sutta » kn » vv » Vimānavatthu

Itthivimāna

Pīṭhavagga

11. Paṭhamapatibbatāvimānavatthu

“Koñcā mayūrā diviyā ca haṁsā,

Vaggussarā kokilā sampatanti;

Pupphābhikiṇṇaṁ rammamidaṁ vimānaṁ,

Anekacittaṁ naranārisevitaṁ.

Tatthacchasi devi mahānubhāve,

Iddhī vikubbanti anekarūpā;

Imā ca te accharāyo samantato,

Naccanti gāyanti pamodayanti ca.

Deviddhipattāsi mahānubhāve,

Manussabhūtā kimakāsi puññaṁ;

Kenāsi evaṁ jalitānubhāvā,

Vaṇṇo ca te sabbadisā pabhāsatī”ti.

Sā devatā attamanā,

moggallānena pucchitā;

Pañhaṁ puṭṭhā viyākāsi,

yassa kammassidaṁ phalaṁ.

“Ahaṁ manussesu manussabhūtā,

Patibbatānaññamanā ahosiṁ;

Mātāva puttaṁ anurakkhamānā,

Kuddhāpihaṁ nappharusaṁ avocaṁ.

Sacce ṭhitā mosavajjaṁ pahāya,

Dāne ratā saṅgahitattabhāvā;

Annañca pānañca pasannacittā,

Sakkacca dānaṁ vipulaṁ adāsiṁ.

Tena metādiso vaṇṇo,

tena me idha mijjhati;

Uppajjanti ca me bhogā,

ye keci manaso piyā.

Akkhāmi te bhikkhu mahānubhāva,

Manussabhūtā yamakāsi puññaṁ;

Tenamhi evaṁ jalitānubhāvā,

Vaṇṇo ca me sabbadisā pabhāsatī”ti.

Paṭhamapatibbatāvimānaṁ ekādasamaṁ.