sutta » kn » vv » Vimānavatthu

Purisavimāna

Mahārathavagga

12. Tatiyanāgavimānavatthu

“Ko nu dibbena yānena,

sabbasetena hatthinā;

Tūriyatāḷitanigghoso,

antalikkhe mahīyati.

Devatā nusi gandhabbo,

adu sakko purindado;

Ajānantā taṁ pucchāma,

kathaṁ jānemu taṁ mayan”ti.

“Namhi devo na gandhabbo,

nāpi sakko purindado;

Sudhammā nāma ye devā,

tesaṁ aññataro ahan”ti.

“Pucchāma devaṁ sudhammaṁ,

Puthuṁ katvāna añjaliṁ;

Kiṁ katvā mānuse kammaṁ,

Sudhammaṁ upapajjatī”ti.

“Ucchāgāraṁ tiṇāgāraṁ,

vatthāgārañca yo dade;

Tiṇṇaṁ aññataraṁ datvā,

sudhammaṁ upapajjatī”ti.

Tatiyanāgavimānaṁ dvādasamaṁ.