sutta » kn » vv » Vimānavatthu

Itthivimāna

Pāricchattakavagga

10. Pāricchattakavimānavatthu

“Pāricchattake koviḷāre,

ramaṇīye manorame;

Dibbamālaṁ ganthamānā,

gāyantī sampamodasi.

Tassā te naccamānāya,

aṅgamaṅgehi sabbaso;

Dibbā saddā niccharanti,

savanīyā manoramā.

Tassā te naccamānāya,

aṅgamaṅgehi sabbaso;

Dibbā gandhā pavāyanti,

sucigandhā manoramā.

Vivattamānā kāyena,

yā veṇīsu piḷandhanā;

Tesaṁ suyyati nigghoso,

tūriye pañcaṅgike yathā.

Vaṭaṁsakā vātadhutā,

vātena sampakampitā;

Tesaṁ suyyati nigghoso,

tūriye pañcaṅgike yathā.

Yāpi te sirasmiṁ mālā,

sucigandhā manoramā;

Vāti gandho disā sabbā,

rukkho mañjūsako yathā.

Ghāyase taṁ sucigandhaṁ,

rūpaṁ passasi amānusaṁ;

Devate pucchitācikkha,

kissa kammassidaṁ phalan”ti.

“Pabhassaraṁ accimantaṁ,

vaṇṇagandhena saṁyutaṁ;

Asokapupphamālāhaṁ,

buddhassa upanāmayiṁ.

Tāhaṁ kammaṁ karitvāna,

kusalaṁ buddhavaṇṇitaṁ;

Apetasokā sukhitā,

sampamodāmanāmayā”ti.

Pāricchattakavimānaṁ dasamaṁ.

Tassuddānaṁ

Uḷāro ucchu pallaṅko,

latā ca guttilena ca;

Daddallapesamallikā,

visālakkhi pāricchattako;

Vaggo tena pavuccatīti.

Pāricchattakavaggo tatiyo.