sutta » kn » vv » Vimānavatthu

Itthivimāna

Pīṭhavagga

12. Dutiyapatibbatāvimānavatthu

“Veḷuriyathambhaṁ ruciraṁ pabhassaraṁ,

Vimānamāruyha anekacittaṁ;

Tatthacchasi devi mahānubhāve,

Uccāvacā iddhi vikubbamānā;

Imā ca te accharāyo samantato,

Naccanti gāyanti pamodayanti ca.

Deviddhipattāsi mahānubhāve,

Manussabhūtā kimakāsi puññaṁ;

Kenāsi evaṁ jalitānubhāvā,

Vaṇṇo ca te sabbadisā pabhāsatī”ti.

Sā devatā attamanā,

moggallānena pucchitā;

Pañhaṁ puṭṭhā viyākāsi,

yassa kammassidaṁ phalaṁ.

“Ahaṁ manussesu manussabhūtā,

Upāsikā cakkhumato ahosiṁ;

Pāṇātipātā viratā ahosiṁ,

Loke adinnaṁ parivajjayissaṁ.

Amajjapā no ca musā abhāṇiṁ,

Sakena sāminā ahosiṁ tuṭṭhā;

Annañca pānañca pasannacittā,

Sakkacca dānaṁ vipulaṁ adāsiṁ.

Tena metādiso vaṇṇo,

tena me idha mijjhati;

Uppajjanti ca me bhogā,

ye keci manaso piyā.

Akkhāmi te bhikkhu mahānubhāva,

Manussabhūtā yamakāsi puññaṁ;

Tenamhi evaṁ jalitānubhāvā,

Vaṇṇo ca me sabbadisā pabhāsatī”ti.

Dutiyapatibbatāvimānaṁ dvādasamaṁ.