sutta » kn » vv » Vimānavatthu

Itthivimāna

Cittalatāvagga

6. Soṇadinnāvimānavatthu

“Abhikkantena vaṇṇena,

yā tvaṁ tiṭṭhasi devate;

Obhāsentī disā sabbā,

osadhī viya tārakā.

Kena tetādiso vaṇṇo,

kena te idha mijjhati;

Uppajjanti ca te bhogā,

ye keci manaso piyā.

Pucchāmi taṁ devi mahānubhāve,

Manussabhūtā kimakāsi puññaṁ;

Kenāsi evaṁ jalitānubhāvā,

Vaṇṇo ca te sabbadisā pabhāsatī”ti.

Sā devatā attamanā,

moggallānena pucchitā;

Pañhaṁ puṭṭhā viyākāsi,

yassa kammassidaṁ phalaṁ.

“Soṇadinnāti maṁ aññaṁsu,

nāḷandāyaṁ upāsikā;

Saddhā sīlena sampannā,

saṁvibhāgaratā sadā.

Acchādanañca bhattañca,

senāsanaṁ padīpiyaṁ;

Adāsiṁ ujubhūtesu,

vippasannena cetasā.

Cātuddasiṁ pañcadasiṁ,

yā ca pakkhassa aṭṭhamī;

Pāṭihāriyapakkhañca,

aṭṭhaṅgasusamāgataṁ.

Uposathaṁ upavasissaṁ,

sadā sīlesu saṁvutā;

Saññamā saṁvibhāgā ca,

vimānaṁ āvasāmahaṁ.

Pāṇātipātā viratā,

musāvādā ca saññatā;

Theyyā ca aticārā ca,

majjapānā ca ārakā.

Pañcasikkhāpade ratā,

ariyasaccāna kovidā;

Upāsikā cakkhumato,

gotamassa yasassino.

Tena metādiso vaṇṇo,

…pe…

Vaṇṇo ca me sabbadisā pabhāsatī”ti.

Soṇadinnāvimānaṁ chaṭṭhaṁ.