sutta » kn » vv » Vimānavatthu

Itthivimāna

Cittalatāvagga

4. Caṇḍālivimānavatthu

“Caṇḍāli vanda pādāni,

gotamassa yasassino;

Tameva anukampāya,

aṭṭhāsi isisattamo.

Abhippasādehi manaṁ,

arahantamhi tādini;

Khippaṁ pañjalikā vanda,

parittaṁ tava jīvitan”ti.

Coditā bhāvitattena,

sarīrantimadhārinā;

Caṇḍālī vandi pādāni,

gotamassa yasassino.

Tamenaṁ avadhī gāvī,

caṇḍāliṁ pañjaliṁ ṭhitaṁ;

Namassamānaṁ sambuddhaṁ,

andhakāre pabhaṅkaranti.

“Khīṇāsavaṁ vigatarajaṁ anejaṁ,

Ekaṁ araññamhi raho nisinnaṁ;

Deviddhipattā upasaṅkamitvā,

Vandāmi taṁ vīra mahānubhāvan”ti.

“Suvaṇṇavaṇṇā jalitā mahāyasā,

Vimānamoruyha anekacittā;

Parivāritā accharāsaṅgaṇena,

Kā tvaṁ subhe devate vandase maman”ti.

“Ahaṁ bhaddante caṇḍālī,

tayā vīrena pesitā;

Vandiṁ arahato pāde,

gotamassa yasassino.

Sāhaṁ vanditvā pādāni,

cutā caṇḍālayoniyā;

Vimānaṁ sabbato bhaddaṁ,

upapannamhi nandane.

Accharānaṁ satasahassaṁ,

purakkhatvāna tiṭṭhati;

Tāsāhaṁ pavarā seṭṭhā,

vaṇṇena yasasāyunā.

Pahūtakatakalyāṇā,

Sampajānā paṭissatā;

Muniṁ kāruṇikaṁ loke,

Taṁ bhante vanditumāgatā”ti.

Idaṁ vatvāna caṇḍālī,

kataññū katavedinī;

Vanditvā arahato pāde,

tatthevantaradhāyathāti.

Caṇḍālivimānaṁ catutthaṁ.