sutta » kn » vv » Vimānavatthu

Purisavimāna

Mahārathavagga

13. Cūḷarathavimānavatthu

“Daḷhadhammā nisārassa,

dhanuṁ olubbha tiṭṭhasi;

Khattiyo nusi rājañño,

adu luddo vanecaro”ti.

“Assakādhipatissāhaṁ,

bhante putto vanecaro;

Nāmaṁ me bhikkhu te brūmi,

sujāto iti maṁ vidū.

Mige gavesamānohaṁ,

Ogāhanto brahāvanaṁ;

Migaṁ tañceva nāddakkhiṁ,

Tañca disvā ṭhito ahan”ti.

“Svāgataṁ te mahāpuñña,

atho te adurāgataṁ;

Etto udakamādāya,

pāde pakkhālayassu te.

Idampi pānīyaṁ sītaṁ,

ābhataṁ girigabbharā;

Rājaputta tato pitvā,

santhatasmiṁ upāvisā”ti.

“Kalyāṇī vata te vācā,

Savanīyā mahāmuni;

Nelā atthavatī vaggu,

Mantvā atthañca bhāsasi.

Kā te rati vane viharato,

Isinisabha vadehi puṭṭho;

Tava vacanapathaṁ nisāmayitvā,

Atthadhammapadaṁ samācaremase”ti.

“Ahiṁsā sabbapāṇīnaṁ,

kumāramhāka ruccati;

Theyyā ca aticārā ca,

majjapānā ca ārati.

Ārati samacariyā ca,

bāhusaccaṁ kataññutā;

Diṭṭheva dhamme pāsaṁsā,

dhammā ete pasaṁsiyāti.

Santike maraṇaṁ tuyhaṁ,

oraṁ māsehi pañcahi;

Rājaputta vijānāhi,

attānaṁ parimocayā”ti.

“Katamaṁ svāhaṁ janapadaṁ gantvā,

Kiṁ kammaṁ kiñca porisaṁ;

Kāya vā pana vijjāya,

Bhaveyyaṁ ajarāmaro”ti.

“Na vijjate so padeso,

kammaṁ vijjā ca porisaṁ;

Yattha gantvā bhave macco,

rājaputtājarāmaro.

Mahaddhanā mahābhogā,

raṭṭhavantopi khattiyā;

Pahūtadhanadhaññāse,

tepi no ajarāmarā.

Yadi te sutā andhakaveṇḍuputtā,

Sūrā vīrā vikkantappahārino;

Tepi āyukkhayaṁ pattā,

Viddhastā sassatīsamā.

Khattiyā brāhmaṇā vessā,

suddā caṇḍālapukkusā;

Ete caññe ca jātiyā,

tepi no ajarāmarā.

Ye mantaṁ parivattenti,

chaḷaṅgaṁ brahmacintitaṁ;

Ete caññe ca vijjāya,

tepi no ajarāmarā.

Isayo cāpi ye santā,

saññatattā tapassino;

Sarīraṁ tepi kālena,

vijahanti tapassino.

Bhāvitattāpi arahanto,

katakiccā anāsavā;

Nikkhipanti imaṁ dehaṁ,

puññapāpaparikkhayā”ti.

“Subhāsitā atthavatī,

gāthāyo te mahāmuni;

Nijjhattomhi subhaṭṭhena,

tvañca me saraṇaṁ bhavā”ti.

“Mā maṁ tvaṁ saraṇaṁ gaccha,

tameva saraṇaṁ vaja;

Sakyaputtaṁ mahāvīraṁ,

yamahaṁ saraṇaṁ gato”ti.

“Katarasmiṁ so janapade,

satthā tumhāka mārisa;

Ahampi daṭṭhuṁ gacchissaṁ,

jinaṁ appaṭipuggalan”ti.

“Puratthimasmiṁ janapade,

okkākakulasambhavo;

Tatthāsi purisājañño,

so ca kho parinibbuto”ti.

“Sace hi buddho tiṭṭheyya,

Satthā tumhāka mārisa;

Yojanāni sahassāni,

Gaccheyyaṁ payirupāsituṁ.

Yato ca kho parinibbuto,

satthā tumhāka mārisa;

Nibbutampi mahāvīraṁ,

gacchāmi saraṇaṁ ahaṁ.

Upemi saraṇaṁ buddhaṁ,

dhammañcāpi anuttaraṁ;

Saṅghañca naradevassa,

gacchāmi saraṇaṁ ahaṁ.

Pāṇātipātā viramāmi khippaṁ,

Loke adinnaṁ parivajjayāmi;

Amajjapo no ca musā bhaṇāmi,

Sakena dārena ca homi tuṭṭho”ti.

“Sahassaraṁsīva yathā mahappabho,

Disaṁ yathā bhāti nabhe anukkamaṁ;

Tathāpakāro tavāyaṁ mahāratho,

Samantato yojanasattamāyato.

Suvaṇṇapaṭṭehi samantamotthaṭo,

Urassa muttāhi maṇīhi cittito;

Lekhā suvaṇṇassa ca rūpiyassa ca,

Sobhenti veḷuriyamayā sunimmitā.

Sīsañcidaṁ veḷuriyassa nimmitaṁ,

Yugañcidaṁ lohitakāya cittitaṁ;

Yuttā suvaṇṇassa ca rūpiyassa ca,

Sobhanti assā ca ime manojavā.

So tiṭṭhasi hemarathe adhiṭṭhito,

Devānamindova sahassavāhano;

Pucchāmi tāhaṁ yasavanta kovidaṁ,

Kathaṁ tayā laddho ayaṁ uḷāro”ti.

“Sujāto nāmahaṁ bhante,

rājaputto pure ahuṁ;

Tvañca maṁ anukampāya,

saññamasmiṁ nivesayi.

Khīṇāyukañca maṁ ñatvā,

sarīraṁ pādāsi satthuno;

Imaṁ sujāta pūjehi,

taṁ te atthāya hehiti.

Tāhaṁ gandhehi mālehi,

pūjayitvā samuyyuto;

Pahāya mānusaṁ dehaṁ,

upapannomhi nandanaṁ.

Nandane ca vane ramme,

nānādijagaṇāyute;

Ramāmi naccagītehi,

accharāhi purakkhato”ti.

Cūḷarathavimānaṁ terasamaṁ.