sutta » kn » vv » Vimānavatthu

Itthivimāna

Mañjiṭṭhakavagga

8. Ambavimānavatthu

“Dibbaṁ te ambavanaṁ rammaṁ,

Pāsādettha mahallako;

Nānātūriyasaṅghuṭṭho,

Accharāgaṇaghosito.

Padīpo cettha jalati,

niccaṁ sovaṇṇayo mahā;

Dussaphalehi rukkhehi,

samantā parivārito.

Kena tetādiso vaṇṇo,

…pe…

Vaṇṇo ca te sabbadisā pabhāsatī”ti.

Sā devatā attamanā,

…pe…

yassa kammassidaṁ phalaṁ.

“Ahaṁ manussesu manussabhūtā,

Purimāya jātiyā manussaloke;

Vihāraṁ saṅghassa kāresiṁ,

Ambehi parivāritaṁ.

Pariyosite vihāre,

kārente niṭṭhite mahe;

Ambehi chādayitvāna,

katvā dussamaye phale.

Padīpaṁ tattha jāletvā,

bhojayitvā gaṇuttamaṁ;

Niyyādesiṁ taṁ saṅghassa,

pasannā sehi pāṇibhi.

Tena me ambavanaṁ rammaṁ,

pāsādettha mahallako;

Nānātūriyasaṅghuṭṭho,

accharāgaṇaghosito.

Padīpo cettha jalati,

niccaṁ sovaṇṇayo mahā;

Dussaphalehi rukkhehi,

samantā parivārito.

Tena metādiso vaṇṇo,

…pe…

Vaṇṇo ca me sabbadisā pabhāsatī”ti.

Ambavimānaṁ aṭṭhamaṁ.