sutta » kn » vv » Vimānavatthu

Itthivimāna

Pāricchattakavagga

9. Visālakkhivimānavatthu

“Kā nāma tvaṁ visālakkhi,

ramme cittalatāvane;

Samantā anupariyāsi,

nārīgaṇapurakkhatā.

Yadā devā tāvatiṁsā,

pavisanti imaṁ vanaṁ;

Sayoggā sarathā sabbe,

citrā honti idhāgatā.

Tuyhañca idha pattāya,

uyyāne vicarantiyā;

Kāye na dissatī cittaṁ,

kena rūpaṁ tavedisaṁ;

Devate pucchitācikkha,

kissa kammassidaṁ phalan”ti.

“Yena kammena devinda,

rūpaṁ mayhaṁ gatī ca me;

Iddhi ca ānubhāvo ca,

taṁ suṇohi purindada.

Ahaṁ rājagahe ramme,

sunandā nāmupāsikā;

Saddhā sīlena sampannā,

saṁvibhāgaratā sadā.

Acchādanañca bhattañca,

senāsanaṁ padīpiyaṁ;

Adāsiṁ ujubhūtesu,

vippasannena cetasā.

Cātuddasiṁ pañcadasiṁ,

yā ca pakkhassa aṭṭhamī;

Pāṭihāriyapakkhañca,

aṭṭhaṅgasusamāgataṁ.

Uposathaṁ upavasissaṁ,

sadā sīlesu saṁvutā;

Saññamā saṁvibhāgā ca,

vimānaṁ āvasāmahaṁ.

Pāṇātipātā viratā,

musāvādā ca saññatā;

Theyyā ca aticārā ca,

majjapānā ca ārakā.

Pañcasikkhāpade ratā,

ariyasaccāna kovidā;

Upāsikā cakkhumato,

gotamassa yasassino.

Tassā me ñātikulā dāsī,

sadā mālābhihārati;

Tāhaṁ bhagavato thūpe,

sabbamevābhiropayiṁ.

Uposathe cahaṁ gantvā,

mālāgandhavilepanaṁ;

Thūpasmiṁ abhiropesiṁ,

pasannā sehi pāṇibhi.

Tena kammena devinda,

rūpaṁ mayhaṁ gatī ca me;

Iddhī ca ānubhāvo ca,

yaṁ mālaṁ abhiropayiṁ.

Yañca sīlavatī āsiṁ,

na taṁ tāva vipaccati;

Āsā ca pana me devinda,

sakadāgāminī siyan”ti.

Visālakkhivimānaṁ navamaṁ.