sutta » kn » vv » Vimānavatthu

Itthivimāna

Mañjiṭṭhakavagga

3. Nāgavimānavatthu

“Alaṅkatā maṇikañcanācitaṁ,

Sovaṇṇajālacitaṁ mahantaṁ;

Abhiruyha gajavaraṁ sukappitaṁ,

Idhāgamā vehāyasaṁ antalikkhe.

Nāgassa dantesu duvesu nimmitā,

Acchodakā paduminiyo suphullā;

Padumesu ca tūriyagaṇā pabhijjare,

Imā ca naccanti manoharāyo.

Deviddhipattāsi mahānubhāve,

Manussabhūtā kimakāsi puññaṁ;

Kenāsi evaṁ jalitānubhāvā,

Vaṇṇo ca te sabbadisā pabhāsatī”ti.

“Bārāṇasiyaṁ upasaṅkamitvā,

Buddhassahaṁ vatthayugaṁ adāsiṁ;

Pādāni vanditvā chamā nisīdiṁ,

Vittā cahaṁ añjalikaṁ akāsiṁ.

Buddho ca me kañcanasannibhattaco,

Adesayi samudayadukkhaniccataṁ;

Asaṅkhataṁ dukkhanirodhasassataṁ,

Maggaṁ adesayi yato vijānisaṁ.

Appāyukī kālakatā tato cutā,

Upapannā tidasagaṇaṁ yasassinī;

Sakkassahaṁ aññatarā pajāpati,

Yasuttarā nāma disāsu vissutā”ti.

Nāgavimānaṁ tatiyaṁ.