sutta » kn » vv » Vimānavatthu

Itthivimāna

Pīṭhavagga

15. Uttarāvimānavatthu

“Abhikkantena vaṇṇena,

yā tvaṁ tiṭṭhasi devate;

Obhāsentī disā sabbā,

osadhī viya tārakā.

Kena tetādiso vaṇṇo,

kena te idha mijjhati;

Uppajjanti ca te bhogā,

ye keci manaso piyā.

Pucchāmi taṁ devi mahānubhāve,

Manussabhūtā kimakāsi puññaṁ;

Kenāsi evaṁ jalitānubhāvā,

Vaṇṇo ca te sabbadisā pabhāsatī”ti.

Sā devatā attamanā,

moggallānena pucchitā;

Pañhaṁ puṭṭhā viyākāsi,

yassa kammassidaṁ phalaṁ.

“Issā ca maccheramatho paḷāso,

Nāhosi mayhaṁ gharamāvasantiyā;

Akkodhanā bhattu vasānuvattinī,

Uposathe niccahamappamattā.

Cātuddasiṁ pañcadasiṁ,

yā ca pakkhassa aṭṭhamī;

Pāṭihāriyapakkhañca,

aṭṭhaṅgasusamāgataṁ.

Uposathaṁ upavasissaṁ,

sadā sīlesu saṁvutā;

Saññamā saṁvibhāgā ca,

vimānaṁ āvasāmahaṁ.

Pāṇātipātā viratā,

musāvādā ca saññatā;

Theyyā ca aticārā ca,

majjapānā ca ārakā.

Pañcasikkhāpade ratā,

ariyasaccāna kovidā;

Upāsikā cakkhumato,

gotamassa yasassino.

Sāhaṁ sakena sīlena,

yasasā ca yasassinī;

Anubhomi sakaṁ puññaṁ,

sukhitā camhināmayā.

Tena metādiso vaṇṇo,

tena me idha mijjhati;

Uppajjanti ca me bhogā,

ye keci manaso piyā.

Akkhāmi te bhikkhu mahānubhāva,

Manussabhūtā yamahaṁ akāsiṁ;

Tenamhi evaṁ jalitānubhāvā,

Vaṇṇo ca me sabbadisā pabhāsatīti.

Mama ca, bhante, vacanena bhagavato pāde sirasā vandeyyāsi—

‘uttarā nāma, bhante, upāsikā bhagavato pāde sirasā vandatī’ti.

Anacchariyaṁ kho panetaṁ, bhante, yaṁ maṁ bhagavā aññatarasmiṁ sāmaññaphale byākareyya, taṁ bhagavā sakadāgāmiphale byākāsī”ti.

Uttarāvimānaṁ pannarasamaṁ.