sutta » kn » vv » Vimānavatthu

Itthivimāna

Mañjiṭṭhakavagga

2. Pabhassaravimānavatthu

“Pabhassaravaravaṇṇanibhe,

Surattavatthavasane;

Mahiddhike candanaruciragatte,

Kā tvaṁ subhe devate vandase mamaṁ.

Pallaṅko ca te mahaggho,

Nānāratanacittito ruciro;

Yattha tvaṁ nisinnā virocasi,

Devarājāriva nandane vane.

Kiṁ tvaṁ pure sucaritamācarī bhadde,

Kissa kammassa vipākaṁ;

Anubhosi devalokasmiṁ,

Devate pucchitācikkha;

Kissa kammassidaṁ phalan”ti.

“Piṇḍāya te carantassa,

Mālaṁ phāṇitañca adadaṁ bhante;

Tassa kammassidaṁ vipākaṁ,

Anubhomi devalokasmiṁ.

Hoti ca me anutāpo,

Aparaddhaṁ dukkhitañca me bhante;

Sāhaṁ dhammaṁ nāssosiṁ,

Sudesitaṁ dhammarājena.

Taṁ taṁ vadāmi bhaddante,

‘Yassa me anukampiyo koci;

Dhammesu taṁ samādapetha’,

Sudesitaṁ dhammarājena.

Yesaṁ atthi saddhā buddhe,

dhamme ca saṅgharatane;

Te maṁ ativirocanti,

āyunā yasasā siriyā.

Patāpena vaṇṇena uttaritarā,

Aññe mahiddhikatarā mayā devā”ti.

Pabhassaravimānaṁ dutiyaṁ.