niddārāmatā, saṅgaṇikārāmatā, saṁsaggārāmatā, papañcārāmatā—

ime cha parihāniyā dhammā.

Tattha katame aparepi cha parihāniyā dhammā?

Kammārāmatā, bhassārāmatā, niddārāmatā, saṅgaṇikārāmatā, dovacassatā, pāpamittatā—

ime cha parihāniyā dhammā.

Tattha katame cha somanassupavicārā?

Cakkhunā rūpaṁ disvā somanassaṭṭhāniyaṁ rūpaṁ upavicarati, sotena saddaṁ sutvā …pe…

ghānena gandhaṁ ghāyitvā …pe…

jivhāya rasaṁ sāyitvā …pe…

kāyena phoṭṭhabbaṁ phusitvā …pe…

manasā dhammaṁ viññāya somanassaṭṭhāniyaṁ dhammaṁ upavicarati—

ime cha somanassupavicārā.

Tattha katame cha domanassupavicārā?

Cakkhunā rūpaṁ disvā domanassaṭṭhāniyaṁ rūpaṁ upavicarati, sotena saddaṁ sutvā …pe…

ghānena gandhaṁ ghāyitvā …pe…

jivhāya rasaṁ sāyitvā …pe…

kāyena phoṭṭhabbaṁ phusitvā …pe…

manasā dhammaṁ viññāya domanassaṭṭhāniyaṁ dhammaṁ upavicarati—

ime cha domanassupavicārā.

Tattha katame cha upekkhupavicārā?

Cakkhunā rūpaṁ disvā upekkhāṭṭhāniyaṁ rūpaṁ upavicarati, sotena saddaṁ sutvā …pe…

ghānena gandhaṁ ghāyitvā …pe…

jivhāya rasaṁ sāyitvā …pe…

kāyena phoṭṭhabbaṁ phusitvā …pe…

manasā dhammaṁ viññāya upekkhāṭṭhāniyaṁ dhammaṁ upavicarati—

ime cha upekkhupavicārā.

Tattha katamāni cha gehasitāni somanassāni?

Manāpiyesu rūpesu gehasitaṁ cetasikaṁ sātaṁ cetasikaṁ sukhaṁ cetosamphassajaṁ sātaṁ sukhaṁ vedayitaṁ cetosamphassajā sātā sukhā vedanā, manāpiyesu saddesu …pe…

manāpiyesu gandhesu …pe…

manāpiyesu rasesu …pe…

manāpiyesu phoṭṭhabbesu …pe…

manāpiyesu dhammesu gehasitaṁ cetasikaṁ sātaṁ cetasikaṁ sukhaṁ cetosamphassajaṁ sātaṁ sukhaṁ vedayitaṁ cetosamphassajā sātā sukhā vedanā—

imāni cha gehasitāni somanassāni.

Tattha katamāni cha gehasitāni domanassāni?

Amanāpiyesu rūpesu gehasitaṁ cetasikaṁ asātaṁ cetasikaṁ dukkhaṁ cetosamphassajaṁ asātaṁ dukkhaṁ vedayitaṁ cetosamphassajā asātā dukkhā vedanā, amanāpiyesu saddesu …pe…

amanāpiyesu gandhesu …pe…

amanāpiyesu rasesu …pe…

amanāpiyesu phoṭṭhabbesu …pe…

amanāpiyesu dhammesu gehasitaṁ cetasikaṁ asātaṁ cetasikaṁ dukkhaṁ cetosamphassajaṁ asātaṁ dukkhaṁ vedayitaṁ cetosamphassajā asātā dukkhā vedanā—

imāni cha gehasitāni domanassāni.

Tattha katamā cha gehasitā upekkhā?

Upekkhāṭṭhāniyesu rūpesu gehasitaṁ cetasikaṁ neva sātaṁ nāsātaṁ cetosamphassajaṁ adukkhamasukhaṁ vedayitaṁ cetosamphassajā adukkhamasukhā vedanā, upekkhāṭṭhāniyesu saddesu …pe…

upekkhāṭṭhāniyesu gandhesu …pe…

upekkhāṭṭhāniyesu rasesu …pe…

upekkhāṭṭhāniyesu phoṭṭhabbesu …pe…

upekkhāṭṭhāniyesu dhammesu gehasitaṁ cetasikaṁ neva sātaṁ nāsātaṁ cetosamphassajaṁ adukkhamasukhaṁ vedayitaṁ cetosamphassajā adukkhamasukhā vedanā—

imā cha gehasitā upekkhā.

Tattha katamā cha diṭṭhiyo?

“Atthi me attā”ti vā assa saccato thetato diṭṭhi uppajjati,

“natthi me attā”ti vā assa saccato thetato diṭṭhi uppajjati,

“attanā vā attānaṁ sañjānāmī”ti vā assa saccato thetato diṭṭhi uppajjati,

“attanā vā anattānaṁ sañjānāmī”ti vā assa saccato thetato diṭṭhi uppajjati,

“anattanā vā attānaṁ sañjānāmī”ti vā assa saccato thetato diṭṭhi uppajjati;

atha vā panassa evaṁdiṭṭhi hoti—“so me ayaṁ attā vado vedeyyo tatra tatra dīgharattaṁ kalyāṇapāpakānaṁ kammānaṁ vipākaṁ paccanubhoti.

Na so jāto nāhosi, na so jāto na bhavissati, nicco dhuvo sassato avipariṇāmadhammo”ti vā panassa saccato thetato diṭṭhi uppajjati.

Imā cha diṭṭhiyo.

Chakkaṁ.

7. Sattakaniddesa

Tattha katame sattānusayā?

Kāmarāgānusayo, paṭighānusayo, mānānusayo, diṭṭhānusayo, vicikicchānusayo, bhavarāgānusayo, avijjānusayo—

ime satta anusayā.

Tattha katamāni satta saṁyojanāni?

Kāmarāgasaṁyojanaṁ, paṭighasaṁyojanaṁ, mānasaṁyojanaṁ, diṭṭhisaṁyojanaṁ, vicikicchāsaṁyojanaṁ, bhavarāgasaṁyojanaṁ, avijjāsaṁyojanaṁ—

imāni satta saṁyojanāni.

Tattha katamāni satta pariyuṭṭhānāni?

Kāmarāgapariyuṭṭhānaṁ, paṭighapariyuṭṭhānaṁ, mānapariyuṭṭhānaṁ, diṭṭhipariyuṭṭhānaṁ, vicikicchāpariyuṭṭhānaṁ, bhavarāgapariyuṭṭhānaṁ, avijjāpariyuṭṭhānaṁ—

imāni satta pariyuṭṭhānāni.

Tattha katame satta asaddhammā?

Assaddho hoti, ahiriko hoti, anottappī hoti, appassuto hoti, kusīto hoti, muṭṭhassatī hoti, duppañño hoti—

ime satta asaddhammā.

Tattha katamāni satta duccaritāni?

Pāṇātipāto, adinnādānaṁ, kāmesumicchācāro, musāvādo, pisuṇā vācā, pharusā vācā, samphappalāpo—

imāni satta duccaritāni.

Tattha katame satta mānā?

Māno, atimāno, mānātimāno, omāno, adhimāno, asmimāno, micchāmāno—

ime satta mānā.

Tattha katamā satta diṭṭhiyo?

Idhekacco samaṇo vā brāhmaṇo vā evaṁvādī hoti evaṁdiṭṭhī—

“yato kho, bho, ayaṁ attā rūpī cātumahābhūtiko mātāpettikasambhavo kāyassa bhedā ucchijjati vinassati na hoti paraṁ maraṇā, ettāvatā kho bho, ayaṁ attā sammā samucchinno hotī”ti.

Ittheke sato sattassa ucchedaṁ vināsaṁ vibhavaṁ paññapenti.

Tamañño evamāha—

“atthi kho, bho, eso attā yaṁ tvaṁ vadesi.

‘Neso natthī’ti vadāmi.

No ca kho, bho, ayaṁ attā ettāvatā sammā samucchinno hoti.

Atthi kho bho añño attā dibbo rūpī kāmāvacaro kabaḷīkārabhakkho.

Taṁ tvaṁ na jānāsi na passasi.

Tamahaṁ jānāmi passāmi.

So kho, bho, attā yato kāyassa bhedā ucchijjati vinassati na hoti paraṁ maraṇā, ettāvatā kho, bho, ayaṁ attā sammāsamucchinno hotī”ti.

Ittheke bho sattassa ucchedaṁ vināsaṁ vibhavaṁ paññapenti.

Tamañño evamāha—

“atthi kho, bho, eso attā yaṁ tvaṁ vadesi.

‘Neso natthī’ti vadāmi.

No ca kho, bho, ayaṁ attā ettāvatā sammā samucchinno hoti.

Atthi kho, bho, añño attā dibbo rūpī manomayo sabbaṅgapaccaṅgī ahīnindriyo.

Taṁ tvaṁ na jānāsi na passasi.

Tamahaṁ jānāmi passāmi.

So kho, bho, attā yato kāyassa bhedā ucchijjati vinassati na hoti paraṁ maraṇā, ettāvatā kho, bho, ayaṁ attā sammā samucchinno hotī”ti.

Ittheke sato sattassa ucchedaṁ vināsaṁ vibhavaṁ paññapenti.

Tamañño evamāha—

“atthi kho, bho, eso attā yaṁ tvaṁ vadesi.

‘Neso natthī’ti vadāmi.

No ca kho, bho, ayaṁ attā ettāvatā sammā samucchinno hoti.

Atthi kho, bho, añño attā sabbaso rūpasaññānaṁ samatikkamā paṭighasaññānaṁ atthaṅgamā nānattasaññānaṁ amanasikārā ananto ākāsoti ākāsānañcāyatanūpago.

Taṁ tvaṁ na jānāsi na passasi.

Tamahaṁ jānāmi passāmi.

So kho, bho, attā yato kāyassa bhedā ucchijjati vinassati na hoti paraṁ maraṇā, ettāvatā kho, bho, ayaṁ attā sammā samucchinno hotī”ti.

Ittheke sato sattassa ucchedaṁ vināsaṁ vibhavaṁ paññapenti.

Tamañño evamāha—

“atthi kho, bho, eso attā yaṁ tvaṁ vadesi.

‘Neso natthī’ti vadāmi.

No ca kho, bho, ayaṁ attā ettāvatā sammā samucchinno hoti.

Atthi kho, bho, añño attā sabbaso ākāsānañcāyatanaṁ samatikkamma anantaṁ viññāṇanti viññāṇañcāyatanūpago.

Taṁ tvaṁ na jānāsi na passasi.

Tamahaṁ jānāmi passāmi.

So kho, bho, attā yato kāyassa bhedā ucchijjati vinassati na hoti paraṁ maraṇā, ettāvatā kho, bho, ayaṁ attā sammā samucchinno hotī”ti.

Ittheke sato sattassa ucchedaṁ vināsaṁ vibhavaṁ paññapenti.

Tamañño evamāha—

“atthi kho, bho, eso attā yaṁ tvaṁ vadesi.

‘Neso natthī’ti vadāmi.

No ca kho, bho, ayaṁ attā ettāvatā sammā samucchinno hoti.

Atthi kho, bho, añño attā sabbaso viññāṇañcāyatanaṁ samatikkamma natthi kiñcīti ākiñcaññāyatanūpago.

Taṁ tvaṁ na jānāsi na passasi.

Tamahaṁ jānāmi passāmi.

So kho, bho, attā yato kāyassa bhedā ucchijjati vinassati na hoti paraṁ maraṇā, ettāvatā kho, bho, ayaṁ attā sammā samucchinno hotī”ti.

Ittheke sato sattassa ucchedaṁ vināsaṁ vibhavaṁ paññapenti.

Tamañño evamāha—

“atthi kho pana eso attā yaṁ tvaṁ vadesi.

‘Neso natthī’ti vadāmi.

No ca kho, bho, ayaṁ attā ettāvatā sammā samucchinno hoti.

Atthi kho, bho, añño attā sabbaso ākiñcaññāyatanaṁ samatikkamma nevasaññānāsaññāyatanūpago.

Taṁ tvaṁ na jānāsi na passasi.

Tamahaṁ jānāmi passāmi.

So kho, bho, attā yato kāyassa bhedā ucchijjati vinassati na hoti paraṁ maraṇā, ettāvatā kho, bho, ayaṁ attā sammā samucchinno hotī”ti.

Ittheke sato sattassa ucchedaṁ vināsaṁ vibhavaṁ paññapenti.

Imā satta diṭṭhiyo.

Sattakaṁ.

8. Aṭṭhakaniddesa

Tattha katamāni aṭṭha kilesavatthūni?

Lobho, doso, moho, māno, diṭṭhi, vicikicchā, thinaṁ, uddhaccaṁ—

imāni aṭṭha kilesavatthūni.

Tattha katamāni aṭṭha kusītavatthūni?

Idha bhikkhunā kammaṁ kātabbaṁ hoti.

Tassa evaṁ hoti—

“kammaṁ kho me kātabbaṁ bhavissati.

Kammaṁ kho pana me karontassa kāyo kilamissati.

Handāhaṁ nipajjāmī”ti.

So nipajjati; na vīriyaṁ ārabhati appattassa pattiyā, anadhigatassa adhigamāya, asacchikatassa sacchikiriyāya.

Idaṁ paṭhamaṁ kusītavatthu.

Puna caparaṁ bhikkhunā kammaṁ kataṁ hoti.

Tassa evaṁ hoti—

“ahaṁ kho kammaṁ akāsiṁ.

Kammaṁ kho pana me karontassa kāyo kilanto.

Handāhaṁ nipajjāmī”ti.

So nipajjati; na vīriyaṁ ārabhati appattassa pattiyā, anadhigatassa adhigamāya, asacchikatassa sacchikiriyāya.

Idaṁ dutiyaṁ kusītavatthu.

Puna caparaṁ bhikkhunā maggo gantabbo hoti.

Tassa evaṁ hoti—

“maggo kho me gantabbo bhavissati.

Maggaṁ kho pana me gacchantassa kāyo kilamissati.

Handāhaṁ nipajjāmī”ti.

So nipajjati; na vīriyaṁ ārabhati appattassa pattiyā, anadhigatassa adhigamāya, asacchikatassa sacchikiriyāya.

Idaṁ tatiyaṁ kusītavatthu.

Puna caparaṁ bhikkhunā maggo gato hoti.

Tassa evaṁ hoti—

“ahaṁ kho maggaṁ agamāsiṁ.

Maggaṁ kho pana me gacchantassa kāyo kilanto.

Handāhaṁ nipajjāmī”ti.

So nipajjati; na vīriyaṁ ārabhati appattassa pattiyā, anadhigatassa adhigamāya, asacchikatassa sacchikiriyāya.

Idaṁ catutthaṁ kusītavatthu.

Puna caparaṁ bhikkhu gāmaṁ vā nigamaṁ vā piṇḍāya caranto na labhati lūkhassa vā paṇītassa vā bhojanassa yāvadatthaṁ pāripūriṁ.

Tassa evaṁ hoti—

“ahaṁ kho gāmaṁ vā nigamaṁ vā piṇḍāya caranto nālatthaṁ lūkhassa vā paṇītassa vā bhojanassa yāvadatthaṁ pāripūriṁ.

Tassa me kāyo kilanto akammañño.

Handāhaṁ nipajjāmī”ti.

So nipajjati; na vīriyaṁ ārabhati appattassa pattiyā, anadhigatassa adhigamāya, asacchikatassa sacchikiriyāya.

Idaṁ pañcamaṁ kusītavatthu.

Puna caparaṁ bhikkhu gāmaṁ vā nigamaṁ vā piṇḍāya caranto labhati lūkhassa vā paṇītassa vā bhojanassa yāvadatthaṁ pāripūriṁ.

Tassa evaṁ hoti—

“ahaṁ kho gāmaṁ vā nigamaṁ vā piṇḍāya caranto alatthaṁ lūkhassa vā paṇītassa vā bhojanassa yāvadatthaṁ pāripūriṁ.

Tassa me kāyo kilanto akammañño māsācitaṁ maññe.

Handāhaṁ nipajjāmī”ti.

So nipajjati; na vīriyaṁ ārabhati appattassa pattiyā, anadhigatassa adhigamāya, asacchikatassa sacchikiriyāya.

Idaṁ chaṭṭhaṁ kusītavatthu.

Puna caparaṁ bhikkhuno uppanno hoti appamattako ābādho.

Tassa evaṁ hoti—

“uppanno kho me ayaṁ appamattako ābādho.

Atthi kappo nipajjituṁ.

Handāhaṁ nipajjāmī”ti.

So nipajjati; na vīriyaṁ ārabhati appattassa pattiyā, anadhigatassa adhigamāya, asacchikatassa sacchikiriyāya.

Idaṁ sattamaṁ kusītavatthu.

Puna caparaṁ bhikkhu gilānā vuṭṭhito hoti aciravuṭṭhito gelaññā.

Tassa evaṁ hoti—

“ahaṁ kho gilānā vuṭṭhito aciravuṭṭhito gelaññā.

Tassa me kāyo dubbalo akammañño.

Handāhaṁ nipajjāmī”ti.

So nipajjati; na vīriyaṁ ārabhati appattassa pattiyā, anadhigatassa adhigamāya, asacchikatassa sacchikiriyāya.

Idaṁ aṭṭhamaṁ kusītavatthu.

Imāni aṭṭha kusītavatthūni.

Tattha katamesu aṭṭhasu lokadhammesu cittassa paṭighāto?

Lābhe sārāgo, alābhe paṭivirodho, yase sārāgo, ayase paṭivirodho, pasaṁsāya sārāgo, nindāya paṭivirodho, sukhe sārāgo, dukkhe paṭivirodho—

imesu aṭṭhasu lokadhammesu cittassa paṭighāto.

Tattha katame aṭṭha anariyavohārā?

Adiṭṭhe diṭṭhavāditā, assute sutavāditā, amute mutavāditā, aviññāte viññātavāditā, diṭṭhe adiṭṭhavāditā, sute assutavāditā, mute amutavāditā, viññāte aviññātavāditā—

ime aṭṭha anariyavohārā.

Tattha katame aṭṭha micchattā?

Micchādiṭṭhi, micchāsaṅkappo, micchāvācā, micchākammanto, micchāājīvo, micchāvāyāmo, micchāsati, micchāsamādhi—

ime aṭṭha micchattā.

Tattha katame aṭṭha purisadosā?

Idha bhikkhū bhikkhuṁ āpattiyā codenti.

So bhikkhu bhikkhūhi āpattiyā codīyamāno “na sarāmi na sarāmī”ti assatiyāva nibbeṭheti.

Ayaṁ paṭhamo purisadoso.

Puna caparaṁ bhikkhū bhikkhuṁ āpattiyā codenti.

So bhikkhu bhikkhūhi āpattiyā codīyamāno codakaṁyeva paṭippharati—

“kiṁ nu kho tuyhaṁ bālassa abyattassa bhaṇitena.

Tvampi nāma maṁ bhaṇitabbaṁ maññasī”ti.

Ayaṁ dutiyo purisadoso.

Puna caparaṁ bhikkhū bhikkhuṁ āpattiyā codenti.

So bhikkhu bhikkhūhi āpattiyā codīyamāno codakaṁyeva paccāropeti—

“tvampi khosi itthannāmaṁ āpattiṁ āpanno.

Tvaṁ tāva paṭhamaṁ paṭikarohī”ti.

Ayaṁ tatiyo purisadoso.

Puna caparaṁ bhikkhū bhikkhuṁ āpattiyā codenti.

So bhikkhu bhikkhūhi āpattiyā codīyamāno aññenāññaṁ paṭicarati, bahiddhā kathaṁ apanāmeti, kopañca dosañca appaccayañca pātukaroti.

Ayaṁ catuttho purisadoso.

Puna caparaṁ bhikkhū bhikkhuṁ āpattiyā codenti.

So bhikkhu bhikkhūhi āpattiyā codīyamāno saṅghamajjhe bāhāvikkhepakaṁ bhaṇati.

Ayaṁ pañcamo purisadoso.

Puna caparaṁ bhikkhū bhikkhuṁ āpattiyā codenti.

So bhikkhu bhikkhūhi āpattiyā codīyamāno “nevāhaṁ āpannomhi, na panāhaṁ anāpannomhī”ti tuṇhībhūto saṅghaṁ viheseti.

Ayaṁ chaṭṭho purisadoso.

Puna caparaṁ bhikkhū bhikkhuṁ āpattiyā codenti.

So bhikkhu bhikkhūhi āpattiyā codīyamāno anādiyitvā saṅghaṁ, anādiyitvā codakaṁ, sāpattikova yenakāmaṁ pakkamati.

Ayaṁ sattamo purisadoso.

Puna caparaṁ bhikkhū bhikkhuṁ āpattiyā codenti.

So bhikkhu bhikkhūhi āpattiyā codīyamāno evamāha—

“kiṁ nu kho tumhe āyasmanto atibāḷhaṁ mayi byāvaṭā.

Idānāhaṁ sikkhaṁ paccakkhāya hīnāyāvattissāmī”ti.

So sikkhaṁ paccakkhāya hīnāyāvattitvā evamāha—

“idāni kho tumhe āyasmanto attamanā hothā”ti.

Ayaṁ aṭṭhamo purisadoso.

Ime aṭṭha purisadosā.

Tattha katame aṭṭha asaññīvādā?

“Rūpī attā hoti arogo paraṁ maraṇā”ti—

asaññīti naṁ paññapenti;

arūpī attā …pe…

rūpī ca arūpī ca …pe…

nevarūpīnārūpī …pe…

“antavā attā hoti arogo paraṁ maraṇā”ti—

asaññīti naṁ paññapenti;

“anantavā attā hoti arogo paraṁ maraṇā”ti—

asaññīti naṁ paññapenti;

“antavā ca anantavā ca attā hoti arogo paraṁ maraṇā”ti—

asaññīti naṁ paññapenti;

“nevantavā nānantavā attā hoti arogo paraṁ maraṇā”ti—

asaññīti naṁ paññapenti.

Ime aṭṭha asaññīvādā.

Tattha katame aṭṭha nevasaññīnāsaññīvādā?

“Rūpī attā hoti arogo paraṁ maraṇā”ti—

nevasaññīnāsaññīti naṁ paññapenti;

“arūpī attā hoti arogo paraṁ maraṇā”ti—

nevasaññīnāsaññīti naṁ paññapenti;

“rūpī ca arūpī ca attā hoti arogo paraṁ maraṇā”ti—

nevasaññīnāsaññīti naṁ paññapenti;

“nevarūpīnārūpī attā hoti arogo paraṁ maraṇā”ti—

nevasaññīnāsaññīti naṁ paññapenti;

“antavā attā hoti arogo paraṁ maraṇā”ti—

nevasaññīnāsaññīti naṁ paññapenti;

“anantavā attā hoti arogo paraṁ maraṇā”ti—

nevasaññīnāsaññīti naṁ paññapenti;

“antavā ca anantavā ca attā hoti arogo paraṁ maraṇā”ti—

nevasaññīnāsaññīti naṁ paññapenti;

“nevantavā nānantavā attā hoti arogo paraṁ maraṇā”ti—

nevasaññīnāsaññīti naṁ paññapenti.

Ime aṭṭha nevasaññīnāsaññīvādā.

Aṭṭhakaṁ.

9. Navakaniddesa

Tattha katamāni nava āghātavatthūni?

“Anatthaṁ me acarī”ti āghāto jāyati;

“anatthaṁ me caratī”ti āghāto jāyati;

“anatthaṁ me carissatī”ti āghāto jāyati;

“piyassa me manāpassa anatthaṁ acari …pe…

anatthaṁ carati …pe…

anatthaṁ carissatī”ti āghāto jāyati;

“appiyassa me amanāpassa atthaṁ acari …pe…

atthaṁ carati …pe…

atthaṁ carissatī”ti āghāto jāyati.

Imāni nava āghātavatthūni.

Tattha katamāni nava purisamalāni?

Kodho, makkho, issā, macchariyaṁ, māyā, sāṭheyyaṁ, musāvādo, pāpicchatā, micchādiṭṭhi—

imāni nava purisamalāni.

Tattha katame navavidhā mānā?

“Seyyassa seyyohamasmī”ti māno, “seyyassa sadisohamasmī”ti māno, “seyyassa hīnohamasmī”ti māno, “sadisassa seyyohamasmī”ti māno, “sadisassa sadisohamasmī”ti māno, “sadisassa hīnohamasmī”ti māno, “hīnassa seyyohamasmī”ti māno, “hīnassa sadisohamasmī”ti māno, “hīnassa hīnohamasmī”ti māno—

ime navavidhā mānā.

Tattha katame nava taṇhāmūlakā dhammā?

Taṇhaṁ paṭicca pariyesanā, pariyesanaṁ paṭicca lābho, lābhaṁ paṭicca vinicchayo, vinicchayaṁ paṭicca chandarāgo, chandarāgaṁ paṭicca ajjhosānaṁ, ajjhosānaṁ paṭicca pariggaho, pariggahaṁ paṭicca macchariyaṁ, macchariyaṁ paṭicca ārakkho, ārakkhādhikaraṇaṁ daṇḍādānasatthādānakalahaviggahavivādatuvaṁtuvaṁpesuññamusāvādā aneke pāpakā akusalā dhammā sambhavanti—

ime nava taṇhāmūlakā dhammā.

Tattha katamāni nava iñjitāni?

“Asmī”ti iñjitametaṁ, “ahamasmī”ti iñjitametaṁ, “ayamahamasmī”ti iñjitametaṁ “bhavissan”ti iñjitametaṁ, “rūpī bhavissan”ti iñjitametaṁ, “arūpī bhavissan”ti iñjitametaṁ, “saññī bhavissan”ti iñjitametaṁ, “asaññī bhavissan”ti iñjitametaṁ, “nevasaññīnāsaññī bhavissan”ti iñjitametaṁ—

imāni nava iñjitāni.

Tattha katamāni nava maññitāni …pe…

nava phanditāni …pe…

nava papañcitāni …pe…

nava saṅkhatāni?

“Asmī”ti saṅkhatametaṁ, “ahamasmī”ti saṅkhatametaṁ, “ayamahamasmī”ti saṅkhatametaṁ, “bhavissan”ti saṅkhatametaṁ, “rūpī bhavissan”ti saṅkhatametaṁ, “arūpī bhavissan”ti saṅkhatametaṁ, “saññī bhavissan”ti saṅkhatametaṁ, “asaññī bhavissan”ti saṅkhatametaṁ, “nevasaññīnāsaññī bhavissan”ti saṅkhatametaṁ—

imāni nava saṅkhatāni. –9

Navakaṁ.

10. Dasakaniddesa

Tattha katamāni dasa kilesavatthūni?

Lobho, doso, moho, māno, diṭṭhi, vicikicchā, thinaṁ, uddhaccaṁ, ahirikaṁ, anottappaṁ—

imāni dasa kilesavatthūni.

Tattha katamāni dasa āghātavatthūni?

“Anatthaṁ me acarī”ti āghāto jāyati, “anatthaṁ me caratī”ti āghāto jāyati, “anatthaṁ me carissatī”ti āghāto jāyati, “piyassa me manāpassa anatthaṁ acari …pe…

anatthaṁ carati …pe…

anatthaṁ carissatī”ti āghāto jāyati, “appiyassa me amanāpassa atthaṁ acari …pe…

atthaṁ carati …pe…

atthaṁ carissatī”ti āghāto jāyati, aṭṭhāne vā pana āghāto jāyati—

imāni dasa āghātavatthūni.

Tattha katame dasa akusalakammapathā?

Pāṇātipāto, adinnādānaṁ, kāmesumicchācāro, musāvādo, pisuṇā vācā, pharusā vācā, samphappalāpo, abhijjhā, byāpādo, micchādiṭṭhi—

ime dasa akusalakammapathā.

Tattha katamāni dasa saṁyojanāni?

Kāmarāgasaṁyojanaṁ, paṭighasaṁyojanaṁ, mānasaṁyojanaṁ, diṭṭhisaṁyojanaṁ, vicikicchāsaṁyojanaṁ, sīlabbataparāmāsasaṁyojanaṁ, bhavarāgasaṁyojanaṁ, issāsaṁyojanaṁ, macchariyasaṁyojanaṁ, avijjāsaṁyojanaṁ—

imāni dasa saṁyojanāni.

Tattha katame dasa micchattā?

Micchādiṭṭhi, micchāsaṅkappo, micchāvācā, micchākammanto, micchāājīvo, micchāvāyāmo, micchāsati, micchāsamādhi, micchāñāṇaṁ, micchāvimutti—

ime dasa micchattā.

Tattha katamā dasavatthukā micchādiṭṭhi?

“Natthi dinnaṁ, natthi yiṭṭhaṁ, natthi hutaṁ, natthi sukatadukkaṭānaṁ kammānaṁ phalaṁ vipāko, natthi ayaṁ loko, natthi paro loko, natthi mātā, natthi pitā, natthi sattā opapātikā, natthi loke samaṇabrāhmaṇā sammaggatā sammā paṭipannā ye imañca lokaṁ parañca lokaṁ sayaṁ abhiññā sacchikatvā pavedentī”ti—

ayaṁ dasavatthukā micchādiṭṭhi.

Tattha katamā dasavatthukā antaggāhikā diṭṭhi?

Sassato lokoti vā, asassato lokoti vā, antavā lokoti vā, anantavā lokoti vā, taṁ jīvaṁ taṁ sarīranti vā, aññaṁ jīvaṁ aññaṁ sarīranti vā, hoti tathāgato paraṁ maraṇāti vā, na hoti tathāgato paraṁ maraṇāti vā, hoti ca na ca hoti tathāgato paraṁ maraṇāti vā, neva hoti na na hoti tathāgato paraṁ maraṇāti vā—

ayaṁ dasavatthukā antaggāhikā diṭṭhi.

Dasakaṁ.

11. Taṇhāvicaritaniddesa

Tattha katamāni aṭṭhārasa taṇhāvicaritāni ajjhattikassa upādāya?

Asmīti hoti, itthasmīti hoti, evasmīti hoti, aññathāsmīti hoti, bhavissanti hoti, itthaṁ bhavissanti hoti, evaṁ bhavissanti hoti, aññathā bhavissanti hoti, asasmīti hoti, sātasmīti hoti, siyanti hoti, itthaṁ siyanti hoti, evaṁ siyanti hoti, aññathā siyanti hoti, apāhaṁ siyanti hoti, apāhaṁ itthaṁ siyanti hoti, apāhaṁ evaṁ siyanti hoti, apāhaṁ aññathā siyanti hoti.

Kathañca asmīti hoti?

Kañci dhammaṁ anavakāriṁ karitvā rūpaṁ …pe…

vedanaṁ …pe…

saññaṁ …pe…

saṅkhāre …pe…

viññāṇaṁ asmīti chandaṁ paṭilabhati, asmīti mānaṁ paṭilabhati, asmīti diṭṭhiṁ paṭilabhati.

Tasmiṁ sati imāni papañcitāni honti—

itthasmīti vā evasmīti vā aññathāsmīti vā.

Kathañca itthasmīti hoti?

Khattiyosmīti vā, brāhmaṇosmīti vā, vessosmīti vā, suddosmīti vā, gahaṭṭhosmīti vā, pabbajitosmīti vā, devosmīti vā, manussosmīti vā, rūpīsmīti vā, arūpīsmīti vā, saññīsmīti vā, asaññīsmīti vā, nevasaññīnāsaññīsmīti vā—

evaṁ itthasmīti hoti.

Kathañca evasmīti hoti?

Parapuggalaṁ upanidhāya yathā so khattiyo tathāhaṁ khattiyosmīti vā, yathā so brāhmaṇo tathāhaṁ brāhmaṇosmīti vā, yathā so vesso tathāhaṁ vessosmīti vā yathā so suddo tathāhaṁ suddosmīti vā, yathā so gahaṭṭho tathāhaṁ gahaṭṭhosmīti vā, yathā so pabbajito tathāhaṁ pabbajitosmīti vā, yathā so devo tathāhaṁ devosmīti vā, yathā so manusso tathāhaṁ manussosmīti vā, yathā so rūpī tathāhaṁ rūpīsmīti vā, yathā so arūpī tathāhaṁ arūpīsmīti vā, yathā so saññī tathāhaṁ saññīsmīti vā, yathā so asaññī tathāhaṁ asaññīsmīti vā, yathā so nevasaññīnāsaññī tathāhaṁ nevasaññīnāsaññīsmīti vā—

evaṁ evasmīti hoti.

Kathañca aññathāsmīti hoti?

Parapuggalaṁ upanidhāya yathā so khattiyo nāhaṁ tathā khattiyosmīti vā yathā so brāhmaṇo nāhaṁ tathā brāhmaṇosmīti vā, yathā so vesso nāhaṁ tathā vessosmīti vā, yathā so suddo nāhaṁ tathā suddosmīti vā, yathā so gahaṭṭho nāhaṁ tathā gahaṭṭhosmīti vā, yathā so pabbajito nāhaṁ tathā pabbajitosmīti vā, yathā so devo nāhaṁ tathā devosmīti vā, yathā so manusso nāhaṁ tathā manussosmīti vā, yathā so rūpī nāhaṁ tathā rūpīsmīti vā, yathā so arūpī nāhaṁ tathā arūpīsmīti vā, yathā so saññī nāhaṁ tathā saññīsmīti vā, yathā so asaññī nāhaṁ tathā asaññīsmīti vā, yathā so nevasaññīnāsaññī nāhaṁ tathā nevasaññīnāsaññīsmīti vā—

evaṁ aññathāsmīti hoti.

Kathañca bhavissanti hoti?

Kañci dhammaṁ anavakāriṁ karitvā rūpaṁ …pe…

vedanaṁ …pe…

saññaṁ …pe…

saṅkhāre …pe…

viññāṇaṁ bhavissanti chandaṁ paṭilabhati, bhavissanti mānaṁ paṭilabhati, bhavissanti diṭṭhiṁ paṭilabhati.

Tasmiṁ sati imāni papañcitāni honti—

itthaṁ bhavissanti vā, evaṁ bhavissanti vā, aññathā bhavissanti vā.

Kathañca itthaṁ bhavissanti hoti?

Khattiyo bhavissanti vā, brāhmaṇo bhavissanti vā, vesso bhavissanti vā, suddo bhavissanti vā, gahaṭṭho bhavissanti vā, pabbajito bhavissanti vā, devo bhavissanti vā, manusso bhavissanti vā, rūpī bhavissanti vā, arūpī bhavissanti vā, saññī bhavissanti vā, asaññī bhavissanti vā, nevasaññīnāsaññī bhavissanti vā—

evaṁ itthaṁ bhavissanti hoti.

Kathañca evaṁ bhavissanti hoti?

Parapuggalaṁ upanidhāya yathā so khattiyo tathāhaṁ khattiyo bhavissanti vā, yathā so brāhmaṇo tathāhaṁ brāhmaṇo bhavissanti vā …pe…

yathā so nevasaññīnāsaññī tathāhaṁ nevasaññīnāsaññī bhavissanti vā—

evaṁ bhavissanti hoti.

Kathañca aññathā bhavissanti hoti?

Parapuggalaṁ upanidhāya yathā so khattiyo nāhaṁ tathā khattiyo bhavissanti vā, yathā so brāhmaṇo nāhaṁ tathā brāhmaṇo bhavissanti vā …pe…

yathā so nevasaññīnāsaññī nāhaṁ tathā nevasaññīnāsaññī bhavissanti vā—

evaṁ aññathā bhavissanti hoti.

Kathañca asasmīti hoti?

Kañci dhammaṁ anavakāriṁ karitvā rūpaṁ …pe…

vedanaṁ … saññaṁ … saṅkhāre … viññāṇaṁ niccosmi dhuvosmi sassatosmi avipariṇāmadhammosmīti—

evaṁ asasmīti hoti.

Kathañca sātasmīti hoti?

Kañci dhammaṁ anavakāriṁ karitvā rūpaṁ …pe…

vedanaṁ … saññaṁ … saṅkhāre … viññāṇaṁ ucchijjissāmi vinassissāmi na bhavissāmīti—

evaṁ sātasmīti hoti.

Kathañca siyanti hoti?

Kañci dhammaṁ anavakāriṁ karitvā rūpaṁ …pe…

vedanaṁ … saññaṁ … saṅkhāre … viññāṇaṁ siyanti chandaṁ paṭilabhati, siyanti mānaṁ paṭilabhati, siyanti diṭṭhiṁ paṭilabhati.

Tasmiṁ sati imāni papañcitāni honti—

itthaṁ siyanti vā, evaṁ siyanti vā, aññathā siyanti vā.

Kathañca itthaṁ siyanti hoti?

Khattiyo siyanti vā, brāhmaṇo siyanti vā, vesso siyanti vā, suddo siyanti vā, gahaṭṭho siyanti vā, pabbajito siyanti vā, devo siyanti vā, manusso siyanti vā, rūpī siyanti vā, arūpī siyanti vā, saññī siyanti vā, asaññī siyanti vā, nevasaññīnāsaññī siyanti vā—

evaṁ itthaṁ siyanti hoti.

Kathañca evaṁ siyanti hoti?

Parapuggalaṁ upanidhāya yathā so khattiyo tathāhaṁ khattiyo siyanti vā, yathā so brāhmaṇo tathāhaṁ brāhmaṇo siyanti vā …pe…

yathā so nevasaññīnāsaññī tathāhaṁ nevasaññīnāsaññī siyanti vā—

evaṁ evaṁ siyanti hoti.

Kathañca aññathā siyanti hoti?

Parapuggalaṁ upanidhāya yathā so khattiyo nāhaṁ tathā khattiyo siyanti vā, yathā so brāhmaṇo nāhaṁ tathā brāhmaṇo siyanti vā …pe…

yathā so nevasaññīnāsaññī nāhaṁ tathā nevasaññīnāsaññī siyanti vā—

evaṁ aññathā siyanti hoti.

Kathañca apāhaṁ siyanti hoti?

Kañci dhammaṁ anavakāriṁ karitvā rūpaṁ …pe…

vedanaṁ …pe…

saññaṁ …pe…

saṅkhāre …pe…

viññāṇaṁ apāhaṁ siyanti chandaṁ paṭilabhati, apāhaṁ siyanti mānaṁ paṭilabhati, apāhaṁ siyanti diṭṭhiṁ paṭilabhati.

Tasmiṁ sati imāni papañcitāni honti—

apāhaṁ itthaṁ siyanti vā, apāhaṁ evaṁ siyanti vā, apāhaṁ aññathā siyanti vā.

Kathañca apāhaṁ itthaṁ siyanti hoti?

Apāhaṁ khattiyo siyanti vā, apāhaṁ brāhmaṇo siyanti vā, apāhaṁ vesso siyanti vā, apāhaṁ suddo siyanti vā, apāhaṁ gahaṭṭho siyanti vā, apāhaṁ pabbajito siyanti vā, apāhaṁ devo siyanti vā, apāhaṁ manusso siyanti vā, apāhaṁ rūpī siyanti vā, apāhaṁ arūpī siyanti vā, apāhaṁ saññī siyanti vā, apāhaṁ asaññī siyanti vā, apāhaṁ nevasaññīnāsaññī siyanti vā—

evaṁ apāhaṁ itthaṁ siyanti hoti.

Kathañca apāhaṁ evaṁ siyanti hoti?

Parapuggalaṁ upanidhāya yathā so khattiyo apāhaṁ tathā khattiyo siyanti vā, yathā so brāhmaṇo apāhaṁ tathā brāhmaṇo siyanti vā …pe…

yathā so nevasaññīnāsaññī apāhaṁ tathā nevasaññīnāsaññī siyanti vā—

evaṁ apāhaṁ evaṁ siyanti hoti.

Kathañca apāhaṁ aññathā siyanti hoti?

Parapuggalaṁ upanidhāya yathā so khattiyo apāhaṁ na tathā khattiyo siyanti vā, yathā so brāhmaṇo apāhaṁ na tathā brāhmaṇo siyanti vā …pe…

yathā so nevasaññīnāsaññī apāhaṁ na tathā nevasaññīnāsaññī siyanti vā—

evaṁ apāhaṁ aññathā siyanti hoti.

Imāni aṭṭhārasa taṇhāvicaritāni ajjhattikassa upādāya.

Tattha katamāni aṭṭhārasa taṇhāvicaritāni bāhirassa upādāya?

Iminā asmīti hoti, iminā itthasmīti hoti, iminā evasmīti hoti, iminā aññathāsmīti hoti, iminā bhavissanti hoti, iminā itthaṁ bhavissanti hoti, iminā evaṁ bhavissanti hoti, iminā aññathā bhavissanti hoti, iminā asasmīti hoti, iminā sātasmīti hoti, iminā siyanti hoti, iminā itthaṁ siyanti hoti, iminā evaṁ siyanti hoti, iminā aññathā siyanti hoti, iminā apāhaṁ siyanti hoti, iminā apāhaṁ itthaṁ siyanti hoti, iminā apāhaṁ evaṁ siyanti hoti, iminā apāhaṁ aññathā siyanti hoti.

Kathañca iminā asmīti hoti?

Kañci dhammaṁ avakāriṁ karitvā rūpaṁ …pe…

vedanaṁ …pe…

saññaṁ …pe…

saṅkhāre …pe…

viññāṇaṁ iminā asmīti chandaṁ paṭilabhati, iminā asmīti mānaṁ paṭilabhati, iminā asmīti diṭṭhiṁ paṭilabhati.

Tasmiṁ sati imāni papañcitāni honti—

iminā itthasmīti vā, iminā evasmīti vā, iminā aññathāsmīti vā.

Kathañca iminā itthasmīti hoti?

Iminā khattiyosmīti vā, iminā brāhmaṇosmīti vā, iminā vessosmīti vā, iminā suddosmīti vā, iminā gahaṭṭhosmīti vā, iminā pabbajitosmīti vā, iminā devosmīti vā, iminā manussosmīti vā, iminā rūpīsmīti vā, iminā arūpīsmīti vā, iminā saññīsmīti vā, iminā asaññīsmīti vā, iminā nevasaññīnāsaññīsmīti vā—

evaṁ iminā itthasmīti hoti.

Kathañca iminā evasmīti hoti?

Parapuggalaṁ upanidhāya yathā so khattiyo iminā tathāhaṁ khattiyosmīti vā, yathā so brāhmaṇo iminā tathāhaṁ brāhmaṇosmīti vā …pe…

yathā so nevasaññīnāsaññī iminā tathāhaṁ nevasaññīnāsaññīsmīti vā—

evaṁ iminā evasmīti hoti.

Kathañca iminā aññathāsmīti hoti?

Parapuggalaṁ upanidhāya yathā so khattiyo iminā nāhaṁ tathā khattiyosmīti vā, yathā so brāhmaṇo iminā nāhaṁ tathā brāhmaṇosmīti vā …pe…

yathā so nevasaññīnāsaññī iminā nāhaṁ tathā nevasaññīnāsaññīsmīti vā—

evaṁ iminā aññathāsmīti hoti.

Kathañca iminā bhavissanti hoti?

Kañci dhammaṁ avakāriṁ karitvā rūpaṁ …

vedanaṁ …

saññaṁ …

saṅkhāre …

viññāṇaṁ iminā bhavissanti chandaṁ paṭilabhati, iminā bhavissanti mānaṁ paṭilabhati, iminā bhavissanti diṭṭhiṁ paṭilabhati.

Tasmiṁ sati imāni papañcitāni honti—

iminā itthaṁ bhavissanti vā, iminā evaṁ bhavissanti vā, iminā aññathā bhavissanti vā.

Kathañca iminā itthaṁ bhavissanti hoti?

Iminā khattiyo bhavissanti vā …pe… iminā arūpī bhavissanti vā, iminā saññī bhavissanti vā, iminā asaññī bhavissanti vā, iminā nevasaññīnāsaññī bhavissanti vā—

evaṁ iminā itthaṁ bhavissanti hoti.

Kathañca iminā evaṁ bhavissanti hoti?

Parapuggalaṁ upanidhāya yathā so khattiyo iminā tathāhaṁ khattiyo bhavissanti vā, yathā so brāhmaṇo iminā tathāhaṁ brāhmaṇo bhavissanti vā …pe…

yathā so nevasaññīnāsaññī iminā tathāhaṁ nevasaññīnāsaññī bhavissanti vā—

evaṁ iminā evaṁ bhavissanti hoti.

Kathañca iminā aññathā bhavissanti hoti?

Parapuggalaṁ upanidhāya yathā so khattiyo iminā nāhaṁ tathā khattiyo bhavissanti vā, yathā so brāhmaṇo iminā nāhaṁ tathā brāhmaṇo bhavissanti vā …pe…

yathā so nevasaññīnāsaññī iminā nāhaṁ tathā nevasaññīnāsaññī bhavissanti vā—

evaṁ iminā aññathā bhavissanti hoti.

Kathañca iminā asasmīti hoti?

Kañci dhammaṁ avakāriṁ karitvā rūpaṁ …pe…

vedanaṁ …pe…

saññaṁ …pe…

saṅkhāre …pe…

viññāṇaṁ iminā niccosmi dhuvosmi sassatosmi avipariṇāmadhammosmīti—

evaṁ iminā asasmīti hoti.

Kathañca iminā sātasmīti hoti?

Kañci dhammaṁ avakāriṁ karitvā rūpaṁ …pe…

vedanaṁ … saññaṁ … saṅkhāre … viññāṇaṁ iminā ucchijjissāmi vinassissāmi na bhavissāmīti—

evaṁ iminā sātasmīti hoti.

Kathañca iminā siyanti hoti?

Kañci dhammaṁ avakāriṁ karitvā rūpaṁ …pe…

vedanaṁ …pe…

saññaṁ …pe…

saṅkhāre …pe…

viññāṇaṁ iminā siyanti chandaṁ paṭilabhati, iminā siyanti mānaṁ paṭilabhati, iminā siyanti diṭṭhiṁ paṭilabhati.

Tasmiṁ sati imāni papañcitāni honti—

iminā itthaṁ siyanti vā, iminā evaṁ siyanti vā, iminā aññathā siyanti vā.

Kathañca iminā itthaṁ siyanti hoti?

Iminā khattiyo siyanti vā, iminā brāhmaṇo siyanti vā, iminā vesso siyanti vā, iminā suddo siyanti vā, iminā gahaṭṭho siyanti vā, iminā pabbajito siyanti vā, iminā devo siyanti vā, iminā manusso siyanti vā, iminā rūpī siyanti vā, iminā arūpī siyanti vā, iminā saññī siyanti vā, iminā asaññī siyanti vā, iminā nevasaññīnāsaññī siyanti vā—

evaṁ iminā itthaṁ siyanti hoti.

Kathañca iminā evaṁ siyanti hoti?

Parapuggalaṁ upanidhāya yathā so khattiyo iminā tathāhaṁ khattiyo siyanti vā, yathā so brāhmaṇo iminā tathāhaṁ brāhmaṇo siyanti vā …pe…

yathā so nevasaññīnāsaññī iminā tathāhaṁ nevasaññīnāsaññī siyanti vā—

evaṁ iminā evaṁ siyanti hoti.

Kathañca iminā aññathā siyanti hoti?

Parapuggalaṁ upanidhāya yathā so khattiyo iminā nāhaṁ tathā khattiyo siyanti vā, yathā so brāhmaṇo iminā nāhaṁ tathā brāhmaṇo siyanti vā …pe…

yathā so nevasaññīnāsaññī iminā nāhaṁ tathā nevasaññīnāsaññī siyanti vā—

evaṁ iminā aññathā siyanti hoti.

Kathañca iminā apāhaṁ siyanti hoti?

Kañci dhammaṁ avakāriṁ karitvā rūpaṁ …pe…

vedanaṁ …

saññaṁ …

saṅkhāre …

viññāṇaṁ iminā apāhaṁ siyanti chandaṁ paṭilabhati, iminā apāhaṁ siyanti mānaṁ paṭilabhati, iminā apāhaṁ siyanti diṭṭhiṁ paṭilabhati.

Tasmiṁ sati imāni papañcitāni honti—

iminā apāhaṁ itthaṁ siyanti vā, iminā apāhaṁ evaṁ siyanti vā, iminā apāhaṁ aññathā siyanti vā.

Kathañca iminā apāhaṁ itthaṁ siyanti hoti?

Iminā apāhaṁ khattiyo siyanti vā, iminā apāhaṁ brāhmaṇo siyanti vā, iminā apāhaṁ vesso siyanti vā, iminā apāhaṁ suddo siyanti vā, iminā apāhaṁ gahaṭṭho siyanti vā, iminā apāhaṁ pabbajito siyanti vā, iminā apāhaṁ devo siyanti vā, iminā apāhaṁ manusso siyanti vā, iminā apāhaṁ rūpī siyanti vā, iminā apāhaṁ arūpī siyanti vā, iminā apāhaṁ saññī siyanti vā, iminā apāhaṁ asaññī siyanti vā, iminā apāhaṁ nevasaññīnāsaññī siyanti vā—

evaṁ iminā apāhaṁ itthaṁ siyanti hoti.

Kathañca iminā apāhaṁ evaṁ siyanti hoti?

Parapuggalaṁ upanidhāya yathā so khattiyo iminā apāhaṁ tathā khattiyo siyanti vā, yathā so brāhmaṇo iminā apāhaṁ tathā brāhmaṇo siyanti vā …pe…

yathā so nevasaññīnāsaññī iminā apāhaṁ tathā nevasaññīnāsaññī siyanti vā—

evaṁ iminā apāhaṁ evaṁ siyanti hoti.

Kathañca iminā apāhaṁ aññathā siyanti hoti?

Parapuggalaṁ upanidhāya yathā so khattiyo iminā apāhaṁ na tathā khattiyo siyanti vā, yathā so brāhmaṇo iminā apāhaṁ na tathā brāhmaṇo siyanti vā …pe…

yathā so nevasaññīnāsaññī iminā apāhaṁ na tathā nevasaññīnāsaññī siyanti vā—

evaṁ iminā apāhaṁ aññathā siyanti hoti.

Imāni aṭṭhārasa taṇhāvicaritāni bāhirassa upādāya.

Iti imāni aṭṭhārasa taṇhāvicaritāni ajjhattikassa upādāya, imāni aṭṭhārasa taṇhāvicaritāni bāhirassa upādāya, tadekajjhaṁ abhisaññūhitvā abhisaṅkhipitvā chattiṁsa taṇhāvicaritāni honti.

Iti evarūpāni atītāni chattiṁsa taṇhāvicaritāni, anāgatāni chattiṁsa taṇhāvicaritāni, paccuppannāni chattiṁsa taṇhāvicaritāni, tadekajjhaṁ abhisaññūhitvā abhisaṅkhipitvā aṭṭhataṇhāvicaritasataṁ hoti.

Tattha katamāni dvāsaṭṭhi diṭṭhigatāni brahmajāle veyyākaraṇe vuttāni bhagavatā?

Cattāro sassatavādā, cattāro ekaccasassatikā, cattāro antānantikā, cattāro amarāvikkhepikā, dve adhiccasamuppannikā, soḷasa saññīvādā, aṭṭha asaññīvādā, aṭṭha nevasaññīnāsaññīvādā, satta ucchedavādā, pañca diṭṭhadhammanibbānavādā—

imāni dvāsaṭṭhi diṭṭhigatāni brahmajāle veyyākaraṇe vuttāni bhagavatāti.

Khuddakavatthuvibhaṅgo niṭṭhito.