sutta » kn » vv » Vimānavatthu

Itthivimāna

Pāricchattakavagga

3. Pallaṅkavimānavatthu

“Pallaṅkaseṭṭhe maṇisoṇṇacitte,

Pupphābhikiṇṇe sayane uḷāre;

Tatthacchasi devi mahānubhāve,

Uccāvacā iddhi vikubbamānā.

Imā ca te accharāyo samantato,

Naccanti gāyanti pamodayanti;

Deviddhipattāsi mahānubhāve,

Manussabhūtā kimakāsi puññaṁ;

Kenāsi evaṁ jalitānubhāvā,

Vaṇṇo ca te sabbadisā pabhāsatī”ti.

“Ahaṁ manussesu manussabhūtā,

Aḍḍhe kule suṇisā ahosiṁ;

Akkodhanā bhattuvasānuvattinī,

Uposathe appamattā ahosiṁ.

Manussabhūtā daharā apāpikā,

Pasannacittā patimābhirādhayiṁ;

Divā ca ratto ca manāpacārinī,

Ahaṁ pure sīlavatī ahosiṁ.

Pāṇātipātā viratā acorikā,

Saṁsuddhakāyā sucibrahmacārinī;

Amajjapā no ca musā abhāṇiṁ,

Sikkhāpadesu paripūrakārinī.

Cātuddasiṁ pañcadasiṁ,

yā ca pakkhassa aṭṭhamī;

Pāṭihāriyapakkhañca,

pasannamānasā ahaṁ.

Aṭṭhaṅgupetaṁ anudhammacārinī,

Uposathaṁ pītimanā upāvasiṁ;

Imañca ariyaṁ aṭṭhaṅgavarehupetaṁ,

Samādiyitvā kusalaṁ sukhudrayaṁ;

Patimhi kalyāṇī vasānuvattinī,

Ahosiṁ pubbe sugatassa sāvikā.

Etādisaṁ kusalaṁ jīvaloke,

Kammaṁ karitvāna visesabhāginī;

Kāyassa bhedā abhisamparāyaṁ,

Deviddhipattā sugatimhi āgatā.

Vimānapāsādavare manorame,

Parivāritā accharāsaṅgaṇena;

Sayaṁpabhā devagaṇā ramenti maṁ,

Dīghāyukiṁ devavimānamāgatan”ti.

Pallaṅkavimānaṁ tatiyaṁ.