sutta » kn » vv » Vimānavatthu

Itthivimāna

Pāricchattakavagga

4. Latāvimānavatthu

Latā ca sajjā pavarā ca devatā,

Accimatī rājavarassa sirīmato;

Sutā ca rañño vessavaṇassa dhītā,

Rājīmatī dhammaguṇehi sobhatha.

Pañcettha nāriyo āgamaṁsu nhāyituṁ,

Sītodakaṁ uppaliniṁ sivaṁ nadiṁ;

Tā tattha nhāyitvā rametvā devatā,

Naccitvā gāyitvā sutā lataṁ bravi.

“Pucchāmi taṁ uppalamāladhārini,

Āveḷini kañcanasannibhattace;

Timiratambakkhi nabheva sobhane,

Dīghāyukī kena kato yaso tava.

Kenāsi bhadde patino piyatarā,

Visiṭṭhakalyāṇitarassu rūpato;

Padakkhiṇā naccanagītavādite,

Ācikkha no tvaṁ naranāripucchitā”ti.

“Ahaṁ manussesu manussabhūtā,

Uḷārabhoge kule suṇisā ahosiṁ;

Akkodhanā bhattuvasānuvattinī,

Uposathe appamattā ahosiṁ.

Manussabhūtā daharā apāpikā,

Pasannacittā patimābhirādhayiṁ;

Sadevaraṁ sassasuraṁ sadāsakaṁ,

Abhirādhayiṁ tamhi kato yaso mama.

Sāhaṁ tena kusalena kammunā,

Catubbhi ṭhānehi visesamajjhagā;

Āyuñca vaṇṇañca sukhaṁ balañca,

Khiḍḍāratiṁ paccanubhomanappakaṁ”.

“Sutaṁ nu taṁ bhāsati yaṁ ayaṁ latā,

Yaṁ no apucchimha akittayī no;

Patino kiramhākaṁ visiṭṭha nārīnaṁ,

Gatī ca tāsaṁ pavarā ca devatā.

Patīsu dhammaṁ pacarāma sabbā,

Patibbatā yattha bhavanti itthiyo;

Patīsu dhammaṁ pacaritva sabbā,

Lacchāmase bhāsati yaṁ ayaṁ latā.

Sīho yathā pabbatasānugocaro,

Mahindharaṁ pabbatamāvasitvā;

Pasayha hantvā itare catuppade,

Khudde mige khādati maṁsabhojano.

Tatheva saddhā idha ariyasāvikā,

Bhattāraṁ nissāya patiṁ anubbatā;

Kodhaṁ vadhitvā abhibhuyya maccharaṁ,

Saggamhi sā modati dhammacārinī”ti.

Latāvimānaṁ catutthaṁ.