sutta » kn » vv » Vimānavatthu

Itthivimāna

Mañjiṭṭhakavagga

1. Mañjiṭṭhakavimānavatthu

“Mañjiṭṭhake vimānasmiṁ,

soṇṇavālukasanthate;

Pañcaṅgikena tūriyena,

ramasi suppavādite.

Tamhā vimānā oruyha,

nimmitā ratanāmayā;

Ogāhasi sālavanaṁ,

pupphitaṁ sabbakālikaṁ.

Yassa yasseva sālassa,

mūle tiṭṭhasi devate;

So so muñcati pupphāni,

onamitvā dumuttamo.

Vāteritaṁ sālavanaṁ,

ādhutaṁ dijasevitaṁ;

Vāti gandho disā sabbā,

rukkho mañjūsako yathā.

Ghāyase taṁ sucigandhaṁ,

rūpaṁ passasi amānusaṁ;

Devate pucchitācikkha,

kissa kammassidaṁ phalan”ti.

“Ahaṁ manussesu manussabhūtā,

Dāsī ayirakule ahuṁ;

Buddhaṁ nisinnaṁ disvāna,

Sālapupphehi okiriṁ.

Vaṭaṁsakañca sukataṁ,

sālapupphamayaṁ ahaṁ;

Buddhassa upanāmesiṁ,

pasannā sehi pāṇibhi.

Tāhaṁ kammaṁ karitvāna,

kusalaṁ buddhavaṇṇitaṁ;

Apetasokā sukhitā,

sampamodāmanāmayā”ti.

Mañjiṭṭhakavimānaṁ paṭhamaṁ.