sutta » kn » vv » Vimānavatthu

Purisavimāna

Pāyāsivagga

3. Phaladāyakavimānavatthu

“Uccamidaṁ maṇithūṇaṁ vimānaṁ,

Samantato soḷasa yojanāni;

Kūṭāgārā sattasatā uḷārā,

Veḷuriyathambhā rucakatthatā subhā.

Tatthacchasi pivasi khādasi ca,

Dibbā ca vīṇā pavadanti vagguṁ;

Aṭṭhaṭṭhakā sikkhitā sādhurūpā,

Dibbā ca kaññā tidasacarā uḷārā;

Naccanti gāyanti pamodayanti.

Deviddhipattosi mahānubhāvo,

Manussabhūto kimakāsi puññaṁ;

Kenāsi evaṁ jalitānubhāvo,

Vaṇṇo ca te sabbadisā pabhāsatī”ti.

So devaputto attamano,

…pe…

Yassa kammassidaṁ phalaṁ.

“Phaladāyī phalaṁ vipulaṁ labhati,

Dadamujugatesu pasannamānaso;

So hi pamodati saggagato tidive,

Anubhoti ca puññaphalaṁ vipulaṁ.

Tavevāhaṁ mahāmuni,

Adāsiṁ caturo phale.

Tasmā hi phalaṁ alameva dātuṁ,

Niccaṁ manussena sukhatthikena;

Dibbāni vā patthayatā sukhāni,

Manussasobhaggatamicchatā vā.

Tena metādiso vaṇṇo,

…pe…

Vaṇṇo ca me sabbadisā pabhāsatī”ti.

Phaladāyakavimānaṁ tatiyaṁ.