sutta » kn » vv » Vimānavatthu

Itthivimāna

Mañjiṭṭhakavagga

4. Alomavimānavatthu

“Abhikkantena vaṇṇena,

yā tvaṁ tiṭṭhasi devate;

Obhāsentī disā sabbā,

osadhī viya tārakā.

Kena tetādiso vaṇṇo,

…pe…

Vaṇṇo ca te sabbadisā pabhāsatī”ti.

Sā devatā attamanā,

…pe…

yassa kammassidaṁ phalaṁ.

“Ahañca bārāṇasiyaṁ,

buddhassādiccabandhuno;

Adāsiṁ sukkhakummāsaṁ,

pasannā sehi pāṇibhi.

Sukkhāya aloṇikāya ca,

Passa phalaṁ kummāsapiṇḍiyā;

Alomaṁ sukhitaṁ disvā,

Ko puññaṁ na karissati.

Tena metādiso vaṇṇo,

…pe…

Vaṇṇo ca me sabbadisā pabhāsatī”ti.

Alomavimānaṁ catutthaṁ.