sutta » kn » vv » Vimānavatthu

Itthivimāna

Cittalatāvagga

5. Bhadditthivimānavatthu

“Nīlā pītā ca kāḷā ca,

mañjiṭṭhā atha lohitā;

Uccāvacānaṁ vaṇṇānaṁ,

kiñjakkhaparivāritā.

Mandāravānaṁ pupphānaṁ,

mālaṁ dhāresi muddhani;

Nayime aññesu kāyesu,

rukkhā santi sumedhase.

Kena kāyaṁ upapannā,

tāvatiṁsaṁ yasassinī;

Devate pucchitācikkha,

kissa kammassidaṁ phalan”ti.

“Bhadditthikāti maṁ aññaṁsu,

Kimilāyaṁ upāsikā;

Saddhā sīlena sampannā,

Saṁvibhāgaratā sadā.

Acchādanañca bhattañca,

senāsanaṁ padīpiyaṁ;

Adāsiṁ ujubhūtesu,

vippasannena cetasā.

Cātuddasiṁ pañcadasiṁ,

yā ca pakkhassa aṭṭhamī;

Pāṭihāriyapakkhañca,

aṭṭhaṅgasusamāgataṁ.

Uposathaṁ upavasissaṁ,

sadā sīlesu saṁvutā;

Saññamā saṁvibhāgā ca,

vimānaṁ āvasāmahaṁ.

Pāṇātipātā viratā,

musāvādā ca saññatā;

Theyyā ca aticārā ca,

majjapānā ca ārakā.

Pañcasikkhāpade ratā,

Ariyasaccāna kovidā;

Upāsikā cakkhumato,

Appamādavihārinī;

Katāvāsā katakusalā tato cutā,

Sayaṁpabhā anuvicarāmi nandanaṁ.

Bhikkhū cāhaṁ paramahitānukampake,

Abhojayiṁ tapassiyugaṁ mahāmuniṁ;

Katāvāsā katakusalā tato cutā,

Sayaṁpabhā anuvicarāmi nandanaṁ.

Aṭṭhaṅgikaṁ aparimitaṁ sukhāvahaṁ,

Uposathaṁ satatamupāvasiṁ ahaṁ;

Katāvāsā katakusalā tato cutā,

Sayaṁpabhā anuvicarāmi nandanan”ti.

Bhadditthivimānaṁ pañcamaṁ.