sutta » kn » vv » Vimānavatthu

Purisavimāna

Pāyāsivagga

4. Paṭhamaupassayadāyakavimānavatthu

“Cando yathā vigatavalāhake nabhe,

Obhāsayaṁ gacchati antalikkhe;

Tathūpamaṁ tuyhamidaṁ vimānaṁ,

Obhāsayaṁ tiṭṭhati antalikkhe.

Deviddhipattosi mahānubhāvo,

Manussabhūto kimakāsi puññaṁ;

Kenāsi evaṁ jalitānubhāvo,

Vaṇṇo ca te sabbadisā pabhāsatī”ti.

So devaputto attamano,

…pe…

yassa kammassidaṁ phalaṁ.

“Ahañca bhariyā ca manussaloke,

Upassayaṁ arahato adamha;

Annañca pānañca pasannacittā,

Sakkacca dānaṁ vipulaṁ adamha.

Tena metādiso vaṇṇo,

…pe…

Vaṇṇo ca me sabbadisā pabhāsatī”ti.

Paṭhamaupassayadāyakavimānaṁ catutthaṁ.