sutta » kn » vv » Vimānavatthu

Itthivimāna

Pīṭhavagga

1. Paṭhamapīṭhavimānavatthu

Namo tassa Bhagavato Arahato Sammāsambuddhassa.

“Pīṭhaṁ te sovaṇṇamayaṁ uḷāraṁ,

Manojavaṁ gacchati yenakāmaṁ;

Alaṅkate malyadhare suvatthe,

Obhāsasi vijjurivabbhakūṭaṁ.

Kena tetādiso vaṇṇo,

kena te idha mijjhati;

Uppajjanti ca te bhogā,

ye keci manaso piyā.

Pucchāmi taṁ devi mahānubhāve,

Manussabhūtā kimakāsi puññaṁ;

Kenāsi evaṁ jalitānubhāvā,

Vaṇṇo ca te sabbadisā pabhāsatī”ti.

Sā devatā attamanā,

moggallānena pucchitā;

Pañhaṁ puṭṭhā viyākāsi,

yassa kammassidaṁ phalaṁ.

“Ahaṁ manussesu manussabhūtā,

Abbhāgatānāsanakaṁ adāsiṁ;

Abhivādayiṁ añjalikaṁ akāsiṁ,

Yathānubhāvañca adāsi dānaṁ.

Tena metādiso vaṇṇo,

tena me idha mijjhati;

Uppajjanti ca me bhogā,

ye keci manaso piyā.

Akkhāmi te bhikkhu mahānubhāva,

Manussabhūtā yamakāsi puññaṁ;

Tenamhi evaṁ jalitānubhāvā,

Vaṇṇo ca me sabbadisā pabhāsatī”ti.

Paṭhamapīṭhavimānaṁ paṭhamaṁ.