sutta » kn » vv » Vimānavatthu

Purisavimāna

Mahārathavagga

14. Mahārathavimānavatthu

“Sahassayuttaṁ hayavāhanaṁ subhaṁ,

Āruyhimaṁ sandanaṁ nekacittaṁ;

Uyyānabhūmiṁ abhito anukkamaṁ,

Purindado bhūtapatīva vāsavo.

Sovaṇṇamayā te rathakubbarā ubho,

Phalehi aṁsehi atīva saṅgatā;

Sujātagumbā naravīraniṭṭhitā,

Virocatī pannaraseva cando.

Suvaṇṇajālāvatato ratho ayaṁ,

Bahūhi nānāratanehi cittito;

Sunandighoso ca subhassaro ca,

Virocatī cāmarahatthabāhubhi.

Imā ca nābhyo manasābhinimmitā,

Rathassa pādantaramajjhabhūsitā;

Imā ca nābhyo satarājicittitā,

Sateratā vijjurivappabhāsare.

Anekacittāvatato ratho ayaṁ,

Puthū ca nemī ca sahassaraṁsiko;

Tesaṁ saro suyyati vaggurūpo,

Pañcaṅgikaṁ tūriyamivappavāditaṁ.

Sirasmiṁ cittaṁ maṇicandakappitaṁ,

Sadā visuddhaṁ ruciraṁ pabhassaraṁ;

Suvaṇṇarājīhi atīva saṅgataṁ,

Veḷuriyarājīva atīva sobhati.

Ime ca vāḷī maṇicandakappitā,

Ārohakambū sujavā brahūpamā;

Brahā mahantā balino mahājavā,

Mano tavaññāya tatheva siṁsare.

Ime ca sabbe sahitā catukkamā,

Mano tavaññāya tatheva siṁsare;

Samaṁ vahantī mudukā anuddhatā,

Āmodamānā turagānamuttama.

Dhunanti vagganti patanti cambare,

Abbhuddhunantā sukate piḷandhane;

Tesaṁ saro suyyati vaggurūpo,

Pañcaṅgikaṁ tūriyamivappavāditaṁ.

Rathassa ghoso apiḷandhanāna ca,

Khurassa nādo abhihiṁsanāya ca;

Ghoso suvaggū samitassa suyyati,

Gandhabbatūriyāni vicitrasaṁvane.

Rathe ṭhitā tā migamandalocanā,

Āḷārapamhā hasitā piyaṁvadā;

Veḷuriyajālāvatatā tanucchavā,

Sadeva gandhabbasūraggapūjitā.

Tā rattarattambarapītavāsasā,

Visālanettā abhirattalocanā;

Kule sujātā sutanū sucimhitā,

Rathe ṭhitā pañjalikā upaṭṭhitā.

Tā kambukeyūradharā suvāsasā,

Sumajjhimā ūruthanūpapannā;

Vaṭṭaṅguliyo sumukhā sudassanā,

Rathe ṭhitā pañjalikā upaṭṭhitā.

Aññā suveṇī susu missakesiyo,

Samaṁ vibhattāhi pabhassarāhi ca;

Anubbatā tā tava mānase ratā,

Rathe ṭhitā pañjalikā upaṭṭhitā.

Āveḷiniyo padumuppalacchadā,

Alaṅkatā candanasāravāsitā;

Anubbatā tā tava mānase ratā,

Rathe ṭhitā pañjalikā upaṭṭhitā.

Tā māliniyo padumuppalacchadā,

Alaṅkatā candanasāravāsitā;

Anubbatā tā tava mānase ratā,

Rathe ṭhitā pañjalikā upaṭṭhitā.

Kaṇṭhesu te yāni piḷandhanāni,

Hatthesu pādesu tatheva sīse;

Obhāsayantī dasa sabbaso disā,

Abbhuddayaṁ sāradikova bhāṇumā.

Vātassa vegena ca sampakampitā,

Bhujesu mālā apiḷandhanāni ca;

Muñcanti ghosaṁ ruciraṁ suciṁ subhaṁ,

Sabbehi viññūhi sutabbarūpaṁ.

Uyyānabhūmyā ca duvaddhato ṭhitā,

Rathā ca nāgā tūriyāni ca saro;

Tameva devinda pamodayanti,

Vīṇā yathā pokkharapattabāhubhi.

Imāsu vīṇāsu bahūsu vaggūsu,

Manuññarūpāsu hadayeritaṁ pītiṁ;

Pavajjamānāsu atīva accharā,

Bhamanti kaññā padumesu sikkhitā.

Yadā ca gītāni ca vāditāni ca,

Naccāni cimāni samenti ekato;

Athettha naccanti athettha accharā,

Obhāsayantī ubhato varitthiyo.

So modasi tūriyagaṇappabodhano,

Mahīyamāno vajirāvudhoriva;

Imāsu vīṇāsu bahūsu vaggūsu,

Manuññarūpāsu hadayeritaṁ pītiṁ.

Kiṁ tvaṁ pure kammamakāsi attanā,

Manussabhūto purimāya jātiyā;

Uposathaṁ kaṁ vā tuvaṁ upāvasi,

Kaṁ dhammacariyaṁ vatamābhirocayi.

Nayīdamappassa katassa kammuno,

Pubbe suciṇṇassa uposathassa vā;

Iddhānubhāvo vipulo ayaṁ tava,

Yaṁ devasaṅghaṁ abhirocase bhusaṁ.

Dānassa te idaṁ phalaṁ,

atho sīlassa vā pana;

Atho añjalikammassa,

taṁ me akkhāhi pucchito”ti.

So devaputto attamano,

moggallānena pucchito;

Pañhaṁ puṭṭho viyākāsi,

yassa kammassidaṁ phalanti.

“Jitindriyaṁ buddhamanomanikkamaṁ,

Naruttamaṁ kassapamaggapuggalaṁ;

Avāpurantaṁ amatassa dvāraṁ,

Devātidevaṁ satapuññalakkhaṇaṁ.

Tamaddasaṁ kuñjaramoghatiṇṇaṁ,

Suvaṇṇasiṅgīnadabimbasādisaṁ;

Disvāna taṁ khippamahuṁ sucīmano,

Tameva disvāna subhāsitaddhajaṁ.

Tamannapānaṁ athavāpi cīvaraṁ,

Suciṁ paṇītaṁ rasasā upetaṁ;

Pupphābhikkiṇamhi sake nivesane,

Patiṭṭhapesiṁ sa asaṅgamānaso.

Tamannapānena ca cīvarena ca,

Khajjena bhojjena ca sāyanena ca;

Santappayitvā dvipadānamuttamaṁ,

So saggaso devapure ramāmahaṁ.

Etenupāyena imaṁ niraggaḷaṁ,

Yaññaṁ yajitvā tividhaṁ visuddhaṁ;

Pahāyahaṁ mānusakaṁ samussayaṁ,

Indūpamo devapure ramāmahaṁ.

Āyuñca vaṇṇañca sukhaṁ balañca,

Paṇītarūpaṁ abhikaṅkhatā muni;

Annañca pānañca bahuṁ susaṅkhataṁ,

Patiṭṭhapetabbamasaṅgamānase.

Nayimasmiṁ loke parasmiṁ vā pana,

Buddhena seṭṭho va samo va vijjati;

Āhuneyyānaṁ paramāhutiṁ gato,

Puññatthikānaṁ vipulapphalesinan”ti.

Mahārathavimānaṁ cuddasamaṁ.

Mahārathavaggo pañcamo.

Tassuddānaṁ

Maṇḍūko revatī chatto,

Kakkaṭo dvārapālako;

Dve karaṇīyā dve sūci,

Tayo nāgā ca dve rathā;

Purisānaṁ paṭhamo vaggo pavuccatīti.

Bhāṇavāraṁ tatiyaṁ.