sutta » kn » vv » Vimānavatthu

Itthivimāna

Pāricchattakavagga

Guttilavimānavatthu

1. Vatthuttamadāyikāvimānavatthu

“Sattatantiṁ sumadhuraṁ,

Rāmaṇeyyaṁ avācayiṁ;

So maṁ raṅgamhi avheti,

‘Saraṇaṁ me hohi kosiyā’”ti.

“Ahaṁ te saraṇaṁ homi,

Ahamācariyapūjako;

Na taṁ jayissati sisso,

Sissamācariya jessasī”ti.

“Abhikkantena vaṇṇena,

yā tvaṁ tiṭṭhasi devate;

Obhāsentī disā sabbā,

osadhī viya tārakā.

Kena tetādiso vaṇṇo,

kena te idha mijjhati;

Uppajjanti ca te bhogā,

ye keci manaso piyā.

Pucchāmi taṁ devi mahānubhāve,

Manussabhūtā kimakāsi puññaṁ;

Kenāsi evaṁ jalitānubhāvā,

Vaṇṇo ca te sabbadisā pabhāsatī”ti.

Sā devatā attamanā,

moggallānena pucchitā;

Pañhaṁ puṭṭhā viyākāsi,

yassa kammassidaṁ phalaṁ.

“Vatthuttamadāyikā nārī,

Pavarā hoti naresu nārīsu;

Evaṁ piyarūpadāyikā manāpaṁ,

Dibbaṁ sā labhate upecca ṭhānaṁ.

Tassā me passa vimānaṁ,

Accharā kāmavaṇṇinīhamasmi;

Accharāsahassassāhaṁ,

Pavarā passa puññānaṁ vipākaṁ.

Tena metādiso vaṇṇo,

tena me idha mijjhati;

Uppajjanti ca me bhogā,

ye keci manaso piyā.

Akkhāmi te bhikkhu mahānubhāva,

Manussabhūtā yamakāsi puññaṁ;

Tenamhi evaṁ jalitānubhāvā,

Vaṇṇo ca me sabbadisā pabhāsatī”ti.

(Anantaraṁ caturavimānaṁ yathā vatthadāyikāvimānaṁ tathā vitthāretabbaṁ.)

2. Pupphuttamadāyikāvimānavatthu

“Abhikkantena vaṇṇena,

…pe…

osadhī viya tārakā.

Kena tetādiso vaṇṇo,

…pe…

ye keci manaso piyā.

Pucchāmi taṁ devi mahānubhāve,

…pe…

Vaṇṇo ca te sabbadisā pabhāsatī”ti.

Sā devatā attamanā,

…pe…

yassa kammassidaṁ phalaṁ.

“Pupphuttamadāyikā nārī,

Pavarā hoti naresu nārīsu;

Evaṁ piyarūpadāyikā manāpaṁ,

Dibbaṁ sā labhate upecca ṭhānaṁ.

Tassā me passa vimānaṁ,

Accharā kāmavaṇṇinīhamasmi;

Accharāsahassassāhaṁ,

Pavarā passa puññānaṁ vipākaṁ.

Tena metādiso vaṇṇo,

…pe…

Vaṇṇo ca me sabbadisā pabhāsatī”ti.

3. Gandhuttamadāyikāvimānavatthu

“Abhikkantena vaṇṇena,

…pe…

osadhī viya tārakā.

Kena tetādiso vaṇṇo,

…pe…

ye keci manaso piyā.

Pucchāmi taṁ devi mahānubhāve,

…pe…

Vaṇṇo ca te sabbadisā pabhāsatī”ti.

Sā devatā attamanā,

…pe…

yassa kammassidaṁ phalaṁ.

“Gandhuttamadāyikā nārī,

Pavarā hoti naresu nārīsu;

Evaṁ piyarūpadāyikā manāpaṁ,

Dibbaṁ sā labhate upecca ṭhānaṁ.

Tassā me passa vimānaṁ,

Accharā kāmavaṇṇinīhamasmi;

Accharāsahassassāhaṁ,

Pavarā passa puññānaṁ vipākaṁ.

Tena metādiso vaṇṇo,

…pe…

Vaṇṇo ca me sabbadisā pabhāsatī”ti.

4. Phaluttamadāyikāvimānavatthu

“Abhikkantena vaṇṇena,

…pe…

osadhī viya tārakā.

Kena tetādiso vaṇṇo,

…pe…

ye keci manaso piyā.

Pucchāmi taṁ devi mahānubhāve,

…pe…

Vaṇṇo ca te sabbadisā pabhāsatī”ti.

Sā devatā attamanā,

…pe…

yassa kammassidaṁ phalaṁ.

“Phaluttamadāyikā nārī,

Pavarā hoti naresu nārīsu;

Evaṁ piyarūpadāyikā manāpaṁ,

Dibbaṁ sā labhate upecca ṭhānaṁ.

Tassā me passa vimānaṁ,

Accharā kāmavaṇṇinīhamasmi;

Accharāsahassassāhaṁ,

Pavarā passa puññānaṁ vipākaṁ.

Tena metādiso vaṇṇo,

…pe…

Vaṇṇo ca me sabbadisā pabhāsatī”ti.

5. Rasuttamadāyikāvimānavatthu

“Abhikkantena vaṇṇena,

…pe…

osadhī viya tārakā.

Kena tetādiso vaṇṇo,

…pe…

ye keci manaso piyā.

Pucchāmi taṁ devi mahānubhāve,

…pe…

Vaṇṇo ca te sabbadisā pabhāsatī”ti.

Sā devatā attamanā,

…pe…

yassa kammassidaṁ phalaṁ.

“Rasuttamadāyikā nārī,

Pavarā hoti naresu nārīsu;

Evaṁ piyarūpadāyikā manāpaṁ,

Dibbaṁ sā labhate upecca ṭhānaṁ.

Tassā me passa vimānaṁ,

Accharā kāmavaṇṇinīhamasmi;

Accharāsahassassāhaṁ,

Pavarā passa puññānaṁ vipākaṁ.

Tena metādiso vaṇṇo,

…pe…

Vaṇṇo ca me sabbadisā pabhāsatī”ti.

6. Gandhapañcaṅgulikadāyikāvimānavatthu

“Abhikkantena vaṇṇena,

…pe…

osadhī viya tārakā.

Kena tetādiso vaṇṇo,

…pe…

Vaṇṇo ca te sabbadisā pabhāsatī”ti.

Sā devatā attamanā,

…pe…

yassa kammassidaṁ phalaṁ.

“Gandhapañcaṅgulikaṁ ahamadāsiṁ,

Kassapassa bhagavato thūpamhi;

Evaṁ piyarūpadāyikā manāpaṁ,

Dibbaṁ sā labhate upecca ṭhānaṁ.

Tassā me passa vimānaṁ,

Accharā kāmavaṇṇinīhamasmi;

Accharāsahassassāhaṁ,

Pavarā passa puññānaṁ vipākaṁ.

Tena metādiso vaṇṇo,

…pe…

Vaṇṇo ca me sabbadisā pabhāsatī”ti.

(Anantaraṁ caturavimānaṁ yathā gandhapañcaṅgulikadāyikāvimānaṁ tathā vitthāretabbaṁ.)

7. Ekūposathavimānavatthu

“Abhikkantena vaṇṇena,

…pe…

vaṇṇo ca te sabbadisā pabhāsatī”ti.

Sā devatā attamanā,

…pe…

yassa kammassidaṁ phalaṁ.

“Bhikkhū ca ahaṁ bhikkhuniyo ca,

Addasāsiṁ panthapaṭipanne;

Tesāhaṁ dhammaṁ sutvāna,

Ekūposathaṁ upavasissaṁ.

Tassā me passa vimānaṁ,

Accharā kāmavaṇṇinīhamasmi;

Accharāsahassassāhaṁ,

Pavarā passa puññānaṁ vipākaṁ.

Tena metādiso vaṇṇo,

…pe…

Vaṇṇo ca me sabbadisā pabhāsatī”ti.

8. Udakadāyikāvimānavatthu

“Abhikkantena vaṇṇena,

…pe…

vaṇṇo ca te sabbadisā pabhāsatī”ti.

Sā devatā attamanā,

…pe…

yassa kammassidaṁ phalaṁ.

“Udake ṭhitā udakamadāsiṁ,

Bhikkhuno cittena vippasannena;

Evaṁ piyarūpadāyikā manāpaṁ,

Dibbaṁ sā labhate upecca ṭhānaṁ.

Tassā me passa vimānaṁ,

Accharā kāmavaṇṇinīhamasmi;

Accharāsahassassāhaṁ,

Pavarā passa puññānaṁ vipākaṁ.

Tena metādiso vaṇṇo,

…pe…

Vaṇṇo ca me sabbadisā pabhāsatī”ti.

9. Upaṭṭhānavimānavatthu

“Abhikkantena vaṇṇena,

…pe…

Vaṇṇo ca te sabbadisā pabhāsatī”ti.

Sā devatā attamanā,

…pe…

yassa kammassidaṁ phalaṁ.

“Sassuñcāhaṁ sasurañca,

Caṇḍike kodhane ca pharuse ca;

Anusūyikā upaṭṭhāsiṁ,

Appamattā sakena sīlena.

Tassā me passa vimānaṁ,

Accharā kāmavaṇṇinīhamasmi;

Accharāsahassassāhaṁ,

Pavarā passa puññānaṁ vipākaṁ.

Tena metādiso vaṇṇo,

…pe…

vaṇṇo ca me sabbadisā pabhāsatī”ti.

10. Aparakammakārinīvimānavatthu

“Abhikkantena vaṇṇena,

…pe…

vaṇṇo ca te sabbadisā pabhāsatī”ti.

Sā devatā attamanā,

…pe…

yassa kammassidaṁ phalaṁ.

“Parakammakarī āsiṁ,

Atthenātanditā dāsī;

Akkodhanānatimāninī,

Saṁvibhāginī sakassa bhāgassa.

Tassā me passa vimānaṁ,

Accharā kāmavaṇṇinīhamasmi;

Accharāsahassassāhaṁ,

Pavarā passa puññānaṁ vipākaṁ.

Tena metādiso vaṇṇo,

…pe…

Vaṇṇo ca me sabbadisā pabhāsatī”ti.

11. Khīrodanadāyikāvimānavatthu

“Abhikkantena vaṇṇena,

…pe…

osadhī viya tārakā.

Kena tetādiso vaṇṇo,

…pe…

Vaṇṇo ca te sabbadisā pabhāsatī”ti.

Sā devatā attamanā,

…pe…

yassa kammassidaṁ phalaṁ.

“Khīrodanaṁ ahamadāsiṁ,

Bhikkhuno piṇḍāya carantassa;

Evaṁ karitvā kammaṁ,

Sugatiṁ upapajja modāmi.

Tassā me passa vimānaṁ,

Accharā kāmavaṇṇinīhamasmi;

Accharāsahassassāhaṁ,

Pavarā passa puññānaṁ vipākaṁ.

Tena metādiso vaṇṇo,

…pe…

Vaṇṇo ca me sabbadisā pabhāsatī”ti.

Anantaraṁ pañcavīsativimānaṁ yathā khīrodanadāyikāvimānaṁ tathā vitthāretabbaṁ.

12. Phāṇitadāyikāvimānavatthu

“Abhikkantena vaṇṇena,

…pe…

sabbadisā pabhāsatī”ti.

Sā devatā attamanā,

…pe…

yassa kammassidaṁ phalaṁ.

“Phāṇitaṁ ahamadāsiṁ,

Bhikkhuno piṇḍāya carantassa;

…pe…

13. Ucchukhaṇḍikadāyikāvatthu

“Ucchukhaṇḍikaṁ ahamadāsiṁ,

Bhikkhuno piṇḍāya carantassa;

…pe…

14. Timbarusakadāyikāvimānavatthu

“Timbarusakaṁ ahamadāsiṁ,

Bhikkhuno piṇḍāya carantassa;

…pe…

15. Kakkārikadāyikāvimānavatthu

“Kakkārikaṁ ahamadāsiṁ,

Bhikkhuno piṇḍāya carantassa;

…pe…

16. Eḷālukadāyikāvimānavatthu

“Eḷālukaṁ ahamadāsiṁ,

Bhikkhuno piṇḍāya carantassa;

…pe…

17. Valliphaladāyikāvimānavatthu

“Valliphalaṁ ahamadāsiṁ,

Bhikkhuno piṇḍāya carantassa;

…pe…

18. Phārusakadāyikāvimānavatthu

“Phārusakaṁ ahamadāsiṁ,

Bhikkhuno piṇḍāya carantassa;

…pe…

19. Hatthappatāpakadāyikāvimānavatthu

“Hatthappatāpakaṁ ahamadāsiṁ,

Bhikkhuno piṇḍāya carantassa;

…pe…

20. Sākamuṭṭhidāyikāvimānavatthu

“Sākamuṭṭhiṁ ahamadāsiṁ,

Bhikkhuno panthapaṭipannassa;

…pe…

21. Pupphakamuṭṭhidāyikāvimānavatthu

“Pupphakamuṭṭhiṁ ahamadāsiṁ,

Bhikkhuno piṇḍāya carantassa;

…pe…

22. Mūlakadāyikāvimānavatthu

“Mūlakaṁ ahamadāsiṁ,

Bhikkhuno piṇḍāya carantassa;

…pe…

23. Nimbamuṭṭhidāyikāvimānavatthu

“Nimbamuṭṭhiṁ ahamadāsiṁ,

Bhikkhuno piṇḍāya carantassa;

…pe…

24. Ambakañjikadāyikāvimānavatthu

“Ambakañjikaṁ ahamadāsiṁ,

Bhikkhuno piṇḍāya carantassa;

…pe…

25. Doṇinimmajjanidāyikāvimānavatthu

“Doṇinimmajjaniṁ ahamadāsiṁ,

Bhikkhuno piṇḍāya carantassa;

…pe…

26. Kāyabandhanadāyikāvimānavatthu

“Kāyabandhanaṁ ahamadāsiṁ,

Bhikkhuno piṇḍāya carantassa;

…pe…

27. Aṁsabaddhakadāyikāvimānavatthu

“Aṁsabaddhakaṁ ahamadāsiṁ,

Bhikkhuno piṇḍāya carantassa;

…pe…

28. Āyogapaṭṭadāyikāvimānavatthu

“Āyogapaṭṭaṁ ahamadāsiṁ,

Bhikkhuno piṇḍāya carantassa;

…pe…

29. Vidhūpanadāyikāvimānavatthu

“Vidhūpanaṁ ahamadāsiṁ,

Bhikkhuno piṇḍāya carantassa;

…pe…

30. Tālavaṇṭadāyikāvimānavatthu

“Tālavaṇṭaṁ ahamadāsiṁ,

Bhikkhuno piṇḍāya carantassa;

…pe…

31. Morahatthadāyikāvimānavatthu

“Morahatthaṁ ahamadāsiṁ,

Bhikkhuno piṇḍāya carantassa;

…pe…

32. Chattadāyikāvimānavatthu

“Chattaṁ ahamadāsiṁ,

Bhikkhuno piṇḍāya carantassa;

…pe…

33. Upāhanadāyikāvimānavatthu

“Upāhanaṁ ahamadāsiṁ,

Bhikkhuno piṇḍāya carantassa;

…pe…

34. Pūvadāyikāvimānavatthu

“Pūvaṁ ahamadāsiṁ,

Bhikkhuno piṇḍāya carantassa;

…pe…

35. Modakadāyikāvimānavatthu

“Modakaṁ ahamadāsiṁ,

Bhikkhuno piṇḍāya carantassa;

…pe…

36. Sakkhalikadāyikāvimānavatthu

“Sakkhalikaṁ ahamadāsiṁ,

Bhikkhuno piṇḍāya carantassa;

…pe…

Tassā me passa vimānaṁ,

Accharā kāmavaṇṇinīhamasmi;

Accharāsahassassāhaṁ,

Pavarā passa puññānaṁ vipākaṁ.

Tena metādiso vaṇṇo,

…pe…

Vaṇṇo ca me sabbadisā pabhāsatī”ti.

“Svāgataṁ vata me ajja,

suppabhātaṁ suhuṭṭhitaṁ;

Yaṁ addasāmi devatāyo,

accharā kāmavaṇṇiniyo.

Imāsāhaṁ dhammaṁ sutvā,

Kāhāmi kusalaṁ bahuṁ;

Dānena samacariyāya,

Saññamena damena ca;

Svāhaṁ tattha gamissāmi,

Yattha gantvā na socare”ti.

Guttilavimānaṁ pañcamaṁ.