abhidhamma » vb » Vibhaṅga

Dhammahadayavibhaṅga

1. Sabbasaṅgāhikavāra

Kati khandhā, kati āyatanāni, kati dhātuyo, kati saccāni, kati indriyāni, kati hetū, kati āhārā, kati phassā, kati vedanā, kati saññā, kati cetanā, kati cittāni?

Pañcakkhandhā, dvādasāyatanāni, aṭṭhārasa dhātuyo, cattāri saccāni, bāvīsatindriyāni, nava hetū, cattāro āhārā, satta phassā, satta vedanā, satta saññā, satta cetanā, satta cittāni.

Tattha katame pañcakkhandhā?

Rūpakkhandho, vedanākkhandho, saññākkhandho, saṅkhārakkhandho, viññāṇakkhandho—

ime vuccanti “pañcakkhandhā”.

Tattha katamāni dvādasāyatanāni?

Cakkhāyatanaṁ, rūpāyatanaṁ, sotāyatanaṁ, saddāyatanaṁ, ghānāyatanaṁ, gandhāyatanaṁ, jivhāyatanaṁ, rasāyatanaṁ, kāyāyatanaṁ, phoṭṭhabbāyatanaṁ, manāyatanaṁ, dhammāyatanaṁ—

imāni vuccanti “dvādasāyatanāni”.

Tattha katamā aṭṭhārasa dhātuyo?

Cakkhudhātu, rūpadhātu, cakkhuviññāṇadhātu, sotadhātu, saddadhātu, sotaviññāṇadhātu, ghānadhātu, gandhadhātu, ghānaviññāṇadhātu, jivhādhātu, rasadhātu, jivhāviññāṇadhātu, kāyadhātu, phoṭṭhabbadhātu, kāyaviññāṇadhātu, manodhātu, dhammadhātu, manoviññāṇadhātu—

imā vuccanti “aṭṭhārasa dhātuyo”.

Tattha katamāni cattāri saccāni?

Dukkhasaccaṁ, samudayasaccaṁ, nirodhasaccaṁ, maggasaccaṁ—

imāni vuccanti “cattāri saccāni”.

Tattha katamāni bāvīsatindriyāni?

Cakkhundriyaṁ, sotindriyaṁ, ghānindriyaṁ, jivhindriyaṁ, kāyindriyaṁ, manindriyaṁ, itthindriyaṁ, purisindriyaṁ, jīvitindriyaṁ, sukhindriyaṁ, dukkhindriyaṁ, somanassindriyaṁ, domanassindriyaṁ, upekkhindriyaṁ, saddhindriyaṁ, vīriyindriyaṁ, satindriyaṁ, samādhindriyaṁ, paññindriyaṁ, anaññātaññassāmītindriyaṁ, aññindriyaṁ, aññātāvindriyaṁ—

imāni vuccanti “bāvīsatindriyāni”.

Tattha katame nava hetū?

Tayo kusalahetū, tayo akusalahetū, tayo abyākatahetū.

Tattha katame tayo kusalahetū?

Alobho kusalahetu, adoso kusalahetu, amoho kusalahetu—

ime tayo kusalahetū.

Tattha katame tayo akusalahetū?

Lobho akusalahetu, doso akusalahetu, moho akusalahetu—

ime tayo akusalahetū.

Tattha katame tayo abyākatahetū?

Kusalānaṁ vā dhammānaṁ vipākato kiriyābyākatesu vā dhammesu alobho, adoso, amoho—

ime tayo abyākatahetū.

Ime vuccanti “nava hetū”.

Tattha katame cattāro āhārā?

Kabaḷīkārāhāro, phassāhāro, manosañcetanāhāro, viññāṇāhāro—

ime vuccanti “cattāro āhārā”.

Tattha katame satta phassā?

Cakkhusamphasso, sotasamphasso, ghānasamphasso, jivhāsamphasso, kāyasamphasso, manodhātusamphasso, manoviññāṇadhātusamphasso—

ime vuccanti “satta phassā”.

Tattha katamā satta vedanā?

Cakkhusamphassajā vedanā, sotasamphassajā vedanā, ghānasamphassajā vedanā, jivhāsamphassajā vedanā, kāyasamphassajā vedanā, manodhātusamphassajā vedanā, manoviññāṇadhātusamphassajā vedanā—

imā vuccanti “satta vedanā”.

Tattha katamā satta saññā?

Cakkhusamphassajā saññā, sotasamphassajā saññā, ghānasamphassajā saññā, jivhāsamphassajā saññā, kāyasamphassajā saññā, manodhātusamphassajā saññā, manoviññāṇadhātusamphassajā saññā—

imā vuccanti “satta saññā”.

Tattha katamā satta cetanā?

Cakkhusamphassajā cetanā, sotasamphassajā cetanā, ghānasamphassajā cetanā, jivhāsamphassajā cetanā, kāyasamphassajā cetanā, manodhātusamphassajā cetanā, manoviññāṇadhātusamphassajā cetanā—

imā vuccanti “satta cetanā”.

Tattha katamāni satta cittāni?

Cakkhuviññāṇaṁ, sotaviññāṇaṁ, ghānaviññāṇaṁ, jivhāviññāṇaṁ, kāyaviññāṇaṁ, manodhātu, manoviññāṇadhātu—

imāni vuccanti “satta cittāni”.

2. Uppattānuppattivāra

2.1. Kāmadhātu

Kāmadhātuyā kati khandhā, kati āyatanāni, kati dhātuyo, kati saccāni, kati indriyāni, kati hetū, kati āhārā, kati phassā, kati vedanā, kati saññā, kati cetanā, kati cittāni?

Kāmadhātuyā pañcakkhandhā, dvādasāyatanāni, aṭṭhārasa dhātuyo, tīṇi saccāni, bāvīsatindriyāni, nava hetū, cattāro āhārā, satta phassā, satta vedanā, satta saññā, satta cetanā, satta cittāni.

Tattha katame kāmadhātuyā pañcakkhandhā?

Rūpakkhandho, vedanākkhandho, saññākkhandho, saṅkhārakkhandho, viññāṇakkhandho—

ime vuccanti “kāmadhātuyā pañcakkhandhā”.

Tattha katamāni kāmadhātuyā dvādasāyatanāni?

Cakkhāyatanaṁ, rūpāyatanaṁ, sotāyatanaṁ, saddāyatanaṁ, ghānāyatanaṁ, gandhāyatanaṁ, jivhāyatanaṁ, rasāyatanaṁ, kāyāyatanaṁ, phoṭṭhabbāyatanaṁ, manāyatanaṁ, dhammāyatanaṁ—

imāni vuccanti “kāmadhātuyā dvādasāyatanāni”.

Tattha katamā kāmadhātuyā aṭṭhārasa dhātuyo?

Cakkhudhātu, rūpadhātu, cakkhuviññāṇadhātu, sotadhātu, saddadhātu, sotaviññāṇadhātu, ghānadhātu, gandhadhātu, ghānaviññāṇadhātu, jivhādhātu, rasadhātu, jivhāviññāṇadhātu, kāyadhātu, phoṭṭhabbadhātu, kāyaviññāṇadhātu, manodhātu, dhammadhātu, manoviññāṇadhātu—

imā vuccanti “kāmadhātuyā aṭṭhārasa dhātuyo”.

Tattha katamāni kāmadhātuyā tīṇi saccāni?

Dukkhasaccaṁ, samudayasaccaṁ, maggasaccaṁ—

imāni vuccanti “kāmadhātuyā tīṇi saccāni”.

Tattha katamāni kāmadhātuyā bāvīsatindriyāni?

Cakkhundriyaṁ, sotindriyaṁ …pe… aññātāvindriyaṁ—

imāni vuccanti “kāmadhātuyā bāvīsatindriyāni”.

Tattha katame kāmadhātuyā nava hetū?

Tayo kusalahetū, tayo akusalahetū, tayo abyākatahetū …pe…

ime vuccanti “kāmadhātuyā nava hetū”.

Tattha katame kāmadhātuyā cattāro āhārā?

Kabaḷīkārāhāro, phassāhāro, manosañcetanāhāro, viññāṇāhāro—

ime vuccanti “kāmadhātuyā cattāro āhārā”.

Tattha katame kāmadhātuyā satta phassā?

Cakkhusamphasso sotasamphasso, ghānasamphasso, jivhāsamphasso, kāyasamphasso, manodhātusamphasso, manoviññāṇadhātusamphasso—

ime vuccanti “kāmadhātuyā satta phassā”.

Tattha katamā kāmadhātuyā satta vedanā?

Cakkhusamphassajā vedanā, sotasamphassajā vedanā, ghānasamphassajā vedanā, jivhāsamphassajā vedanā, kāyasamphassajā vedanā, manodhātusamphassajā vedanā, manoviññāṇadhātusamphassajā vedanā—

imā vuccanti “kāmadhātuyā satta vedanā”.

Tattha katamā kāmadhātuyā satta saññā?

Cakkhusamphassajā saññā, sotasamphassajā saññā, ghānasamphassajā saññā, jivhāsamphassajā saññā, kāyasamphassajā saññā, manodhātusamphassajā saññā, manoviññāṇadhātusamphassajā saññā—

imā vuccanti “kāmadhātuyā satta saññā”.

Tattha katamā kāmadhātuyā satta cetanā?

Cakkhusamphassajā cetanā, sotasamphassajā cetanā, ghānasamphassajā cetanā, jivhāsamphassajā cetanā, kāyasamphassajā cetanā, manodhātusamphassajā cetanā, manoviññāṇadhātusamphassajā cetanā—

imā vuccanti “kāmadhātuyā satta cetanā”.

Tattha katamāni kāmadhātuyā satta cittāni?

Cakkhuviññāṇaṁ, sotaviññāṇaṁ, ghānaviññāṇaṁ, jivhāviññāṇaṁ, kāyaviññāṇaṁ, manodhātu, manoviññāṇadhātu—

imāni vuccanti “kāmadhātuyā satta cittāni”.

2.2. Rūpadhātu

Rūpadhātuyā kati khandhā, kati āyatanā, kati dhātuyo, kati saccāni, kati indriyāni …pe… kati cittāni?

Rūpadhātuyā pañcakkhandhā, cha āyatanāni, nava dhātuyo, tīṇi saccāni, cuddasindriyāni, aṭṭha hetū, tayo āhārā, cattāro phassā, catasso vedanā, catasso saññā, catasso cetanā, cattāri cittāni.

Tattha katame rūpadhātuyā pañcakkhandhā?

Rūpakkhandho, vedanākkhandho, saññākkhandho, saṅkhārakkhandho, viññāṇakkhandho—

ime vuccanti “rūpadhātuyā pañcakkhandhā”.

Tattha katamāni rūpadhātuyā cha āyatanāni?

Cakkhāyatanaṁ, rūpāyatanaṁ, sotāyatanaṁ, saddāyatanaṁ, manāyatanaṁ, dhammāyatanaṁ—

imāni vuccanti “rūpadhātuyā cha āyatanāni”.

Tattha katamā rūpadhātuyā nava dhātuyo?

Cakkhudhātu, rūpadhātu, cakkhuviññāṇadhātu, sotadhātu, saddadhātu, sotaviññāṇadhātu, manodhātu, dhammadhātu, manoviññāṇadhātu—

imā vuccanti “rūpadhātuyā nava dhātuyo”.

Tattha katamāni rūpadhātuyā tīṇi saccāni?

Dukkhasaccaṁ, samudayasaccaṁ, maggasaccaṁ—

imāni vuccanti “rūpadhātuyā tīṇi saccāni”.

Tattha katamāni rūpadhātuyā cuddasindriyāni?

Cakkhundriyaṁ, sotindriyaṁ, manindriyaṁ, jīvitindriyaṁ, somanassindriyaṁ, upekkhindriyaṁ, saddhindriyaṁ, vīriyindriyaṁ, satindriyaṁ, samādhindriyaṁ, paññindriyaṁ, anaññātaññassāmītindriyaṁ, aññindriyaṁ, aññātāvindriyaṁ—

imāni vuccanti “rūpadhātuyā cuddasindriyāni”.

Tattha katame rūpadhātuyā aṭṭha hetū?

Tayo kusalahetū, dve akusalahetū, tayo abyākatahetū.

Tattha katame tayo kusalahetū?

Alobho kusalahetu, adoso kusalahetu, amoho kusalahetu—

ime tayo kusalahetū.

Tattha katame dve akusalahetū?

Lobho akusalahetu, moho akusalahetu—

ime dve akusalahetū.

Tattha katame tayo abyākatahetū?

Kusalānaṁ vā dhammānaṁ vipākato kiriyābyākatesu vā dhammesu alobho, adoso, amoho—

ime tayo abyākatahetū.

Ime vuccanti rūpadhātuyā aṭṭha hetū.

Tattha katame rūpadhātuyā tayo āhārā?

Phassāhāro, manosañcetanāhāro, viññāṇāhāro—

ime vuccanti “rūpadhātuyā tayo āhārā”.

Tattha katame rūpadhātuyā cattāro phassā?

Cakkhusamphasso, sotasamphasso, manodhātusamphasso, manoviññāṇadhātusamphasso—

ime vuccanti “rūpadhātuyā cattāro phassā”.

Tattha katamā rūpadhātuyā catasso vedanā …pe…

catasso saññā …pe…

catasso cetanā …pe…

cattāri cittāni?

Cakkhuviññāṇaṁ, sotaviññāṇaṁ, manodhātu, manoviññāṇadhātu—

imāni vuccanti “rūpadhātuyā cattāri cittāni”. –12

2.3. Arūpadhātu

Arūpadhātuyā kati khandhā …pe… kati cittāni?

Arūpadhātuyā cattāro khandhā, dve āyatanāni, dve dhātuyo, tīṇi saccāni, ekādasindriyāni, aṭṭha hetū, tayo āhārā, eko phasso, ekā vedanā, ekā saññā, ekā cetanā, ekaṁ cittaṁ.

Tattha katame arūpadhātuyā cattāro khandhā?

Vedanākkhandho, saññākkhandho, saṅkhārakkhandho, viññāṇakkhandho—

ime vuccanti “arūpadhātuyā cattāro khandhā”.

Tattha katamāni arūpadhātuyā dve āyatanāni?

Manāyatanaṁ, dhammāyatanaṁ—

imāni vuccanti “arūpadhātuyā dve āyatanāni”.

Tattha katamā arūpadhātuyā dve dhātuyo?

Manoviññāṇadhātu, dhammadhātu—

imā vuccanti “arūpadhātuyā dve dhātuyo”.

Tattha katamāni arūpadhātuyā tīṇi saccāni?

Dukkhasaccaṁ, samudayasaccaṁ, maggasaccaṁ—

imāni vuccanti “arūpadhātuyā tīṇi saccāni”.

Tattha katamāni arūpadhātuyā ekādasindriyāni?

Manindriyaṁ, jīvitindriyaṁ, somanassindriyaṁ, upekkhindriyaṁ, saddhindriyaṁ, vīriyindriyaṁ, satindriyaṁ, samādhindriyaṁ, paññindriyaṁ, aññindriyaṁ, aññātāvindriyaṁ—

imāni vuccanti “arūpadhātuyā ekādasindriyāni”.

Tattha katame arūpadhātuyā aṭṭha hetū?

Tayo kusalahetū, dve akusalahetū, tayo abyākatahetū …pe…

ime vuccanti “arūpadhātuyā aṭṭha hetū”.

Tattha katame arūpadhātuyā tayo āhārā?

Phassāhāro, manosañcetanāhāro, viññāṇāhāro—

ime vuccanti “arūpadhātuyā tayo āhārā”.

Tattha katamo arūpadhātuyā eko phasso?

Manoviññāṇadhātusamphasso—

ayaṁ vuccati “arūpadhātuyā eko phasso”.

Tattha katamā arūpadhātuyā ekā vedanā …pe…

ekā saññā …pe…

ekā cetanā …pe…

ekaṁ cittaṁ?

Manoviññāṇadhātu—

idaṁ vuccati “arūpadhātuyā ekaṁ cittaṁ”. –12

2.4. Apariyāpanna

Apariyāpanne kati khandhā …pe… kati cittāni?

Apariyāpanne cattāro khandhā, dve āyatanāni, dve dhātuyo, dve saccāni, dvādasindriyāni, cha hetū, tayo āhārā, eko phasso, ekā vedanā, ekā saññā, ekā cetanā, ekaṁ cittaṁ.

Tattha katame apariyāpanne cattāro khandhā?

Vedanākkhandho, saññākkhandho, saṅkhārakkhandho, viññāṇakkhandho—

ime vuccanti “apariyāpanne cattāro khandhā”.

Tattha katamāni apariyāpanne dve āyatanāni?

Manāyatanaṁ, dhammāyatanaṁ—

imāni vuccanti “apariyāpanne dve āyatanāni”.

Tattha katamā apariyāpanne dve dhātuyo?

Manoviññāṇadhātu, dhammadhātu—

imā vuccanti “apariyāpanne dve dhātuyo”.

Tattha katamāni apariyāpanne dve saccāni?

Maggasaccaṁ, nirodhasaccaṁ—

imāni vuccanti “apariyāpanne dve saccāni”.

Tattha katamāni apariyāpanne dvādasindriyāni?

Manindriyaṁ, jīvitindriyaṁ, somanassindriyaṁ, upekkhindriyaṁ, saddhindriyaṁ, vīriyindriyaṁ, satindriyaṁ, samādhindriyaṁ, paññindriyaṁ, anaññātaññassāmītindriyaṁ, aññindriyaṁ, aññātāvindriyaṁ—

imāni vuccanti “apariyāpanne dvādasindriyāni”.

Tattha katame apariyāpanne cha hetū?

Tayo kusalahetū, tayo abyākatahetū.

Tattha katame tayo kusalahetū?

Alobho kusalahetu, adoso kusalahetu, amoho kusalahetu—

ime tayo kusalahetū.

Tattha katame tayo abyākatahetū?

Kusalānaṁ dhammānaṁ vipākato alobho, adoso, amoho—

ime tayo abyākatahetū.

Ime vuccanti “apariyāpanne cha hetū”.

Tattha katame apariyāpanne tayo āhārā?

Phassāhāro, manosañcetanāhāro, viññāṇāhāro—

ime vuccanti “apariyāpanne tayo āhārā”.

Tattha katamo apariyāpanne eko phasso?

Manoviññāṇadhātusamphasso—

ayaṁ vuccati “apariyāpanne eko phasso”.

Tattha katamā apariyāpanne ekā vedanā …pe…

ekā saññā …pe…

ekā cetanā …pe…

ekaṁ cittaṁ?

Manoviññāṇadhātu—

idaṁ vuccati “apariyāpanne ekaṁ cittaṁ”. –12

3. Pariyāpannāpariyāpannavāra

3.1. Kāmadhātu

Pañcannaṁ khandhānaṁ kati kāmadhātupariyāpannā, kati na kāmadhātupariyāpannā …pe…

sattannaṁ cittānaṁ kati kāmadhātupariyāpannā, kati na kāmadhātupariyāpannā?

Rūpakkhandho kāmadhātupariyāpanno;

cattāro khandhā siyā kāmadhātupariyāpannā, siyā na kāmadhātupariyāpannā.

Dasāyatanā kāmadhātupariyāpannā;

dve āyatanā siyā kāmadhātupariyāpannā, siyā na kāmadhātupariyāpannā.

Soḷasa dhātuyo kāmadhātupariyāpannā;

dve dhātuyo siyā kāmadhātupariyāpannā, siyā na kāmadhātupariyāpannā.

Samudayasaccaṁ kāmadhātupariyāpannaṁ;

dve saccā na kāmadhātupariyāpannā;

dukkhasaccaṁ siyā kāmadhātupariyāpannaṁ, siyā na kāmadhātupariyāpannaṁ.

Dasindriyā kāmadhātupariyāpannā;

tīṇindriyā na kāmadhātupariyāpannā;

navindriyā siyā kāmadhātupariyāpannā, siyā na kāmadhātupariyāpannā.

Tayo akusalahetū kāmadhātupariyāpannā;

cha hetū siyā kāmadhātupariyāpannā, siyā na kāmadhātupariyāpannā.

Kabaḷīkāro āhāro kāmadhātupariyāpanno;

tayo āhārā siyā kāmadhātupariyāpannā, siyā na kāmadhātupariyāpannā.

Cha phassā kāmadhātupariyāpannā;

manoviññāṇadhātusamphasso siyā kāmadhātu pariyāpanno, siyā na kāmadhātupariyāpanno.

Cha vedanā …pe…

cha saññā …pe…

cha cetanā …pe…

cha cittā kāmadhātupariyāpannā;

manoviññāṇadhātu siyā kāmadhātupariyāpannā, siyā na kāmadhātupariyāpannā.

3.2. Rūpadhātu

Pañcannaṁ khandhānaṁ kati rūpadhātupariyāpannā, kati na rūpadhātupariyāpannā …pe…

sattannaṁ cittānaṁ kati rūpadhātupariyāpannā, kati na rūpadhātupariyāpannā?

Rūpakkhandho na rūpadhātupariyāpanno;

cattāro khandhā siyā rūpadhātupariyāpannā, siyā na rūpadhātupariyāpannā.

Dasāyatanā na rūpadhātupariyāpannā;

dve āyatanā siyā rūpadhātupariyāpannā, siyā na rūpadhātupariyāpannā.

Soḷasa dhātuyo na rūpadhātupariyāpannā;

dve dhātuyo siyā rūpadhātupariyāpannā, siyā na rūpadhātupariyāpannā.

Tīṇi saccāni na rūpadhātupariyāpannā;

dukkhasaccaṁ siyā rūpadhātupariyāpannaṁ, siyā na rūpadhātupariyāpannaṁ.

Terasindriyā na rūpadhātupariyāpannā;

navindriyā siyā rūpadhātupariyāpannā, siyā na rūpadhātupariyāpannā.

Tayo akusalahetū na rūpadhātupariyāpannā;

cha hetū siyā rūpadhātupariyāpannā, siyā na rūpadhātupariyāpannā.

Kabaḷīkāro āhāro na rūpadhātupariyāpanno;

tayo āhārā siyā rūpadhātupariyāpannā, siyā na rūpadhātupariyāpannā.

Cha phassā na rūpadhātupariyāpannā;

manoviññāṇadhātusamphasso siyā rūpadhātupariyāpanno, siyā na rūpadhātupariyāpanno.

Cha vedanā …pe…

cha saññā …pe…

cha cetanā …pe…

cha cittā na rūpadhātupariyāpannā;

manoviññāṇadhātu siyā rūpadhātupariyāpannā, siyā na rūpadhātupariyāpannā.

3.3. Arūpadhātu

Pañcannaṁ khandhānaṁ kati arūpadhātupariyāpannā, kati na arūpadhātupariyāpannā …pe…

sattannaṁ cittānaṁ kati arūpadhātupariyāpannā, kati na arūpadhātupariyāpannā?

Rūpakkhandho na arūpadhātupariyāpanno;

cattāro khandhā siyā arūpadhātupariyāpannā, siyā na arūpadhātupariyāpannā.

Dasāyatanā na arūpadhātupariyāpannā;

dve āyatanā siyā arūpadhātupariyāpannā, siyā na arūpadhātupariyāpannā.

Soḷasa dhātuyo na arūpadhātupariyāpannā;

dve dhātuyo siyā arūpadhātupariyāpannā, siyā na arūpadhātupariyāpannā.

Tīṇi saccāni na arūpadhātupariyāpannāni.

Dukkhasaccaṁ siyā arūpadhātupariyāpannaṁ, siyā na arūpadhātupariyāpannaṁ.

Cuddasindriyā na arūpadhātupariyāpannā;

aṭṭhindriyā siyā arūpadhātupariyāpannā, siyā na arūpadhātupariyāpannā.

Tayo akusalahetū na arūpadhātupariyāpannā;

cha hetū siyā arūpadhātupariyāpannā, siyā na arūpadhātupariyāpannā.

Kabaḷīkāro āhāro na arūpadhātupariyāpanno;

tayo āhārā siyā arūpadhātupariyāpannā, siyā na arūpadhātupariyāpannā.

Cha phassā na arūpadhātupariyāpannā;

manoviññāṇadhātusamphasso siyā arūpadhātupariyāpanno, siyā na arūpadhātupariyāpanno.

Cha vedanā …pe…

cha saññā …pe…

cha cetanā …pe…

cha cittā na arūpadhātupariyāpannā;

manoviññāṇadhātu siyā arūpadhātupariyāpannā, siyā na arūpadhātupariyāpannā.

3.4. Pariyāpannāpariyāpanna

Pañcannaṁ khandhānaṁ kati pariyāpannā, kati apariyāpannā …pe…

sattannaṁ cittānaṁ kati pariyāpannā, kati apariyāpannā?

Rūpakkhandho pariyāpanno;

cattāro khandhā siyā pariyāpannā, siyā apariyāpannā.

Dasāyatanā pariyāpannā;

dve āyatanā siyā pariyāpannā, siyā apariyāpannā.

Soḷasa dhātuyo pariyāpannā;

dve dhātuyo siyā pariyāpannā, siyā apariyāpannā.

Dve saccā pariyāpannā;

dve saccā apariyāpannā.

Dasindriyā pariyāpannā, tīṇindriyā apariyāpannā;

navindriyā siyā pariyāpannā, siyā apariyāpannā.

Tayo akusalahetū pariyāpannā;

cha hetū siyā pariyāpannā, siyā apariyāpannā.

Kabaḷīkāro āhāro pariyāpanno;

tayo āhārā siyā pariyāpannā, siyā apariyāpannā.

Cha phassā pariyāpannā;

manoviññāṇadhātusamphasso siyā pariyāpanno, siyā apariyāpanno.

Cha vedanā …pe…

cha saññā …pe…

cha cetanā …pe…

cha cittā pariyāpannā;

manoviññāṇadhātu siyā pariyāpannā, siyā apariyāpannā.

4. Dhammadassanavāra

4.1. Kāmadhātu

Kāmadhātuyā upapattikkhaṇe kati khandhā pātubhavanti …pe… kati cittāni pātubhavanti?

Kāmadhātuyā upapattikkhaṇe sabbesaṁ pañcakkhandhā pātubhavanti;

kassaci ekādasāyatanāni pātubhavanti;

kassaci dasāyatanāni pātubhavanti;

kassaci aparāni dasāyatanāni pātubhavanti;

kassaci navāyatanāni pātubhavanti;

kassaci sattāyatanāni pātubhavanti;

kassaci ekādasa dhātuyo pātubhavanti;

kassaci dasa dhātuyo pātubhavanti;

kassaci aparā dasa dhātuyo pātubhavanti;

kassaci nava dhātuyo pātubhavanti;

kassaci satta dhātuyo pātubhavanti;

sabbesaṁ ekaṁ saccaṁ pātubhavati;

kassaci cuddasindriyāni pātubhavanti;

kassaci terasindriyāni pātubhavanti;

kassaci aparāni terasindriyāni pātubhavanti;

kassaci dvādasindriyāni pātubhavanti;

kassaci dasindriyāni pātubhavanti;

kassaci navindriyāni pātubhavanti;

kassaci aparāni navindriyāni pātubhavanti;

kassaci aṭṭhindriyāni pātubhavanti;

kassaci aparāni aṭṭhindriyāni pātubhavanti;

kassaci sattindriyāni pātubhavanti;

kassaci pañcindriyāni pātubhavanti;

kassaci cattārindriyāni pātubhavanti;

kassaci tayo hetū pātubhavanti;

kassaci dve hetū pātubhavanti;

kassaci ahetukā pātubhavanti;

sabbesaṁ cattāro āhārā pātubhavanti;

sabbesaṁ eko phasso pātubhavati;

sabbesaṁ ekā vedanā …pe…

ekā saññā …pe…

ekā cetanā …pe…

ekaṁ cittaṁ pātubhavati.

Kāmadhātuyā upapattikkhaṇe sabbesaṁ katame pañcakkhandhā pātubhavanti?

Rūpakkhandho …pe…

viññāṇakkhandho—

kāmadhātuyā upapattikkhaṇe sabbesaṁ ime pañcakkhandhā pātubhavanti.

Kāmadhātuyā upapattikkhaṇe kassa ekādasāyatanāni pātubhavanti?

Kāmāvacarānaṁ devānaṁ, paṭhamakappikānaṁ manussānaṁ, opapātikānaṁ petānaṁ, opapātikānaṁ asurānaṁ, opapātikānaṁ tiracchānagatānaṁ, nerayikānaṁ paripuṇṇāyatanānaṁ upapattikkhaṇe ekādasāyatanāni pātubhavanti—

cakkhāyatanaṁ, rūpāyatanaṁ, sotāyatanaṁ, ghānāyatanaṁ, gandhāyatanaṁ, jivhāyatanaṁ, rasāyatanaṁ, kāyāyatanaṁ, phoṭṭhabbāyatanaṁ, manāyatanaṁ, dhammāyatanaṁ.

Kāmadhātuyā upapattikkhaṇe etesaṁ imāni ekādasāyatanāni pātubhavanti.

Kāmadhātuyā upapattikkhaṇe kassa dasāyatanāni pātubhavanti?

Opapātikānaṁ petānaṁ, opapātikānaṁ asurānaṁ, opapātikānaṁ tiracchānagatānaṁ nerayikānaṁ, jaccandhānaṁ upapattikkhaṇe dasāyatanāni pātubhavanti—

rūpāyatanaṁ, sotāyatanaṁ, ghānāyatanaṁ, gandhāyatanaṁ, jivhāyatanaṁ, rasāyatanaṁ, kāyāyatanaṁ, phoṭṭhabbāyatanaṁ, manāyatanaṁ, dhammāyatanaṁ.

Kāmadhātuyā upapattikkhaṇe etesaṁ imāni dasāyatanāni pātubhavanti.

Kāmadhātuyā upapattikkhaṇe kassa aparāni dasāyatanāni pātubhavanti?

Opapātikānaṁ petānaṁ, opapātikānaṁ asurānaṁ, opapātikānaṁ tiracchānagatānaṁ nerayikānaṁ, jaccabadhirānaṁ upapattikkhaṇe dasāyatanāni pātubhavanti—

cakkhāyatanaṁ, rūpāyatanaṁ, ghānāyatanaṁ, gandhāyatanaṁ, jivhāyatanaṁ, rasāyatanaṁ, kāyāyatanaṁ, phoṭṭhabbāyatanaṁ, manāyatanaṁ, dhammāyatanaṁ.

Kāmadhātuyā upapattikkhaṇe etesaṁ imāni dasāyatanāni pātubhavanti.

Kāmadhātuyā upapattikkhaṇe kassa navāyatanāni pātubhavanti?

Opapātikānaṁ petānaṁ, opapātikānaṁ asurānaṁ, opapātikānaṁ tiracchānagatānaṁ nerayikānaṁ, jaccandhabadhirānaṁ upapattikkhaṇe navāyatanāni pātubhavanti—

rūpāyatanaṁ, ghānāyatanaṁ, gandhāyatanaṁ, jivhāyatanaṁ, rasāyatanaṁ, kāyāyatanaṁ, phoṭṭhabbāyatanaṁ, manāyatanaṁ, dhammāyatanaṁ.

Kāmadhātuyā upapattikkhaṇe etesaṁ imāni navāyatanāni pātubhavanti.

Kāmadhātuyā upapattikkhaṇe kassa sattāyatanāni pātubhavanti?

Gabbhaseyyakānaṁ sattānaṁ upapattikkhaṇe sattāyatanāni pātubhavanti—

rūpāyatanaṁ, gandhāyatanaṁ, rasāyatanaṁ, kāyāyatanaṁ, phoṭṭhabbāyatanaṁ, manāyatanaṁ, dhammāyatanaṁ.

Kāmadhātuyā upapattikkhaṇe etesaṁ imāni sattāyatanāni pātubhavanti.

Kāmadhātuyā upapattikkhaṇe kassa ekādasa dhātuyo pātubhavanti?

Kāmāvacarānaṁ devānaṁ, paṭhamakappikānaṁ manussānaṁ, opapātikānaṁ petānaṁ, opapātikānaṁ asurānaṁ, opapātikānaṁ tiracchānagatānaṁ nerayikānaṁ paripuṇṇāyatanānaṁ upapattikkhaṇe ekādasa dhātuyo pātubhavanti—

cakkhudhātu, rūpadhātu, sotadhātu, ghānadhātu, gandhadhātu, jivhādhātu, rasadhātu, kāyadhātu, phoṭṭhabbadhātu, manoviññāṇadhātu, dhammadhātu.

Kāmadhātuyā upapattikkhaṇe etesaṁ imā ekādasa dhātuyo pātubhavanti.

Kāmadhātuyā upapattikkhaṇe kassa dasa dhātuyo pātubhavanti?

Opapātikānaṁ petānaṁ, opapātikānaṁ asurānaṁ, opapātikānaṁ tiracchānagatānaṁ nerayikānaṁ, jaccandhānaṁ upapattikkhaṇe dasa dhātuyo pātubhavanti—

rūpadhātu, sotadhātu, ghānadhātu, gandhadhātu, jivhādhātu, rasadhātu, kāyadhātu, phoṭṭhabbadhātu, manoviññāṇadhātu, dhammadhātu.

Kāmadhātuyā upapattikkhaṇe etesaṁ imā dasa dhātuyo pātubhavanti.

Kāmadhātuyā upapattikkhaṇe kassa aparā dasa dhātuyo pātubhavanti?

Opapātikānaṁ petānaṁ, opapātikānaṁ asurānaṁ, opapātikānaṁ tiracchānagatānaṁ nerayikānaṁ, jaccabadhirānaṁ upapattikkhaṇe dasa dhātuyo pātubhavanti—

cakkhudhātu, rūpadhātu, ghānadhātu, gandhadhātu, jivhādhātu, rasadhātu, kāyadhātu, phoṭṭhabbadhātu, manoviññāṇadhātu, dhammadhātu.

Kāmadhātuyā upapattikkhaṇe etesaṁ imā dasa dhātuyo pātubhavanti.

Kāmadhātuyā upapattikkhaṇe kassa nava dhātuyo pātubhavanti?

Opapātikānaṁ petānaṁ, opapātikānaṁ asurānaṁ, opapātikānaṁ tiracchānagatānaṁ nerayikānaṁ, jaccandhabadhirānaṁ upapattikkhaṇe nava dhātuyo pātubhavanti—

rūpadhātu, ghānadhātu, gandhadhātu, jivhādhātu, rasadhātu, kāyadhātu, phoṭṭhabbadhātu, manoviññāṇadhātu, dhammadhātu.

Kāmadhātuyā upapattikkhaṇe etesaṁ imā nava dhātuyo pātubhavanti.

Kāmadhātuyā upapattikkhaṇe kassa satta dhātuyo pātubhavanti?

Gabbhaseyyakānaṁ sattānaṁ upapattikkhaṇe satta dhātuyo pātubhavanti—

rūpadhātu, gandhadhātu, rasadhātu, kāyadhātu, phoṭṭhabbadhātu, manoviññāṇadhātu, dhammadhātu.

Kāmadhātuyā upapattikkhaṇe etesaṁ imā satta dhātuyo pātubhavanti.

Kāmadhātuyā upapattikkhaṇe sabbesaṁ katamaṁ ekaṁ saccaṁ pātubhavati?

Dukkhasaccaṁ—

kāmadhātuyā upapattikkhaṇe sabbesaṁ idaṁ ekaṁ saccaṁ pātubhavati.

Kāmadhātuyā upapattikkhaṇe kassa cuddasindriyāni pātubhavanti?

Kāmāvacarānaṁ devānaṁ, sahetukānaṁ ñāṇasampayuttānaṁ upapattikkhaṇe cuddasindriyāni pātubhavanti—

cakkhundriyaṁ, sotindriyaṁ, ghānindriyaṁ, jivhindriyaṁ, kāyindriyaṁ, manindriyaṁ, itthindriyaṁ vā purisindriyaṁ vā, jīvitindriyaṁ, somanassindriyaṁ vā upekkhindriyaṁ vā, saddhindriyaṁ, vīriyindriyaṁ, satindriyaṁ, samādhindriyaṁ, paññindriyaṁ.

Kāmadhātuyā upapattikkhaṇe etesaṁ imāni cuddasindriyāni pātubhavanti.

Kāmadhātuyā upapattikkhaṇe kassa terasindriyāni pātubhavanti?

Kāmāvacarānaṁ devānaṁ sahetukānaṁ ñāṇavippayuttānaṁ upapattikkhaṇe terasindriyāni pātubhavanti—

cakkhundriyaṁ, sotindriyaṁ, ghānindriyaṁ, jivhindriyaṁ, kāyindriyaṁ, manindriyaṁ, itthindriyaṁ vā purisindriyaṁ vā, jīvitindriyaṁ, somanassindriyaṁ vā upekkhindriyaṁ vā, saddhindriyaṁ, vīriyindriyaṁ, satindriyaṁ, samādhindriyaṁ.

Kāmadhātuyā upapattikkhaṇe etesaṁ imāni terasindriyāni pātubhavanti.

Kāmadhātuyā upapattikkhaṇe kassa aparāni terasindriyāni pātubhavanti?

Paṭhamakappikānaṁ manussānaṁ sahetukānaṁ ñāṇasampayuttānaṁ upapattikkhaṇe terasindriyāni pātubhavanti—

cakkhundriyaṁ, sotindriyaṁ, ghānindriyaṁ, jivhindriyaṁ, kāyindriyaṁ, manindriyaṁ, jīvitindriyaṁ, somanassindriyaṁ vā upekkhindriyaṁ vā, saddhindriyaṁ, vīriyindriyaṁ, satindriyaṁ, samādhindriyaṁ, paññindriyaṁ.

Kāmadhātuyā upapattikkhaṇe etesaṁ imāni terasindriyāni pātubhavanti.

Kāmadhātuyā upapattikkhaṇe kassa dvādasindriyāni pātubhavanti?

Paṭhamakappikānaṁ manussānaṁ sahetukānaṁ ñāṇavippayuttānaṁ upapattikkhaṇe dvādasindriyāni pātubhavanti—

cakkhundriyaṁ, sotindriyaṁ, ghānindriyaṁ, jivhindriyaṁ, kāyindriyaṁ, manindriyaṁ, jīvitindriyaṁ, somanassindriyaṁ vā upekkhindriyaṁ vā, saddhindriyaṁ, vīriyindriyaṁ, satindriyaṁ, samādhindriyaṁ.

Kāmadhātuyā upapattikkhaṇe etesaṁ imāni dvādasindriyāni pātubhavanti.

Kāmadhātuyā upapattikkhaṇe kassa dasindriyāni pātubhavanti?

Gabbhaseyyakānaṁ sattānaṁ sahetukānaṁ ñāṇasampayuttānaṁ upapattikkhaṇe dasindriyāni pātubhavanti—

kāyindriyaṁ, manindriyaṁ, itthindriyaṁ vā purisindriyaṁ vā, jīvitindriyaṁ, somanassindriyaṁ vā upekkhindriyaṁ vā, saddhindriyaṁ, vīriyindriyaṁ, satindriyaṁ, samādhindriyaṁ, paññindriyaṁ.

Kāmadhātuyā upapattikkhaṇe etesaṁ imāni dasindriyāni pātubhavanti.

Kāmadhātuyā upapattikkhaṇe kassa navindriyāni pātubhavanti?

Gabbhaseyyakānaṁ sattānaṁ sahetukānaṁ ñāṇavippayuttānaṁ upapattikkhaṇe navindriyāni pātubhavanti—

kāyindriyaṁ, manindriyaṁ, itthindriyaṁ vā purisindriyaṁ vā, jīvitindriyaṁ, somanassindriyaṁ vā upekkhindriyaṁ vā, saddhindriyaṁ, vīriyindriyaṁ, satindriyaṁ, samādhindriyaṁ.

Kāmadhātuyā upapattikkhaṇe etesaṁ imāni navindriyāni pātubhavanti.

Kāmadhātuyā upapattikkhaṇe kassa aparāni navindriyāni pātubhavanti?

Opapātikānaṁ petānaṁ, opapātikānaṁ asurānaṁ, opapātikānaṁ tiracchānagatānaṁ nerayikānaṁ paripuṇṇāyatanānaṁ upapattikkhaṇe navindriyāni pātubhavanti—

cakkhundriyaṁ, sotindriyaṁ, ghānindriyaṁ, jivhindriyaṁ, kāyindriyaṁ, manindriyaṁ, itthindriyaṁ vā purisindriyaṁ vā, jīvitindriyaṁ, upekkhindriyaṁ.

Kāmadhātuyā upapattikkhaṇe etesaṁ imāni navindriyāni pātubhavanti.

Kāmadhātuyā upapattikkhaṇe kassa aṭṭhindriyāni pātubhavanti?

Opapātikānaṁ petānaṁ, opapātikānaṁ asurānaṁ, opapātikānaṁ tiracchānagatānaṁ nerayikānaṁ, jaccandhānaṁ upapattikkhaṇe aṭṭhindriyāni pātubhavanti—

sotindriyaṁ, ghānindriyaṁ, jivhindriyaṁ, kāyindriyaṁ, manindriyaṁ, itthindriyaṁ vā purisindriyaṁ vā, jīvitindriyaṁ, upekkhindriyaṁ.

Kāmadhātuyā upapattikkhaṇe etesaṁ imāni aṭṭhindriyāni pātubhavanti.

Kāmadhātuyā upapattikkhaṇe kassa aparāni aṭṭhindriyāni pātubhavanti?

Opapātikānaṁ petānaṁ, opapātikānaṁ asurānaṁ, opapātikānaṁ tiracchānagatānaṁ nerayikānaṁ, jaccabadhirānaṁ upapattikkhaṇe aṭṭhindriyāni pātubhavanti—

cakkhundriyaṁ, ghānindriyaṁ, jivhindriyaṁ, kāyindriyaṁ manindriyaṁ, itthindriyaṁ vā purisindriyaṁ vā, jīvitindriyaṁ, upekkhindriyaṁ.

Kāmadhātuyā upapattikkhaṇe etesaṁ imāni aṭṭhindriyāni pātubhavanti.

Kāmadhātuyā upapattikkhaṇe kassa sattindriyāni pātubhavanti?

Opapātikānaṁ petānaṁ, opapātikānaṁ asurānaṁ, opapātikānaṁ tiracchānagatānaṁ nerayikānaṁ, jaccandhabadhirānaṁ upapattikkhaṇe sattindriyāni pātubhavanti—

ghānindriyaṁ, jivhindriyaṁ, kāyindriyaṁ, manindriyaṁ, itthindriyaṁ vā purisindriyaṁ vā, jīvitindriyaṁ, upekkhindriyaṁ.

Kāmadhātuyā upapattikkhaṇe etesaṁ imāni sattindriyāni pātubhavanti.

Kāmadhātuyā upapattikkhaṇe kassa pañcindriyāni pātubhavanti?

Gabbhaseyyakānaṁ sattānaṁ ahetukānaṁ, ṭhapetvā napuṁsakānaṁ, upapattikkhaṇe pañcindriyāni pātubhavanti—

kāyindriyaṁ, manindriyaṁ, itthindriyaṁ vā purisindriyaṁ vā, jīvitindriyaṁ, upekkhindriyaṁ.

Kāmadhātuyā upapattikkhaṇe etesaṁ imāni pañcindriyāni pātubhavanti.

Kāmadhātuyā upapattikkhaṇe kassa cattārindriyāni pātubhavanti?

Gabbhaseyyakānaṁ sattānaṁ ahetukānaṁ, napuṁsakānaṁ upapattikkhaṇe cattārindriyāni pātubhavanti—

kāyindriyaṁ, manindriyaṁ, jīvitindriyaṁ, upekkhindriyaṁ.

Kāmadhātuyā upapattikkhaṇe etesaṁ imāni cattārindriyāni pātubhavanti.

Kāmadhātuyā upapattikkhaṇe kassa tayo hetū pātubhavanti?

Kāmāvacarānaṁ devānaṁ, paṭhamakappikānaṁ manussānaṁ, gabbhaseyyakānaṁ sattānaṁ sahetukānaṁ ñāṇasampayuttānaṁ upapattikkhaṇe tayo hetū pātubhavanti—

alobho vipākahetu, adoso vipākahetu, amoho vipākahetu.

Kāmadhātuyā upapattikkhaṇe etesaṁ ime tayo hetū pātubhavanti.

Kāmadhātuyā upapattikkhaṇe kassa dve hetū pātubhavanti?

Kāmāvacarānaṁ devānaṁ, paṭhamakappikānaṁ manussānaṁ, gabbhaseyyakānaṁ sattānaṁ sahetukānaṁ ñāṇavippayuttānaṁ upapattikkhaṇe dve hetū pātubhavanti—

alobho vipākahetu, adoso vipākahetu.

Kāmadhātuyā upapattikkhaṇe etesaṁ ime dve hetū pātubhavanti.

Avasesānaṁ sattānaṁ ahetukā pātubhavanti.

Kāmadhātuyā upapattikkhaṇe sabbesaṁ katame cattāro āhārā pātubhavanti?

Kabaḷīkāro āhāro, phassāhāro, manosañcetanāhāro, viññāṇāhāro—

kāmadhātuyā upapattikkhaṇe sabbesaṁ ime cattāro āhārā pātubhavanti.

Kāmadhātuyā upapattikkhaṇe sabbesaṁ katamo eko phasso pātubhavati?

Manoviññāṇadhātusamphasso—

kāmadhātuyā upapattikkhaṇe sabbesaṁ ayaṁ eko phasso pātubhavati.

Kāmadhātuyā upapattikkhaṇe sabbesaṁ katamā ekā vedanā …pe…

ekā saññā …pe…

ekā cetanā …pe…

ekaṁ cittaṁ pātubhavati?

Manoviññāṇadhātu—

kāmadhātuyā upapattikkhaṇe sabbesaṁ idaṁ ekaṁ cittaṁ pātubhavati. –12

4.2. Rūpadhātu

Rūpadhātuyā upapattikkhaṇe kati khandhā pātubhavanti …pe… kati cittāni pātubhavanti?

Rūpadhātuyā upapattikkhaṇe, ṭhapetvā asaññasattānaṁ devānaṁ, pañcakkhandhā pātubhavanti, pañcāyatanāni pātubhavanti, pañca dhātuyo pātubhavanti, ekaṁ saccaṁ pātubhavati, dasindriyāni pātubhavanti, tayo hetū pātubhavanti, tayo āhārā pātubhavanti, eko phasso pātubhavati, ekā vedanā …pe…

ekā saññā …pe…

ekā cetanā …pe…

ekaṁ cittaṁ pātubhavati.

Rūpadhātuyā upapattikkhaṇe katame pañcakkhandhā pātubhavanti?

Rūpakkhandho, vedanākkhandho, saññākkhandho, saṅkhārakkhandho, viññāṇakkhandho—

rūpadhātuyā upapattikkhaṇe ime pañcakkhandhā pātubhavanti.

Rūpadhātuyā upapattikkhaṇe katamāni pañcāyatanāni pātubhavanti?

Cakkhāyatanaṁ, rūpāyatanaṁ, sotāyatanaṁ, manāyatanaṁ, dhammāyatanaṁ—

rūpadhātuyā upapattikkhaṇe imāni pañcāyatanāni pātubhavanti.

Rūpadhātuyā upapattikkhaṇe katamā pañca dhātuyo pātubhavanti?

Cakkhudhātu, rūpadhātu, sotadhātu, manoviññāṇadhātu, dhammadhātu—

rūpadhātuyā upapattikkhaṇe imā pañca dhātuyo pātubhavanti.

Rūpadhātuyā upapattikkhaṇe katamaṁ ekaṁ saccaṁ pātubhavati?

Dukkhasaccaṁ—

rūpadhātuyā upapattikkhaṇe idaṁ ekaṁ saccaṁ pātubhavati.

Rūpadhātuyā upapattikkhaṇe katamāni dasindriyāni pātubhavanti?

Cakkhundriyaṁ, sotindriyaṁ, manindriyaṁ, jīvitindriyaṁ, somanassindriyaṁ vā upekkhindriyaṁ vā, saddhindriyaṁ, vīriyindriyaṁ, satindriyaṁ, samādhindriyaṁ, paññindriyaṁ—

rūpadhātuyā upapattikkhaṇe imāni dasindriyāni pātubhavanti.

Rūpadhātuyā upapattikkhaṇe katame tayo hetū pātubhavanti?

Alobho vipākahetu, adoso vipākahetu, amoho vipākahetu—

rūpadhātuyā upapattikkhaṇe ime tayo hetū pātubhavanti.

Rūpadhātuyā upapattikkhaṇe katame tayo āhārā pātubhavanti?

Phassāhāro, manosañcetanāhāro, viññāṇāhāro—

rūpadhātuyā upapattikkhaṇe ime tayo āhārā pātubhavanti.

Rūpadhātuyā upapattikkhaṇe katamo eko phasso pātubhavati?

Manoviññāṇadhātusamphasso—

rūpadhātuyā upapattikkhaṇe ayaṁ eko phasso pātubhavati.

Rūpadhātuyā upapattikkhaṇe katamā ekā vedanā …pe…

ekā saññā …pe…

ekā cetanā …pe…

ekaṁ cittaṁ pātubhavati?

Manoviññāṇadhātu—

rūpadhātuyā upapattikkhaṇe idaṁ ekaṁ cittaṁ pātubhavati. –12

4.3. Asaññasatta

Asaññasattānaṁ devānaṁ upapattikkhaṇe kati khandhā pātubhavanti …pe… kati cittāni pātubhavanti?

Asaññasattānaṁ devānaṁ upapattikkhaṇe eko khandho pātubhavati—

rūpakkhandho;

dve āyatanāni pātubhavanti—

rūpāyatanaṁ, dhammāyatanaṁ;

dve dhātuyo pātubhavanti—

rūpadhātu, dhammadhātu;

ekaṁ saccaṁ pātubhavati—

dukkhasaccaṁ;

ekindriyaṁ pātubhavati—

rūpajīvitindriyaṁ.

Asaññasattā devā ahetukā anāhārā aphassakā avedanakā asaññakā acetanakā acittakā pātubhavanti.

4.4. Arūpadhātu

Arūpadhātuyā upapattikkhaṇe kati khandhā pātubhavanti …pe… kati cittāni pātubhavanti?

Arūpadhātuyā upapattikkhaṇe cattāro khandhā pātubhavanti, dve āyatanāni pātubhavanti, dve dhātuyo pātubhavanti, ekaṁ saccaṁ pātubhavati, aṭṭhindriyāni pātubhavanti, tayo hetū pātubhavanti, tayo āhārā pātubhavanti, eko phasso pātubhavati, ekā vedanā …pe…

ekā saññā …pe…

ekā cetanā …pe…

ekaṁ cittaṁ pātubhavati.

Arūpadhātuyā upapattikkhaṇe katame cattāro khandhā pātubhavanti?

Vedanākkhandho, saññākkhandho, saṅkhārakkhandho, viññāṇakkhandho—

arūpadhātuyā upapattikkhaṇe ime cattāro khandhā pātubhavanti.

Arūpadhātuyā upapattikkhaṇe katamāni dve āyatanāni pātubhavanti?

Manāyatanaṁ, dhammāyatanaṁ—

arūpadhātuyā upapattikkhaṇe imāni dve āyatanāni pātubhavanti.

Arūpadhātuyā upapattikkhaṇe katamā dve dhātuyo pātubhavanti?

Manoviññāṇadhātu, dhammadhātu—

arūpadhātuyā upapattikkhaṇe imā dve dhātuyo pātubhavanti.

Arūpadhātuyā upapattikkhaṇe katamaṁ ekaṁ saccaṁ pātubhavati?

Dukkhasaccaṁ—

arūpadhātuyā upapattikkhaṇe idaṁ ekaṁ saccaṁ pātubhavati.

Arūpadhātuyā upapattikkhaṇe katamāni aṭṭhindriyāni pātubhavanti?

Manindriyaṁ, jīvitindriyaṁ, upekkhindriyaṁ, saddhindriyaṁ, vīriyindriyaṁ, satindriyaṁ, samādhindriyaṁ, paññindriyaṁ—

arūpadhātuyā upapattikkhaṇe imāni aṭṭhindriyāni pātubhavanti.

Arūpadhātuyā upapattikkhaṇe katame tayo hetū pātubhavanti?

Alobho vipākahetu, adoso vipākahetu, amoho vipākahetu—

arūpadhātuyā upapattikkhaṇe ime tayo hetū pātubhavanti.

Arūpadhātuyā upapattikkhaṇe katame tayo āhārā pātubhavanti?

Phassāhāro, manosañcetanāhāro, viññāṇāhāro—

arūpadhātuyā upapattikkhaṇe ime tayo āhārā pātubhavanti.

Arūpadhātuyā upapattikkhaṇe katamo eko phasso pātubhavati?

Manoviññāṇadhātusamphasso—

arūpadhātuyā upapattikkhaṇe ayaṁ eko phasso pātubhavati.

Arūpadhātuyā upapattikkhaṇe katamā ekā vedanā …pe…

ekā saññā …pe…

ekā cetanā …pe…

ekaṁ cittaṁ pātubhavati?

Manoviññāṇadhātu—

arūpadhātuyā upapattikkhaṇe idaṁ ekaṁ cittaṁ pātubhavati. –12

5. Bhūmantaradassanavāra

Kāmāvacarā dhammā, na kāmāvacarā dhammā, rūpāvacarā dhammā, na rūpāvacarā dhammā, arūpāvacarā dhammā, na arūpāvacarā dhammā, pariyāpannā dhammā, apariyāpannā dhammā.

Katame dhammā kāmāvacarā?

Heṭṭhato avīcinirayaṁ pariyantaṁ karitvā, uparito paranimmitavasavattī deve antokaritvā, yaṁ etasmiṁ antare etthāvacarā ettha pariyāpannā khandhadhātuāyatanā;

rūpaṁ, vedanā, saññā, saṅkhārā, viññāṇaṁ—

ime dhammā kāmāvacarā.

Katame dhammā na kāmāvacarā?

Rūpāvacarā, arūpāvacarā, apariyāpannā—

ime dhammā na kāmāvacarā.

Katame dhammā rūpāvacarā?

Heṭṭhato brahmalokaṁ pariyantaṁ karitvā, uparito akaniṭṭhe deve antokaritvā, yaṁ etasmiṁ antare etthāvacarā ettha pariyāpannā samāpannassa vā upapannassa vā diṭṭhadhammasukhavihārissa vā cittacetasikā dhammā—

ime dhammā rūpāvacarā.

Katame dhammā na rūpāvacarā?

Kāmāvacarā, arūpāvacarā, apariyāpannā—

ime dhammā na rūpāvacarā.

Katame dhammā arūpāvacarā?

Heṭṭhato ākāsānañcāyatanūpage deve pariyantaṁ karitvā, uparito nevasaññānāsaññāyatanūpage deve antokaritvā, yaṁ etasmiṁ antare etthāvacarā ettha pariyāpannā samāpannassa vā upapannassa vā diṭṭhadhammasukhavihārissa vā cittacetasikā dhammā—

ime dhammā arūpāvacarā.

Katame dhammā na arūpāvacarā?

Kāmāvacarā, rūpāvacarā, apariyāpannā—

ime dhammā na arūpāvacarā.

Katame dhammā pariyāpannā?

Sāsavā kusalākusalābyākatā dhammā kāmāvacarā, rūpāvacarā, arūpāvacarā, rūpakkhandho, vedanākkhandho, saññākkhandho, saṅkhārakkhandho, viññāṇakkhandho—

ime dhammā pariyāpannā.

Katame dhammā apariyāpannā?

Maggā ca, maggaphalāni ca, asaṅkhatā ca dhātu—

ime dhammā apariyāpannā.

6. Uppādakakammaāyuppamāṇavāra

6.1. Uppādakakamma

Devāti.

Tayo devā—

sammutidevā, upapattidevā, visuddhidevā.

Sammutidevā nāma—

rājāno, deviyo, kumārā.

Upapattidevā nāma—

cātumahārājike deve upādāya tadupari devā.

Visuddhidevā nāma—

arahanto vuccanti.

Dānaṁ datvā, sīlaṁ samādiyitvā, uposathakammaṁ katvā kattha upapajjanti?

Dānaṁ datvā, sīlaṁ samādiyitvā, uposathakammaṁ katvā appekacce khattiyamahāsālānaṁ sahabyataṁ upapajjanti, appekacce brāhmaṇamahāsālānaṁ sahabyataṁ upapajjanti, appekacce gahapatimahāsālānaṁ sahabyataṁ upapajjanti, appekacce cātumahārājikānaṁ devānaṁ sahabyataṁ upapajjanti, appekacce tāvatiṁsānaṁ devānaṁ sahabyataṁ upapajjanti, appekacce yāmānaṁ devānaṁ sahabyataṁ upapajjanti, appekacce tusitānaṁ devānaṁ sahabyataṁ upapajjanti, appekacce nimmānaratīnaṁ devānaṁ sahabyataṁ upapajjanti, appekacce paranimmitavasavattīnaṁ devānaṁ sahabyataṁ upapajjanti.

6.2. Āyuppamāṇa

Manussānaṁ kittakaṁ āyuppamāṇaṁ?

Vassasataṁ, appaṁ vā bhiyyo.

Cātumahārājikānaṁ devānaṁ kittakaṁ āyuppamāṇaṁ?

Yāni mānusakāni paññāsa vassāni, cātumahārājikānaṁ devānaṁ eso eko rattindivo.

Tāya rattiyā tiṁsa rattiyo māso.

Tena māsena dvādasamāsiyo saṁvaccharo.

Tena saṁvaccharena dibbāni pañca vassasatāni cātumahārājikānaṁ devānaṁ āyuppamāṇaṁ.

Manussānaṁ gaṇanāya kittakaṁ hoti?

Navuti vassasatasahassāni.

Tāvatiṁsānaṁ devānaṁ kittakaṁ āyuppamāṇaṁ?

Yaṁ mānusakaṁ vassasataṁ, tāvatiṁsānaṁ devānaṁ eso eko rattindivo.

Tāya rattiyā tiṁsa rattiyo māso.

Tena māsena dvādasamāsiyo saṁvaccharo.

Tena saṁvaccharena dibbaṁ vassasahassaṁ tāvatiṁsānaṁ devānaṁ āyuppamāṇaṁ.

Manussānaṁ gaṇanāya kittakaṁ hoti?

Tisso ca vassakoṭiyo saṭṭhi ca vassasatasahassāni.

Yāmānaṁ devānaṁ kittakaṁ āyuppamāṇaṁ?

Yāni mānusakāni dve vassasatāni, yāmānaṁ devānaṁ eso eko rattindivo.

Tāya rattiyā tiṁsarattiyo māso.

Tena māsena dvādasamāsiyo saṁvaccharo.

Tena saṁvaccharena dibbāni dve vassasahassāni yāmānaṁ devānaṁ āyuppamāṇaṁ.

Manussānaṁ gaṇanāya kittakaṁ hoti?

Cuddasañca vassakoṭiyo cattārīsañca vassasatasahassāni.

Tusitānaṁ devānaṁ kittakaṁ āyuppamāṇaṁ?

Yāni mānusakāni cattāri vassasatāni, tusitānaṁ devānaṁ eso eko rattindivo.

Tāya rattiyā tiṁsarattiyo māso.

Tena māsena dvādasamāsiyo saṁvaccharo.

Tena saṁvaccharena dibbāni cattāri vassasahassāni tusitānaṁ devānaṁ āyuppamāṇaṁ.

Manussānaṁ gaṇanāya kittakaṁ hoti?

Sattapaññāsa vassakoṭiyo saṭṭhi ca vassasatasahassāni.

Nimmānaratīnaṁ devānaṁ kittakaṁ āyuppamāṇaṁ?

Yāni mānusakāni aṭṭha vassasatāni, nimmānaratīnaṁ devānaṁ eso eko rattindivo.

Tāya rattiyā tiṁsarattiyo māso.

Tena māsena dvādasamāsiyo saṁvaccharo.

Tena saṁvaccharena dibbāni aṭṭha vassasahassāni nimmānaratīnaṁ devānaṁ āyuppamāṇaṁ.

Manussānaṁ gaṇanāya kittakaṁ hoti?

Dve vassakoṭisatāni tiṁsañca vassakoṭiyo cattārīsañca vassasatasahassāni.

Paranimmitavasavattīnaṁ devānaṁ kittakaṁ āyuppamāṇaṁ?

Yāni mānusakāni soḷasa vassasatāni, paranimmitavasavattīnaṁ devānaṁ eso eko rattindivo.

Tāya rattiyā tiṁsarattiyo māso.

Tena māsena dvādasamāsiyo saṁvaccharo.

Tena saṁvaccharena dibbāni soḷasa vassasahassāni paranimmitavasavattīnaṁ devānaṁ āyuppamāṇaṁ.

Manussānaṁ gaṇanāya kittakaṁ hoti?

Nava ca vassakoṭisatāni ekavīsañca vassakoṭiyo saṭṭhi ca vassasatasahassānīti.

Cha ete kāmāvacarā,

sabbakāmasamiddhino;

Sabbesaṁ ekasaṅkhāto,

āyu bhavati kittako.

Dvādasa koṭisataṁ tesaṁ,

aṭṭhavīsañca koṭiyo;

Paññāsa satasahassāni,

vassaggena pakāsitāti.

Paṭhamaṁ jhānaṁ parittaṁ bhāvetvā kattha upapajjanti?

Paṭhamaṁ jhānaṁ parittaṁ bhāvetvā brahmapārisajjānaṁ devānaṁ sahabyataṁ upapajjanti.

Tesaṁ kittakaṁ āyuppamāṇaṁ?

Kappassa tatiyo bhāgo.

Paṭhamaṁ jhānaṁ majjhimaṁ bhāvetvā kattha upapajjanti?

Paṭhamaṁ jhānaṁ majjhimaṁ bhāvetvā brahmapurohitānaṁ devānaṁ sahabyataṁ upapajjanti.

Tesaṁ kittakaṁ āyuppamāṇaṁ?

Upaḍḍhakappo.

Paṭhamaṁ jhānaṁ paṇītaṁ bhāvetvā kattha upapajjanti?

Paṭhamaṁ jhānaṁ paṇītaṁ bhāvetvā mahābrahmānaṁ devānaṁ sahabyataṁ upapajjanti.

Tesaṁ kittakaṁ āyuppamāṇaṁ?

Kappo.

Dutiyaṁ jhānaṁ parittaṁ bhāvetvā kattha upapajjanti?

Dutiyaṁ jhānaṁ parittaṁ bhāvetvā parittābhānaṁ devānaṁ sahabyataṁ upapajjanti.

Tesaṁ kittakaṁ āyuppamāṇaṁ?

Dve kappā.

Dutiyaṁ jhānaṁ majjhimaṁ bhāvetvā kattha upapajjanti?

Dutiyaṁ jhānaṁ majjhimaṁ bhāvetvā appamāṇābhānaṁ devānaṁ sahabyataṁ upapajjanti.

Tesaṁ kittakaṁ āyuppamāṇaṁ?

Cattāro kappā.

Dutiyaṁ jhānaṁ paṇītaṁ bhāvetvā kattha upapajjanti?

Dutiyaṁ jhānaṁ paṇītaṁ bhāvetvā ābhassarānaṁ devānaṁ sahabyataṁ upapajjanti.

Tesaṁ kittakaṁ āyuppamāṇaṁ?

Aṭṭha kappā.

Tatiyaṁ jhānaṁ parittaṁ bhāvetvā kattha upapajjanti?

Tatiyaṁ jhānaṁ parittaṁ bhāvetvā parittasubhānaṁ devānaṁ sahabyataṁ upapajjanti.

Tesaṁ kittakaṁ āyuppamāṇaṁ?

Soḷasa kappā.

Tatiyaṁ jhānaṁ majjhimaṁ bhāvetvā kattha upapajjanti?

Tatiyaṁ jhānaṁ majjhimaṁ bhāvetvā appamāṇasubhānaṁ devānaṁ sahabyataṁ upapajjanti.

Tesaṁ kittakaṁ āyuppamāṇaṁ?

Bāttiṁsa kappā.

Tatiyaṁ jhānaṁ paṇītaṁ bhāvetvā kattha upapajjanti?

Tatiyaṁ jhānaṁ paṇītaṁ bhāvetvā subhakiṇhānaṁ devānaṁ sahabyataṁ upapajjanti.

Tesaṁ kittakaṁ āyuppamāṇaṁ?

Catusaṭṭhi kappā.

Catutthaṁ jhānaṁ bhāvetvā ārammaṇanānattatā manasikāranānattatā chandanānattatā paṇidhinānattatā adhimokkhanānattatā abhinīhāranānattatā paññānānattatā appekacce asaññasattānaṁ devānaṁ sahabyataṁ upapajjanti, appekacce vehapphalānaṁ devānaṁ sahabyataṁ upapajjanti, appekacce avihānaṁ devānaṁ sahabyataṁ upapajjanti, appekacce atappānaṁ devānaṁ sahabyataṁ upapajjanti, appekacce sudassānaṁ devānaṁ sahabyataṁ upapajjanti, appekacce sudassīnaṁ devānaṁ sahabyataṁ upapajjanti, appekacce akaniṭṭhānaṁ devānaṁ sahabyataṁ upapajjanti, appekacce ākāsānañcāyatanūpagānaṁ devānaṁ sahabyataṁ upapajjanti, appekacce viññāṇañcāyatanūpagānaṁ devānaṁ sahabyataṁ upapajjanti, appekacce ākiñcaññāyatanūpagānaṁ devānaṁ sahabyataṁ upapajjanti, appekacce nevasaññānāsaññāyatanūpagānaṁ devānaṁ sahabyataṁ upapajjanti.

Asaññasattānañca vehapphalānañca devānaṁ kittakaṁ āyuppamāṇaṁ?

Pañcakappasatāni.

Avihānaṁ devānaṁ kittakaṁ āyuppamāṇaṁ?

Kappasahassaṁ.

Atappānaṁ devānaṁ kittakaṁ āyuppamāṇaṁ?

Dve kappasahassāni.

Sudassānaṁ devānaṁ kittakaṁ āyuppamāṇaṁ?

Cattāri kappasahassāni.

Sudassīnaṁ devānaṁ kittakaṁ āyuppamāṇaṁ?

Aṭṭha kappasahassāni.

Akaniṭṭhānaṁ devānaṁ kittakaṁ āyuppamāṇaṁ?

Soḷasa kappasahassāni.

Ākāsānañcāyatanūpagānaṁ devānaṁ kittakaṁ āyuppamāṇaṁ?

Vīsati kappasahassāni.

Viññāṇañcāyatanūpagānaṁ devānaṁ kittakaṁ āyuppamāṇaṁ?

Cattārīsa kappasahassāni.

Ākiñcaññāyatanūpagānaṁ devānaṁ kittakaṁ āyuppamāṇaṁ?

Saṭṭhi kappasahassāni.

Nevasaññānāsaññāyatanūpagānaṁ devānaṁ kittakaṁ āyuppamāṇaṁ?

Caturāsīti kappasahassānīti.

Ukkhittā puññatejena,

kāmarūpagatiṁ gatā;

Bhavaggatampi sampattā,

punāgacchanti duggatiṁ.

Tāva dīghāyukā sattā,

cavanti āyusaṅkhayā;

Natthi koci bhavo nicco,

iti vuttaṁ mahesinā.

Tasmā hi dhīrā nipakā,

nipuṇā atthacintakā;

Jarāmaraṇamokkhāya,

bhāventi maggamuttamaṁ.

Bhāvayitvā suciṁ maggaṁ,

Nibbānogadhagāminaṁ;

Sabbāsave pariññāya,

Parinibbanti anāsavāti.

7. Abhiññeyyādivāra

Pañcannaṁ khandhānaṁ kati abhiññeyyā, kati pariññeyyā, kati pahātabbā, kati bhāvetabbā, kati sacchikātabbā, kati na pahātabbā, na bhāvetabbā, na sacchikātabbā …pe…

sattannaṁ cittānaṁ kati abhiññeyyā, kati pariññeyyā, kati pahātabbā, kati bhāvetabbā, kati sacchikātabbā, kati na pahātabbā na bhāvetabbā na sacchikātabbā?

Rūpakkhandho abhiññeyyo pariññeyyo na pahātabbo na bhāvetabbo na sacchikātabbo.

Cattāro khandhā abhiññeyyā pariññeyyā, siyā pahātabbā, siyā bhāvetabbā, siyā sacchikātabbā, siyā na pahātabbā na bhāvetabbā na sacchikātabbā.

Dasāyatanā abhiññeyyā pariññeyyā na pahātabbā na bhāvetabbā na sacchikātabbā.

Dve āyatanā abhiññeyyā pariññeyyā, siyā pahātabbā, siyā bhāvetabbā, siyā sacchikātabbā, siyā na pahātabbā na bhāvetabbā na sacchikātabbā.

Soḷasa dhātuyo abhiññeyyā pariññeyyā na pahātabbā na bhāvetabbā na sacchikātabbā.

Dve dhātuyo abhiññeyyā pariññeyyā, siyā pahātabbā, siyā bhāvetabbā, siyā sacchikātabbā, siyā na pahātabbā na bhāvetabbā na sacchikātabbā.

Samudayasaccaṁ abhiññeyyaṁ pariññeyyaṁ pahātabbaṁ na bhāvetabbaṁ na sacchikātabbaṁ.

Maggasaccaṁ abhiññeyyaṁ pariññeyyaṁ na pahātabbaṁ bhāvetabbaṁ na sacchikātabbaṁ.

Nirodhasaccaṁ abhiññeyyaṁ pariññeyyaṁ na pahātabbaṁ na bhāvetabbaṁ sacchikātabbaṁ.

Dukkhasaccaṁ abhiññeyyaṁ pariññeyyaṁ, siyā pahātabbaṁ, na bhāvetabbaṁ, na sacchikātabbaṁ, siyā na pahātabbaṁ.

Navindriyā abhiññeyyā pariññeyyā na pahātabbā na bhāvetabbā na sacchikātabbā.

Domanassindriyaṁ abhiññeyyaṁ pariññeyyaṁ pahātabbaṁ na bhāvetabbaṁ na sacchikātabbaṁ.

Anaññātaññassāmītindriyaṁ abhiññeyyaṁ pariññeyyaṁ na pahātabbaṁ bhāvetabbaṁ na sacchikātabbaṁ.

Aññindriyaṁ abhiññeyyaṁ pariññeyyaṁ na pahātabbaṁ, siyā bhāvetabbaṁ, siyā sacchikātabbaṁ.

Aññātāvindriyaṁ abhiññeyyaṁ pariññeyyaṁ na pahātabbaṁ na bhāvetabbaṁ sacchikātabbaṁ.

Tīṇindriyā abhiññeyyā pariññeyyā na pahātabbā, siyā bhāvetabbā, siyā sacchikātabbā, siyā na bhāvetabbā, sacchikātabbā.

Cha indriyā abhiññeyyā pariññeyyā, siyā pahātabbā, siyā bhāvetabbā, siyā sacchikātabbā, siyā na pahātabbā na bhāvetabbā na sacchikātabbā.

Tayo akusalahetū abhiññeyyā pariññeyyā pahātabbā na bhāvetabbā na sacchikātabbā.

Tayo kusalahetū abhiññeyyā pariññeyyā na pahātabbā, siyā bhāvetabbā, na sacchikātabbā, siyā na bhāvetabbā.

Tayo abyākatahetū abhiññeyyā pariññeyyā na pahātabbā na bhāvetabbā, siyā sacchikātabbā, siyā na sacchikātabbā.

Kabaḷīkāro āhāro abhiññeyyo pariññeyyo na pahātabbo na bhāvetabbo na sacchikātabbo.

Tayo āhārā abhiññeyyā pariññeyyā, siyā pahātabbā, siyā bhāvetabbā, siyā sacchikātabbā, siyā na pahātabbā na bhāvetabbā na sacchikātabbā.

Cha phassā abhiññeyyā pariññeyyā na pahātabbā na bhāvetabbā na sacchikātabbā.

Manoviññāṇadhātusamphasso abhiññeyyo pariññeyyo, siyā pahātabbo, siyā bhāvetabbo, siyā sacchikātabbo, siyā na pahātabbo na bhāvetabbo na sacchikātabbo.

Cha vedanā …pe…

cha saññā …pe…

cha cetanā …pe…

cha cittā abhiññeyyā pariññeyyā na pahātabbā na bhāvetabbā na sacchikātabbā.

Manoviññāṇadhātu abhiññeyyā pariññeyyā, siyā pahātabbā, siyā bhāvetabbā, siyā sacchikātabbā, siyā na pahātabbā na bhāvetabbā na sacchikātabbā. –12

8. Sārammaṇānārammaṇavāra

Pañcannaṁ khandhānaṁ kati sārammaṇā, kati anārammaṇā …pe…

sattannaṁ cittānaṁ kati sārammaṇā, kati anārammaṇā?

Rūpakkhandho anārammaṇo.

Cattāro khandhā sārammaṇā.

Dasāyatanā anārammaṇā.

Manāyatanaṁ sārammaṇaṁ.

Dhammāyatanaṁ siyā sārammaṇaṁ, siyā anārammaṇaṁ.

Dasa dhātuyo anārammaṇā.

Satta dhātuyo sārammaṇā.

Dhammadhātu siyā sārammaṇā, siyā anārammaṇā.

Dve saccā sārammaṇā.

Nirodhasaccaṁ anārammaṇaṁ.

Dukkhasaccaṁ siyā sārammaṇaṁ, siyā anārammaṇaṁ.

Sattindriyā anārammaṇā.

Cuddasindriyā sārammaṇā.

Jīvitindriyaṁ siyā sārammaṇaṁ, siyā anārammaṇaṁ.

Nava hetū sārammaṇā.

Kabaḷīkāro āhāro anārammaṇo.

Tayo āhārā sārammaṇā.

Satta phassā …pe…

satta vedanā …pe…

satta saññā …pe…

satta cetanā …pe…

satta cittā sārammaṇā.

Pañcannaṁ khandhānaṁ kati sārammaṇārammaṇā, kati anārammaṇārammaṇā …pe…

sattannaṁ cittānaṁ kati sārammaṇārammaṇā, kati anārammaṇārammaṇā?

Rūpakkhandho anārammaṇo.

Cattāro khandhā siyā sārammaṇārammaṇā, siyā anārammaṇārammaṇā.

Dasāyatanā anārammaṇā.

Manāyatanaṁ siyā sārammaṇārammaṇaṁ, siyā anārammaṇārammaṇaṁ.

Dhammāyatanaṁ siyā sārammaṇārammaṇaṁ, siyā anārammaṇārammaṇaṁ, siyā anārammaṇaṁ.

Dasa dhātuyo anārammaṇā.

Cha dhātuyo anārammaṇārammaṇā.

Manoviññāṇadhātu siyā sārammaṇārammaṇā, siyā anārammaṇārammaṇā.

Dhammadhātu siyā sārammaṇārammaṇā, siyā anārammaṇārammaṇā, siyā anārammaṇā.

Nirodhasaccaṁ anārammaṇaṁ.

Maggasaccaṁ anārammaṇārammaṇaṁ.

Samudayasaccaṁ siyā sārammaṇārammaṇaṁ, siyā anārammaṇārammaṇaṁ.

Dukkhasaccaṁ siyā sārammaṇārammaṇaṁ, siyā anārammaṇārammaṇaṁ, siyā anārammaṇaṁ.

Sattindriyā anārammaṇā.

Pañcindriyā anārammaṇārammaṇā.

Navindriyā siyā sārammaṇārammaṇā, siyā anārammaṇārammaṇā.

Jīvitindriyaṁ siyā sārammaṇārammaṇaṁ, siyā anārammaṇārammaṇaṁ, siyā anārammaṇaṁ.

Nava hetū siyā sārammaṇārammaṇā, siyā anārammaṇārammaṇā.

Kabaḷīkāro āhāro anārammaṇo.

Tayo āhārā siyā sārammaṇārammaṇā, siyā anārammaṇārammaṇā.

Cha phassā anārammaṇārammaṇā.

Manoviññāṇadhātusamphasso siyā sārammaṇārammaṇo siyā anārammaṇārammaṇo.

Cha vedanā …pe…

cha saññā …pe…

cha cetanā …pe…

cha cittā anārammaṇārammaṇā.

Manoviññāṇadhātu siyā sārammaṇārammaṇā, siyā anārammaṇārammaṇā.

9. Diṭṭhasutādidassanavāra

Pañcannaṁ khandhānaṁ kati diṭṭhā, kati sutā, kati mutā, kati viññātā, kati na diṭṭhā na sutā na mutā na viññātā …pe…

sattannaṁ cittānaṁ kati diṭṭhā, kati sutā, kati mutā, kati viññātā, kati na diṭṭhā na sutā na mutā na viññātā?

Rūpakkhandho siyā diṭṭho, siyā suto, siyā muto, siyā viññāto, siyā na diṭṭho na suto na muto, viññāto.

Cattāro khandhā na diṭṭhā na sutā na mutā, viññātā.

Rūpāyatanaṁ diṭṭhaṁ, na sutaṁ na mutaṁ, viññātaṁ.

Saddāyatanaṁ na diṭṭhaṁ, sutaṁ, na mutaṁ, viññātaṁ.

Gandhāyatanaṁ …pe…

rasāyatanaṁ …pe…

phoṭṭhabbāyatanaṁ na diṭṭhaṁ na sutaṁ, mutaṁ, viññātaṁ.

Sattāyatanā na diṭṭhā na sutā na mutā, viññātā.

Rūpadhātu diṭṭhā, na sutā na mutā, viññātā.

Saddadhātu na diṭṭhā, sutā, na mutā, viññātā.

Gandhadhātu …pe…

rasadhātu …pe…

phoṭṭhabbadhātu na diṭṭhā na sutā, mutā, viññātā.

Terasa dhātuyo na diṭṭhā na sutā na mutā, viññātā.

Tīṇi saccāni na diṭṭhā na sutā na mutā, viññātā.

Dukkhasaccaṁ siyā diṭṭhaṁ, siyā sutaṁ, siyā mutaṁ, siyā viññātaṁ, siyā na diṭṭhaṁ na sutaṁ na mutaṁ, viññātaṁ.

Bāvīsatindriyā na diṭṭhā na sutā na mutā, viññātā.

Nava hetū na diṭṭhā na sutā na mutā, viññātā.

Cattāro āhārā na diṭṭhā na sutā na mutā, viññātā.

Satta phassā na diṭṭhā na sutā na mutā, viññātā.

Satta vedanā …pe…

satta saññā …pe…

satta cetanā …pe…

satta cittā na diṭṭhā na sutā na mutā, viññātā.

10. Tikādidassanavāra

10.1. Kusalattika

Pañcannaṁ khandhānaṁ kati kusalā, kati akusalā, kati abyākatā …pe…

sattannaṁ cittānaṁ kati kusalā, kati akusalā, kati abyākatā?

Rūpakkhandho abyākato.

Cattāro khandhā siyā kusalā, siyā akusalā, siyā abyākatā.

Dasāyatanā abyākatā.

Dvāyatanā siyā kusalā, siyā akusalā, siyā abyākatā.

Soḷasa dhātuyo abyākatā.

Dve dhātuyo siyā kusalā, siyā akusalā, siyā abyākatā.

Samudayasaccaṁ akusalaṁ.

Maggasaccaṁ kusalaṁ.

Nirodhasaccaṁ abyākataṁ.

Dukkhasaccaṁ siyā kusalaṁ, siyā akusalaṁ, siyā abyākataṁ.

Dasindriyā abyākatā.

Domanassindriyaṁ akusalaṁ.

Anaññātaññassāmītindriyaṁ kusalaṁ.

Cattārindriyā siyā kusalā, siyā abyākatā.

Cha indriyā siyā kusalā, siyā akusalā, siyā abyākatā.

Tayo kusalahetū kusalā.

Tayo akusalahetū akusalā.

Tayo abyākatahetū abyākatā.

Kabaḷīkāro āhāro abyākato.

Tayo āhārā siyā kusalā, siyā akusalā, siyā abyākatā.

Cha phassā abyākatā.

Manoviññāṇadhātusamphasso siyā kusalo, siyā akusalo, siyā abyākato.

Cha vedanā …pe…

cha saññā …pe…

cha cetanā …pe…

cha cittā abyākatā.

Manoviññāṇadhātu siyā kusalā, siyā akusalā, siyā abyākatā.

10.2. Vedanāttika

Pañcannaṁ khandhānaṁ kati sukhāya vedanāya sampayuttā, kati dukkhāya vedanāya sampayuttā, kati adukkhamasukhāya vedanāya sampayuttā …pe… sattannaṁ cittānaṁ kati sukhāya vedanāya sampayuttā, kati dukkhāya vedanāya sampayuttā, kati adukkhamasukhāya vedanāya sampayuttā?

Dve khandhā na vattabbā “sukhāya vedanāya sampayuttā”tipi, “dukkhāya vedanāya sampayuttā”tipi, “adukkhamasukhāya vedanāya sampayuttā”tipi.

Tayo khandhā siyā sukhāya vedanāya sampayuttā, siyā dukkhāya vedanāya sampayuttā, siyā adukkhamasukhāya vedanāya sampayuttā.

Dasāyatanā na vattabbā “sukhāya vedanāya sampayuttā”tipi, “dukkhāya vedanāya sampayuttā”tipi, “adukkhamasukhāya vedanāya sampayuttā”tipi.

Manāyatanaṁ siyā sukhāya vedanāya sampayuttaṁ, siyā dukkhāya vedanāya sampayuttaṁ, siyā adukkhamasukhāya vedanāya sampayuttaṁ.

Dhammāyatanaṁ siyā sukhāya vedanāya sampayuttaṁ, siyā dukkhāya vedanāya sampayuttaṁ, siyā adukkhamasukhāya vedanāya sampayuttaṁ, siyā na vattabbaṁ “sukhāya vedanāya sampayuttan”tipi, “dukkhāya vedanāya sampayuttan”tipi, “adukkhamasukhāya vedanāya sampayuttan”tipi.

Dasa dhātuyo na vattabbā “sukhāya vedanāya sampayuttā”tipi, “dukkhāya vedanāya sampayuttā”tipi, “adukkhamasukhāya vedanāya sampayuttā”tipi.

Pañca dhātuyo adukkhamasukhāya vedanāya sampayuttā, kāyaviññāṇadhātu siyā sukhāya vedanāya sampayuttā, siyā dukkhāya vedanāya sampayuttā.

Manoviññāṇadhātu siyā sukhāya vedanāya sampayuttā, siyā dukkhāya vedanāya sampayuttā, siyā adukkhamasukhāya vedanāya sampayuttā.

Dhammadhātu siyā sukhāya vedanāya sampayuttā, siyā dukkhāya vedanāya sampayuttā, siyā adukkhamasukhāya vedanāya sampayuttā, siyā na vattabbā “sukhāya vedanāya sampayuttā”tipi, “dukkhāya vedanāya sampayuttā”tipi, “adukkhamasukhāya vedanāya sampayuttā”tipi.

Dve saccā siyā sukhāya vedanāya sampayuttā, siyā adukkhamasukhāya vedanāya sampayuttā.

Nirodhasaccaṁ na vattabbaṁ “sukhāya vedanāya sampayuttan”tipi, “dukkhāya vedanāya sampayuttan”tipi, “adukkhamasukhāya vedanāya sampayuttan”tipi.

Dukkhasaccaṁ siyā sukhāya vedanāya sampayuttaṁ, siyā dukkhāya vedanāya sampayuttaṁ, siyā adukkhamasukhāya vedanāya sampayuttaṁ, siyā na vattabbaṁ “sukhāya vedanāya sampayuttan”tipi, “dukkhāya vedanāya sampayuttan”tipi, “adukkhamasukhāya vedanāya sampayuttan”tipi.

Dvādasindriyā na vattabbā “sukhāya vedanāya sampayuttā”tipi, “dukkhāya vedanāya sampayuttā”tipi, “adukkhamasukhāya vedanāya sampayuttā”tipi.

Cha indriyā siyā sukhāya vedanāya sampayuttā, siyā adukkhamasukhāya vedanāya sampayuttā.

Tīṇindriyā siyā sukhāya vedanāya sampayuttā, siyā dukkhāya vedanāya sampayuttā, siyā adukkhamasukhāya vedanāya sampayuttā.

Jīvitindriyaṁ siyā sukhāya vedanāya sampayuttaṁ, siyā dukkhāya vedanāya sampayuttaṁ, siyā adukkhamasukhāya vedanāya sampayuttaṁ, siyā na vattabbaṁ “sukhāya vedanāya sampayuttan”tipi, “dukkhāya vedanāya sampayuttan”tipi, “adukkhamasukhāya vedanāya sampayuttan”tipi.

Doso akusalahetu dukkhāya vedanāya sampayutto.

Satta hetū siyā sukhāya vedanāya sampayuttā, siyā adukkhamasukhāya vedanāya sampayuttā.

Moho akusalahetu siyā sukhāya vedanāya sampayutto, siyā dukkhāya vedanāya sampayutto, siyā adukkhamasukhāya vedanāya sampayutto.

Kabaḷīkāro āhāro na vattabbo “sukhāya vedanāya sampayutto”tipi, “dukkhāya vedanāya sampayutto”tipi, “adukkhamasukhāya vedanāya sampayutto”tipi.

Tayo āhārā siyā sukhāya vedanāya sampayuttā, siyā dukkhāya vedanāya sampayuttā, siyā adukkhamasukhāya vedanāya sampayuttā.

Pañca phassā adukkhamasukhāya vedanāya sampayuttā.

Kāyaviññāṇadhātusamphasso siyā sukhāya vedanāya sampayutto, siyā dukkhāya vedanāya sampayutto.

Manoviññāṇadhātusamphasso siyā sukhāya vedanāya sampayutto, siyā dukkhāya vedanāya sampayutto, siyā adukkhamasukhāya vedanāya sampayutto.

Satta vedanā na vattabbā “sukhāya vedanāya sampayuttā”tipi, “dukkhāya vedanāya sampayuttā”tipi, “adukkhamasukhāya vedanāya sampayuttā”tipi.

Pañca saññā …pe…

pañca cetanā …pe…

pañca cittā adukkhamasukhāya vedanāya sampayuttā, kāyaviññāṇadhātu siyā sukhāya vedanāya sampayuttā, siyā dukkhāya vedanāya sampayuttā.

Manoviññāṇadhātu siyā sukhāya vedanāya sampayuttā, siyā dukkhāya vedanāya sampayuttā, siyā adukkhamasukhāya vedanāya sampayuttā. –12

10.3. Vipākattika

Pañcannaṁ khandhānaṁ kati vipākā, kati vipākadhammadhammā, kati nevavipākanavipākadhammadhammā …pe…

sattannaṁ cittānaṁ kati vipākā, kati vipākadhammadhammā, kati nevavipākanavipākadhammadhammā?

Rūpakkhandho nevavipākanavipākadhammadhammo.

Cattāro khandhā siyā vipākā, siyā vipākadhammadhammā, siyā nevavipākanavipākadhammadhammā.

Dasāyatanā nevavipākanavipākadhammadhammā.

Dvāyatanā siyā vipākā, siyā vipākadhammadhammā, siyā nevavipākanavipākadhammadhammā.

Dasa dhātuyo nevavipākanavipākadhammadhammā.

Pañca dhātuyo vipākā.

Manodhātu siyā vipākā, siyā nevavipākanavipākadhammadhammā.

Dve dhātuyo siyā vipākā siyā vipākadhammadhammā, siyā nevavipākanavipākadhammadhammā.

Dve saccā vipākadhammadhammā.

Nirodhasaccaṁ nevavipākanavipākadhammadhammaṁ.

Dukkhasaccaṁ siyā vipākaṁ, siyā vipākadhammadhammaṁ, siyā nevavipākanavipākadhammadhammaṁ.

Sattindriyā nevavipākanavipākadhammadhammā.

Tīṇindriyā vipākā.

Dvindriyā vipākadhammadhammā.

Aññindriyaṁ siyā vipākaṁ, siyā vipākadhammadhammaṁ.

Navindriyā siyā vipākā, siyā vipākadhammadhammā, siyā nevavipākanavipākadhammadhammā.

Cha hetū vipākadhammadhammā.

Tayo abyākatahetū siyā vipākā, siyā nevavipākanavipākadhammadhammā.

Kabaḷīkāro āhāro nevavipākanavipākadhammadhammo.

Tayo āhārā siyā vipākā, siyā vipākadhammadhammā, siyā nevavipākanavipākadhammadhammā.

Pañca phassā vipākā.

Manodhātusamphasso siyā vipāko, siyā nevavipākanavipākadhammadhammo.

Manoviññāṇadhātusamphasso siyā vipāko, siyā vipākadhammadhammo, siyā nevavipākanavipākadhammadhammo.

Pañca vedanā …pe…

pañca saññā …pe…

pañca cetanā …pe…

pañca cittā vipākā.

Manodhātu siyā vipākā, siyā nevavipākanavipākadhammadhammā.

Manoviññāṇadhātu siyā vipākā, siyā vipākadhammadhammā, siyā nevavipākanavipākadhammadhammā.

10.4. Upādinnattika

Pañcannaṁ khandhānaṁ kati upādinnupādāniyā, kati anupādinnupādāniyā, kati anupādinnaanupādāniyā …pe…

sattannaṁ cittānaṁ kati upādinnupādāniyā, kati anupādinnupādāniyā, kati anupādinnaanupādāniyā?

Rūpakkhandho siyā upādinnupādāniyo, siyā anupādinnupādāniyo.

Cattāro khandhā siyā upādinnupādāniyā, siyā anupādinnupādāniyā, siyā anupādinnaanupādāniyā.

Pañcāyatanā upādinnupādāniyā.

Saddāyatanaṁ anupādinnupādāniyaṁ.

Cattāro āyatanā siyā upādinnupādāniyā, siyā anupādinnupādāniyā.

Dvāyatanā siyā upādinnupādāniyā, siyā anupādinnupādāniyā, siyā anupādinnaanupādāniyā.

Dasa dhātuyo upādinnupādāniyā.

Saddadhātu anupādinnupādāniyā.

Pañca dhātuyo siyā upādinnupādāniyā, siyā anupādinnupādāniyā.

Dve dhātuyo siyā upādinnupādāniyā, siyā anupādinnupādāniyā, siyā anupādinnaanupādāniyā.

Samudayasaccaṁ anupādinnupādāniyaṁ.

Dve saccā anupādinnaanupādāniyā.

Dukkhasaccaṁ siyā upādinnupādāniyaṁ, siyā anupādinnupādāniyaṁ.

Navindriyā upādinnupādāniyā.

Domanassindriyaṁ anupādinnupādāniyaṁ.

Tīṇindriyā anupādinnaanupādāniyā.

Navindriyā siyā upādinnupādāniyā, siyā anupādinnupādāniyā, siyā anupādinnaanupādāniyā.

Tayo akusalahetū anupādinnupādāniyā.

Tayo kusalahetū siyā anupādinnupādāniyā, siyā anupādinnaanupādāniyā.

Tayo abyākatahetū siyā upādinnupādāniyā, siyā anupādinnupādāniyā, siyā anupādinnaanupādāniyā.

Kabaḷīkāro āhāro siyā upādinnupādāniyo, siyā anupādinnupādāniyo.

Tayo āhārā siyā upādinnupādāniyā, siyā anupādinnupādāniyā, siyā anupādinnaanupādāniyā.

Pañca phassā upādinnupādāniyā.

Manodhātusamphasso siyā upādinnupādāniyo, siyā anupādinnupādāniyo.

Manoviññāṇadhātusamphasso siyā upādinnupādāniyo, siyā anupādinnupādāniyo, siyā anupādinnaanupādāniyo.

Pañca vedanā …pe…

pañca saññā …pe…

pañca cetanā …pe…

pañca cittā upādinnupādāniyā.

Manodhātu siyā upādinnupādāniyā, siyā anupādinnupādāniyā.

Manoviññāṇadhātu siyā upādinnupādāniyā, siyā anupādinnupādāniyā, siyā anupādinnaanupādāniyā.

10.5. Vitakkattika

Pañcannaṁ khandhānaṁ kati savitakkasavicārā, kati avitakkavicāramattā, kati avitakkaavicārā …pe…

sattannaṁ cittānaṁ kati savitakkasavicārā, kati avitakkavicāramattā, kati avitakkaavicārā?

Rūpakkhandho avitakkaavicāro.

Tayo khandhā siyā savitakkasavicārā, siyā avitakkavicāramattā, siyā avitakkaavicārā.

Saṅkhārakkhandho siyā savitakkasavicāro, siyā avitakkavicāramatto, siyā avitakkaavicāro siyā na vattabbo “savitakkasavicāro”tipi, “avitakkavicāramatto”tipi, “avitakkaavicāro”tipi.

Dasāyatanā avitakkaavicārā.

Manāyatanaṁ siyā savitakkasavicāraṁ, siyā avitakkavicāramattaṁ, siyā avitakkaavicāraṁ.

Dhammāyatanaṁ siyā savitakkasavicāraṁ, siyā avitakkavicāramattaṁ, siyā avitakkaavicāraṁ, siyā na vattabbaṁ “savitakkasavicāran”tipi, “avitakkavicāramattan”tipi, “avitakkaavicāran”tipi.

Pannarasa dhātuyo avitakkaavicārā.

Manodhātu savitakkasavicārā.

Manoviññāṇadhātu siyā savitakkasavicārā, siyā avitakkavicāramattā, siyā avitakkaavicārā.

Dhammadhātu siyā savitakkasavicārā, siyā avitakkavicāramattā, siyā avitakkaavicārā, siyā na vattabbā “savitakkasavicārā”tipi, “avitakkavicāramattā”tipi, “avitakkaavicārā”tipi.

Samudayasaccaṁ savitakkasavicāraṁ.

Nirodhasaccaṁ avitakkaavicāraṁ.

Maggasaccaṁ siyā savitakkasavicāraṁ, siyā avitakkavicāramattaṁ, siyā avitakkaavicāraṁ.

Dukkhasaccaṁ siyā savitakkasavicāraṁ, siyā avitakkavicāramattaṁ, siyā avitakkaavicāraṁ, siyā na vattabbaṁ “savitakkasavicāran”tipi, “avitakkavicāramattan”tipi, “avitakkaavicāran”tipi.

Navindriyā avitakkaavicārā.

Domanassindriyaṁ savitakkasavicāraṁ.

Upekkhindriyaṁ siyā savitakkasavicāraṁ, siyā avitakkaavicāraṁ.

Ekādasindriyā siyā savitakkasavicārā, siyā avitakkavicāramattā, siyā avitakkaavicārā.

Tayo akusalahetū savitakkasavicārā.

Cha hetū siyā savitakkasavicārā, siyā avitakkavicāramattā, siyā avitakkaavicārā.

Kabaḷīkāro āhāro avitakkaavicāro.

Tayo āhārā siyā savitakkasavicārā, siyā avitakkavicāramattā, siyā avitakkaavicārā.

Pañca phassā avitakkaavicārā.

Manodhātusamphasso savitakkasavicāro.

Manoviññāṇadhātusamphasso siyā savitakkasavicāro, siyā avitakkavicāramatto, siyā avitakkaavicāro.

Pañca vedanā …pe…

pañca saññā …pe…

pañca cetanā …pe…

pañca cittā avitakkaavicārā manodhātu savitakkasavicārā, manoviññāṇadhātu siyā savitakkasavicārā, siyā avitakkavicāramattā, siyā avitakkaavicārā.

11. Rūpaduka

Pañcannaṁ khandhānaṁ kati rūpā, kati arūpā …pe…

sattannaṁ cittānaṁ kati rūpā, kati arūpā?

Rūpakkhandho rūpaṁ.

Cattāro khandhā arūpā.

Dasāyatanā rūpā.

Manāyatanaṁ arūpaṁ.

Dhammāyatanaṁ siyā rūpaṁ, siyā arūpaṁ.

Dasa dhātuyo rūpā.

Satta dhātuyo arūpā.

Dhammadhātu siyā rūpā, siyā arūpā.

Tīṇi saccāni arūpā.

Dukkhasaccaṁ siyā rūpaṁ, siyā arūpaṁ.

Sattindriyā rūpā.

Cuddasindriyā arūpā.

Jīvitindriyaṁ siyā rūpaṁ, siyā arūpaṁ.

Nava hetū arūpā.

Kabaḷīkāro āhāro rūpaṁ.

Tayo āhārā arūpā.

Satta phassā arūpā.

Satta vedanā …pe…

satta saññā …pe…

satta cetanā satta cittā arūpā.

12. Lokiyaduka

Pañcannaṁ khandhānaṁ kati lokiyā, kati lokuttarā?

Dvādasannaṁ āyatanānaṁ kati lokiyā, kati lokuttarā?

Aṭṭhārasannaṁ dhātūnaṁ kati lokiyā, kati lokuttarā?

Catunnaṁ saccānaṁ kati lokiyā, kati lokuttarā …pe…

sattannaṁ cittānaṁ kati lokiyā, kati lokuttarā?

Rūpakkhandho lokiyo.

Cattāro khandhā siyā lokiyā, siyā lokuttarā.

Dasāyatanā lokiyā.

Dve āyatanā siyā lokiyā, siyā lokuttarā.

Soḷasa dhātuyo lokiyā.

Dve dhātuyo siyā lokiyā, siyā lokuttarā.

Dve saccā lokiyā.

Dve saccā lokuttarā.

Dasindriyā lokiyā.

Tīṇindriyā lokuttarā.

Navindriyā siyā lokiyā, siyā lokuttarā.

Tayo akusalahetū lokiyā.

Cha hetū siyā lokiyā, siyā lokuttarā.

Kabaḷīkāro āhāro lokiyo.

Tayo āhārā siyā lokiyā, siyā lokuttarā.

Cha phassā lokiyā.

Manoviññāṇadhātusamphasso siyā lokiyo, siyā lokuttaro.

Cha vedanā lokiyā.

Manoviññāṇadhātusamphassajā vedanā siyā lokiyā, siyā lokuttarā.

Cha saññā lokiyā.

Manoviññāṇadhātusamphassajā saññā siyā lokiyā, siyā lokuttarā.

Cha cetanā lokiyā.

Manoviññāṇadhātusamphassajā cetanā siyā lokiyā, siyā lokuttarā.

Cha cittā lokiyā.

Manoviññāṇadhātu siyā lokiyā, siyā lokuttarāti.

Abhiññā dve sārammaṇā,

diṭṭhā kusalavedanā;

Vipākā ca upādinnā,

vitakkaṁ rūpalokiyāti.

Dhammahadayavibhaṅgo niṭṭhito.

Vibhaṅgapakaraṇaṁ niṭṭhitaṁ.