sutta » kn » vv » Vimānavatthu

Itthivimāna

Pīṭhavagga

10. Tiladakkhiṇavimānavatthu

“Abhikkantena vaṇṇena,

yā tvaṁ tiṭṭhasi devate;

Obhāsentī disā sabbā,

osadhī viya tārakā.

Kena tetādiso vaṇṇo,

kena te idha mijjhati;

Uppajjanti ca te bhogā,

ye keci manaso piyā.

Pucchāmi taṁ devi mahānubhāve,

Manussabhūtā kimakāsi puññaṁ;

Kenāsi evaṁ jalitānubhāvā,

Vaṇṇo ca te sabbadisā pabhāsatī”ti.

Sā devatā attamanā,

moggallānena pucchitā;

Pañhaṁ puṭṭhā viyākāsi,

yassa kammassidaṁ phalaṁ.

“Ahaṁ manussesu manussabhūtā,

Purimāya jātiyā manussaloke.

Addasaṁ virajaṁ buddhaṁ,

vippasannamanāvilaṁ;

Āsajja dānaṁ adāsiṁ,

akāmā tiladakkhiṇaṁ;

Dakkhiṇeyyassa buddhassa,

pasannā sehi pāṇibhi.

Tena metādiso vaṇṇo,

tena me idha mijjhati;

Uppajjanti ca me bhogā,

ye keci manaso piyā.

Akkhāmi te bhikkhu mahānubhāva,

Manussabhūtā yamakāsi puññaṁ;

Tenamhi evaṁ jalitānubhāvā,

Vaṇṇo ca me sabbadisā pabhāsatī”ti.

Tiladakkhiṇavimānaṁ dasamaṁ.