sutta » kn » vv » Vimānavatthu

Purisavimāna

Pāyāsivagga

6. Bhikkhādāyakavimānavatthu

“Uccamidaṁ maṇithūṇaṁ vimānaṁ,

Samantato dvādasa yojanāni;

Kūṭāgārā sattasatā uḷārā,

Veḷuriyathambhā rucakatthatā subhā.

Deviddhipattosi mahānubhāvo,

Manussabhūto kimakāsi puññaṁ;

Kenāsi evaṁ jalitānubhāvo,

Vaṇṇo ca te sabbadisā pabhāsatī”ti.

So devaputto attamano,

…pe…

yassa kammassidaṁ phalaṁ.

“Ahaṁ manussesu manussabhūto,

Disvāna bhikkhuṁ tasitaṁ kilantaṁ;

Ekāhaṁ bhikkhaṁ paṭipādayissaṁ,

Samaṅgi bhattena tadā akāsiṁ.

Tena metādiso vaṇṇo,

…pe…

Vaṇṇo ca me sabbadisā pabhāsatī”ti.

Bhikkhādāyakavimānaṁ chaṭṭhaṁ.