sutta » kn » vv » Vimānavatthu

Itthivimāna

Cittalatāvagga

2. Lakhumāvimānavatthu

“Abhikkantena vaṇṇena,

yā tvaṁ tiṭṭhasi devate;

Obhāsentī disā sabbā,

osadhī viya tārakā.

Kena tetādiso vaṇṇo,

kena te idha mijjhati;

Uppajjanti ca te bhogā,

ye keci manaso piyā.

Pucchāmi taṁ devi mahānubhāve,

Manussabhūtā kimakāsi puññaṁ;

Kenāsi evaṁ jalitānubhāvā,

Vaṇṇo ca te sabbadisā pabhāsatī”ti.

Sā devatā attamanā,

moggallānena pucchitā;

Pañhaṁ puṭṭhā viyākāsi,

yassa kammassidaṁ phalaṁ.

“Kevaṭṭadvārā nikkhamma,

ahu mayhaṁ nivesanaṁ;

Tattha sañcaramānānaṁ,

sāvakānaṁ mahesinaṁ.

Odanaṁ kummāsaṁ ḍākaṁ,

loṇasovīrakañcahaṁ;

Adāsiṁ ujubhūtesu,

vippasannena cetasā.

Cātuddasiṁ pañcadasiṁ,

yā ca pakkhassa aṭṭhamī;

Pāṭihāriyapakkhañca,

aṭṭhaṅgasusamāgataṁ.

Uposathaṁ upavasissaṁ,

sadā sīlesu saṁvutā;

Saññamā saṁvibhāgā ca,

vimānaṁ āvasāmahaṁ.

Pāṇātipātā viratā,

musāvādā ca saññatā;

Theyyā ca aticārā ca,

majjapānā ca ārakā.

Pañcasikkhāpade ratā,

ariyasaccāna kovidā;

Upāsikā cakkhumato,

gotamassa yasassino.

Tena metādiso vaṇṇo,

…pe…

Vaṇṇo ca me sabbadisā pabhāsatīti.

Mama ca, bhante, vacanena bhagavato pāde sirasā vandeyyāsi—

‘lakhumā nāma, bhante, upāsikā bhagavato pāde sirasā vandatī’ti.

Anacchariyaṁ kho panetaṁ, bhante, yaṁ maṁ bhagavā aññatarasmiṁ sāmaññaphale byākareyya.

Taṁ bhagavā sakadāgāmiphale byākāsī”ti.

Lakhumāvimānaṁ dutiyaṁ.