sutta » kn » vv » Vimānavatthu

Purisavimāna

Mahārathavagga

4. Kakkaṭakarasadāyakavimānavatthu

“Uccamidaṁ maṇithūṇaṁ vimānaṁ,

Samantato dvādasa yojanāni;

Kūṭāgārā sattasatā uḷārā,

Veḷuriyathambhā rucakatthatā subhā.

Tatthacchasi pivasi khādasi ca,

Dibbā ca vīṇā pavadanti vagguṁ;

Dibbā rasā kāmaguṇettha pañca,

Nāriyo ca naccanti suvaṇṇachannā.

Kena tetādiso vaṇṇo,

kena te idha mijjhati;

Uppajjanti ca te bhogā,

ye keci manaso piyā.

Pucchāmi taṁ deva mahānubhāva,

Manussabhūto kimakāsi puññaṁ;

Kenāsi evaṁ jalitānubhāvo,

Vaṇṇo ca te sabbadisā pabhāsatī”ti.

So devaputto attamano,

moggallānena pucchito;

Pañhaṁ puṭṭho viyākāsi,

yassa kammassidaṁ phalaṁ.

“Satisamuppādakaro,

dvāre kakkaṭako ṭhito;

Niṭṭhito jātarūpassa,

sobhati dasapādako.

Tena metādiso vaṇṇo,

tena me idha mijjhati;

Uppajjanti ca me bhogā,

ye keci manaso piyā.

Akkhāmi te bhikkhu mahānubhāva,

Manussabhūto yamakāsi puññaṁ;

Tenamhi evaṁ jalitānubhāvo,

Vaṇṇo ca me sabbadisā pabhāsatī”ti.

Kakkaṭakarasadāyakavimānaṁ catutthaṁ.

(Anantaraṁ pañcavimānaṁ yathā kakkaṭakarasadāyakavimānaṁ tathā vitthāretabbaṁ.)