sutta » kn » vv » Vimānavatthu

Purisavimāna

Pāyāsivagga

1. Paṭhamaagāriyavimānavatthu

“Yathā vanaṁ cittalataṁ pabhāsati,

Uyyānaseṭṭhaṁ tidasānamuttamaṁ;

Tathūpamaṁ tuyhamidaṁ vimānaṁ,

Obhāsayaṁ tiṭṭhati antalikkhe.

Deviddhipattosi mahānubhāvo,

Manussabhūto kimakāsi puññaṁ;

Kenāsi evaṁ jalitānubhāvo,

Vaṇṇo ca te sabbadisā pabhāsatī”ti.

So devaputto attamano,

moggallānena pucchito;

Pañhaṁ puṭṭho viyākāsi,

yassa kammassidaṁ phalaṁ.

“Ahañca bhariyā ca manussaloke,

Opānabhūtā gharamāvasimha;

Annañca pānañca pasannacittā,

Sakkacca dānaṁ vipulaṁ adamha.

Tena metādiso vaṇṇo,

…pe…

Vaṇṇo ca me sabbadisā pabhāsatī”ti.

Paṭhamaagāriyavimānaṁ paṭhamaṁ.