sutta » kn » vv » Vimānavatthu

Itthivimāna

Pāricchattakavagga

8. Mallikāvimānavatthu

“Pītavatthe pītadhaje,

pītālaṅkārabhūsite;

Pītantarāhi vaggūhi,

apiḷandhāva sobhasi.

Kā kambukāyūradhare,

kañcanāveḷabhūsite;

Hemajālakasañchanne,

nānāratanamālinī.

Sovaṇṇamayā lohitaṅgamayā ca,

Muttāmayā veḷuriyamayā ca;

Masāragallā sahalohitaṅgā,

Pārevatakkhīhi maṇīhi cittatā.

Koci koci ettha mayūrasussaro,

Haṁsassa rañño karavīkasussaro;

Tesaṁ saro suyyati vaggurūpo,

Pañcaṅgikaṁ tūriyamivappavāditaṁ.

Ratho ca te subho vaggu,

nānāratanacittito;

Nānāvaṇṇāhi dhātūhi,

suvibhattova sobhati.

Tasmiṁ rathe kañcanabimbavaṇṇe,

Yā tvaṁ ṭhitā bhāsasimaṁ padesaṁ;

Devate pucchitācikkha,

Kissa kammassidaṁ phalan”ti.

“Sovaṇṇajālaṁ maṇisoṇṇacittitaṁ,

Muttācitaṁ hemajālena channaṁ;

Parinibbute gotame appameyye,

Pasannacittā ahamābhiropayiṁ.

Tāhaṁ kammaṁ karitvāna,

kusalaṁ buddhavaṇṇitaṁ;

Apetasokā sukhitā,

sampamodāmanāmayā”ti.

Mallikāvimānaṁ aṭṭhamaṁ.